महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 58 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 58 in Sanskrit Hindi English

 महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 58 

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 58


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टपञ्चाशः सर्गः ॥२-५८॥


प्रत्याश्वस्तः यदा राजा मोहात् प्रत्यागतः पुनः ।

थाजुहाव तम् सूतम् राम वृत्त अन्त कारणात् ॥२-५८-१॥


तदा सूतो महाराज कृताञ्जलिरुपस्थितः।

राममेव अनुशोचन्तं दुःखशोकसमन्वितम् ॥२-५८-२॥

वृद्धम् परम सम्तप्तम् नव ग्रहम् इव द्विपम् ।

विनिःश्वसन्तम् ध्यायन्तम् अस्वस्थम् इव कुन्जरम् ॥२-५८-३॥


राजा तु रजसा सूतम् ध्वस्त अङ्गम् समुपस्थितम् ।

अश्रु पूर्ण मुखम् दीनम् उवाच परम आर्तवत् ॥२-५८-४॥


क्व नु वत्स्यति धर्म आत्मा वृक्ष मूलम् उपाश्रितः ।

सो अत्यन्त सुखितः सूत किम् अशिष्यति राघवः ॥२-५८-५॥


दुःखस्यानुचितो दुःखम् सुमन्त्र शयनोचितः ।

भूमि पाल आत्मजो भूमौ शेते कथम् अनाथवत् ॥२-५८-६॥


यम् यान्तम् अनुयान्ति स्म पदाति रथ कुण्Jजराः ।

स वत्स्यति कथम् रामः विजनम् वनम् आश्रितः ॥२-५८-७॥


व्याLऐः मृगैः आचरितम् कृष्ण सर्प निषेवितम् ।

कथम् कुमारौ वैदेह्या सार्धम् वनम् उपस्थितौ ॥२-५८-८॥


सुकुमार्या तपस्विन्या सुमन्त्र सह सीतया ।

राज पुत्रौ कथम् पादैः अवरुह्य रथात् गतौ ॥२-५८-९॥


सिद्ध अर्थः खलु सूत त्वम् येन दृष्टौ मम आत्मजौ ।

वन अन्तम् प्रविशन्तौ ताव् अश्विनाव् इव मन्दरम् ॥२-५८-१०॥


किम् उवाच वचो रामः किम् उवाच च लक्ष्मणः ।

सुमन्त्र वनम् आसाद्य किम् उवाच च मैथिली ॥२-५८-११॥


आसितम् शयितम् भुक्तम् सूत रामस्य कीर्तय ।

जीविष्याम्यहमेतेन ययातिरिव साधुषु ॥२-५८-१२॥


इति सूतः नर इन्द्रेण चोदितः सज्जमानया ।

उवाच वाचा राजानम् स बाष्प परिर्बद्धया ॥२-५८-१३॥


अब्रवीन् माम् महा राज धर्मम् एव अनुपालयन् ।

अन्जलिम् राघवः कृत्वा शिरसा अभिप्रणम्य च ॥२-५८-१४॥


सूत मद्वचनात् तस्य तातस्य विदित आत्मनः ।

शिरसा वन्दनीयस्य वन्द्यौ पादौ महात्मनः ॥२-५८-१५॥


सर्वम् अन्तः पुरम् वाच्यम् सूत मद्वचनात्त्वया ।

आरोग्यम् अविशेषेण यथा अर्हम् च अभिवादनम् ॥२-५८-१६॥


माता च मम कौसल्या कुशलम् च अभिवादनम् ।

अप्रमादम् च वक्तव्या ब्रूयाश्चैमिदम् वचः ॥२-५८-१७॥


धर्मनित्या यथाकालमग्न्यगारपरा भव ।

देवि देवस्य पादौ च देववत् परिपालय ॥२-५८-१८॥


अभिमानम् च मानम् च त्यक्त्वा वर्तस्व मातृषु ।

अनु राजान मार्याम् च कैकेयीमम्ब कारय ॥२-५८-१९॥


कुमारे भरते वृत्तिर्वर्तितव्याच राजवत् ।

अर्थज्येष्ठा हि राजानो राजधर्ममनुस्मर ॥२-५८-२०॥


भरतः कुशलम् वाच्यो वाच्यो मद् वचनेन च ।

सर्वास्व एव यथा न्यायम् वृत्तिम् वर्तस्व मातृषु ॥२-५८-२१॥


वक्तव्यः च महा बाहुर् इक्ष्वाकु कुल नन्दनः ।

पितरम् यौवराज्यस्थो राज्यस्थम् अनुपालय ॥२-५८-२२॥


अतिक्रान्तवया राजा मास्मैनम् व्यवरोरुधः ।

कुमारराज्ये जीव त्वम् तस्यैवाज्ञ्प्रवर्तनाम् ॥२-५८-२३॥


अब्रवीच्चापि माम् भूयो भृशमश्रूणि वर्तयन् ।

मातेव मम माता ते द्रष्टव्या पुत्रगर्धिनी ॥२-५८-२४॥


इति एवम् माम् महाराज बृवन्न् एव महा यशाः ।

रामः राजीव ताम्र अक्षो भृशम् अश्रूणि अवर्तयत् ॥२-५८-२५॥


लक्ष्मणः तु सुसम्क्रुद्धो निह्श्वसन् वाक्यम् अब्रवीत् ।

केन अयम् अपराधेन राज पुत्रः विवासितः ॥२-५८-२६॥


राज्ञा तु खलु कैकेय्या लघु त्वाश्रित्य शासनम् ।

कृतम् कार्यमकार्यम् वा वयम् येनाभिपीडिताः ॥२-५८-२७॥


यदि प्रव्राजितः रामः लोभ कारण कारितम् ।

वर दान निमित्तम् वा सर्वथा दुष्कृतम् कृतम् ॥२-५८-२८॥


इदम् तावद्यथाकाममीश्वरस्य कृते कृतम् ।

रामस्य तु परित्यागे न हेतुम् उपलक्षये ॥२-५८-२९॥


असमीक्ष्य समारब्धम् विरुद्धम् बुद्धि लाघवात् ।

जनयिष्यति सम्क्रोशम् राघवस्य विवासनम् ॥२-५८-३०॥


अहम् तावन् महा राजे पितृत्वम् न उपलक्षये ।

भ्राता भर्ता च बन्धुः च पिता च मम राघवः ॥२-५८-३१॥


सर्व लोक प्रियम् त्यक्त्वा सर्व लोक हिते रतम् ।

सर्व लोको अनुरज्येत कथम् त्वा अनेन कर्मणा ॥२-५८-३२॥


सर्वप्रजाभिरामम् हि रामम् प्रव्राज्य धार्मिकम् ।

सर्वलोकम् विरुध्येमम् कथम् राजा भविष्यसि ॥२-५८-३३॥


जानकी तु महा राज निःश्वसन्ती तपस्विनी ।

भूत उपहत चित्ता इव विष्ठिता वृष्मृता स्थिता ॥२-५८-३४॥


अदृष्ट पूर्व व्यसना राज पुत्री यशस्विनी ।

तेन दुह्खेन रुदती न एव माम् किम्चित् अब्रवीत् ॥२-५८-३५॥


उद्वीक्षमाणा भर्तारम् मुखेन परिशुष्यता ।

मुमोच सहसा बाष्पम् माम् प्रयान्तम् उदीक्ष्य सा ॥२-५८-३६॥


तथैव रामः अश्रु मुखः कृत अन्जलिः ।

स्थितः अभवल् लक्ष्मण बाहु पालितः स्थितः ।

तथैव सीता रुदती तपस्विनी ।

निरीक्षते राज रथम् तथैव माम् ॥२-५८-३७॥



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे अष्टपञ्चाशः सर्गः ॥२-५८॥

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 57 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 57 in Sanskrit Hindi English

 महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 57 

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 57


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तपञ्चाशः सर्गः ॥२-५७॥


कथयित्वा सुदुह्ख आर्तः सुमन्त्रेण चिरम् सह ।

रामे दक्षिण कूलस्थे जगाम स्व गृहम् गुहः ॥२-५७-१॥


भरद्वाजाभिगमनम् प्रयागे च सहासनम् ।

आगिरेर्गमनम् तेषाम् तत्रस्थैरभिलक्षितम् ॥२-५७-२॥


अनुज्ञातः सुमन्त्रः अथ योजयित्वा हय उत्तमान् ।

अयोध्याम् एव नगरीम् प्रययौ गाढ दुर्मनाः ॥२-५७-३॥


स वनानि सुगन्धीनि सरितः च सराम्सि च ।

पश्यन्न् अतिययौ शीघ्रम् ग्रामाणि नगराणि च ॥२-५७-४॥


ततः साय अह्न समये तृतीये अहनि सारथिः ।

अयोध्याम् समनुप्राप्य निरानन्दाम् ददर्श ह ॥२-५७-५॥


स शून्याम् इव निह्शब्दाम् दृष्ट्वा परम दुर्मनाः ।

सुमन्त्रः चिन्तयाम् आस शोक वेग समाहतः ॥२-५७-६॥


कच्चिन् न सगजा साश्वा सजना सजन अधिपा ।

राम सम्ताप दुह्खेन दग्धा शोक अग्निना पुरी ॥२-५७-७॥


इति चिन्ता परः सूतः वाजिभिः श्रीघ्रपातिभिः ।

नगरद्वारमासाद्य त्वरितः प्रविवेश ह ॥२-५७-८॥


सुमन्त्रम् अभियान्तम् तम् शतशो अथ सहस्रशः ।

क्व रामैति पृच्चन्तः सूतम् अभ्यद्रवन् नराः ॥२-५७-९॥


तेषाम् शशम्स गङ्गायाम् अहम् आपृच्च्य राघवम् ।

अनुज्ञातः निवृत्तः अस्मि धार्मिकेण महात्मना ॥२-५७-१०॥


ते तीर्णाइति विज्ञाय बाष्प पूर्ण मुखा जनाः ।

अहो धिग् इति निश्श्वस्य हा राम इति च चुक्रुशुः ॥२-५७-११॥


शुश्राव च वचः तेषाम् बृन्दम् बृन्दम् च तिष्ठताम् ।

हताः स्म खलु ये न इह पश्यामैति राघवम् ॥२-५७-१२॥


दान यज्ञ विवाहेषु समाजेषु महत्सु च ।

न द्रक्ष्यामः पुनर् जातु धार्मिकम् रामम् अन्तरा ॥२-५७-१३॥


किम् समर्थम् जनस्य अस्य किम् प्रियम् किम् सुख आवहम् ।

इति रामेण नगरम् पितृवत् परिपालितम् ॥२-५७-१४॥


वात अयन गतानाम् च स्त्रीणाम् अन्वन्तर आपणम् ।

राम शोक अभितप्तानाम् शुश्राव परिदेवनम् ॥२-५७-१५॥


स राज मार्ग मध्येन सुमन्त्रः पिहित आननः ।

यत्र राजा दशरथः तत् एव उपययौ गृहम् ॥२-५७-१६॥


सो अवतीर्य रथात् शीघ्रम् राज वेश्म प्रविश्य च ।

कक्ष्याः सप्त अभिचक्राम महा जन समाकुलाः ॥२-५७-१७॥


हर्म्यैर्विमानैः प्रासादैरवेक्ष्याथ समागतम् ।

हाहाकारकृता नार्यो रामदर्शनकर्शिताः ॥२-५७-१८॥


आयतैर्विमलैर्नेत्रैरश्रुवेगपरिप्लुतैः ।

अन्योन्यमभिवीक्षन्तेऽव्यक्तमार्ततराः स्त्रीयः ॥२-५७-१९॥


ततः दशरथ स्त्रीणाम् प्रासादेभ्यः ततः ततः ।

राम शोक अभितप्तानाम् मन्दम् शुश्राव जल्पितम् ॥२-५७-२०॥


सह रामेण निर्यातः विना रामम् इह आगतः ।

सूतः किम् नाम कौसल्याम् शोचन्तीम् प्रति वक्ष्यति ॥२-५७-२१॥


यथा च मन्ये दुर्जीवम् एवम् न सुकरम् ध्रुवम् ।

आच्चिद्य पुत्रे निर्याते कौसल्या यत्र जीवति ॥२-५७-२२॥


सत्य रूपम् तु तत् वाक्यम् राज्ञः स्त्रीणाम् निशामयन् ।

प्रदीप्तम् इव शोकेन विवेश सहसा गृहम् ॥२-५७-२३॥


स प्रविश्य अष्टमीम् कक्ष्याम् राजानम् दीनम् आतुलम् ।

पुत्र शोक परिम्लानम् अपश्यत् पाण्डुरे गृहे ॥२-५७-२४॥


अभिगम्य तम् आसीनम् नर इन्द्रम् अभिवाद्य च ।

सुमन्त्रः राम वचनम् यथा उक्तम् प्रत्यवेदयत् ॥२-५७-२५॥


स तूष्णीम् एव तत् श्रुत्वा राजा विभ्रान्त चेतनः ।

मूर्चितः न्यपतत् भूमौ राम शोक अभिपीडितः ॥२-५७-२६॥


ततः अन्तः पुरम् आविद्धम् मूर्चिते पृथिवी पतौ ।

उद्धृत्य बाहू चुक्रोश नृपतौ पतिते क्षितौ ॥२-५७-२७॥


सुमित्रया तु सहिता कौसल्या पतितम् पतिम् ।

उत्थापयाम् आस तदा वचनम् च इदम् अब्रवीत् ॥२-५७-२८॥


इमम् तस्य महा भाग दूतम् दुष्कर कारिणः ।

वन वासात् अनुप्राप्तम् कस्मान् न प्रतिभाषसे ॥२-५७-२९॥


अद्य इमम् अनयम् कृत्वा व्यपत्रपसि राघव ।

उत्तिष्ठ सुकृतम् ते अस्तु शोके न स्यात् सहायता ॥२-५७-३०॥


देव यस्या भयात् रामम् न अनुपृच्चसि सारथिम् ।

न इह तिष्ठति कैकेयी विश्रब्धम् प्रतिभाष्यताम् ॥२-५७-३१॥


सा तथा उक्त्वा महा राजम् कौसल्या शोक लालसा ।

धरण्याम् निपपात आशु बाष्प विप्लुत भाषिणी ॥२-५७-३२॥


एवम् विलपतीम् दृष्ट्वा कौसल्याम् पतिताम् भुवि ।

पतिम् च अवेक्ष्य ताः सर्वाः सुस्वरम् रुरुदुः स्त्रियः ॥२-५७-३३॥


ततः तम् अन्तः पुर नादम् उत्थितम् ।

समीक्ष्य वृद्धाः तरुणाः च मानवाः ।

स्त्रियः च सर्वा रुरुदुः समन्ततः ।

पुरम् तदा आसीत् पुनर् एव सम्कुलम् ॥२-५७-३४॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्तपञ्चाशः सर्गः ॥२-५७॥


महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 56 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 56 in Sanskrit Hindi English

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 56 

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 56


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षट्पञ्चाशः सर्गः ॥२-५६॥


अथ रात्र्याम् व्यतीतायाम् अवसुप्तम् अनन्तरम् ।

प्रबोधयाम् आस शनैः लक्ष्मणम् रघु नन्दनः ॥२-५६-१॥


सौमित्रे शृणु वन्यानाम् वल्गु व्याहरताम् स्वनम् ।

सम्प्रतिष्ठामहे कालः प्रस्थानस्य परम् तप ॥२-५६-२॥


स सुप्तः समये भ्रात्रा लक्ष्मणः प्रतिबोधितः ।

जहौ निद्राम् च तन्द्रीम् च प्रसक्तम् च पथि श्रमम् ॥२-५६-३॥


ततौत्थाय ते सर्वे स्पृष्ट्वा नद्याः शिवम् जलम् ।

पन्थानम् ऋषिणा उद्दिष्टम् चित्र कूटस्य तम् ययुः ॥२-५६-४॥


ततः सम्प्रस्थितः काले रामः सौमित्रिणा सह ।

सीताम् कमल पत्र अक्षीम् इदम् वचनम् अब्रवीत् ॥२-५६-५॥


आदीप्तान् इव वैदेहि सर्वतः पुष्पितान् नगान् ।

स्वैः पुष्पैः किम्शुकान् पश्य मालिनः शिशिर अत्यये ॥२-५६-६॥


पश्य भल्लातकान् फुल्लान् नरैः अनुपसेवितान् ।

फल पत्रैः अवनतान् नूनम् शक्ष्यामि जीवितुम् ॥२-५६-७॥


पश्य द्रोण प्रमाणानि लम्बमानानि लक्ष्मण ।

मधूनि मधु कारीभिः सम्भृतानि नगे नगे ॥२-५६-८॥


एष क्रोशति नत्यूहः तम् शिखी प्रतिकूजति ।

रमणीये वन उद्देशे पुष्प सम्स्तर सम्कटे ॥२-५६-९॥


मातम्ग यूथ अनुसृतम् पक्षि सम्घ अनुनादितम् ।

चित्र कूटम् इमम् पश्य प्रवृद्ध शिखरम् गिरिम् ॥२-५६-१०॥


समभूमितले रम्ये द्रुमैर्बहुभिरावृते ।

पुण्ये रम्स्यामहे तात चित्रकूटस्य कानने ॥२-५६-११॥


ततः तौ पाद चारेण गच्चन्तौ सह सीतया ।

रम्यम् आसेदतुः शैलम् चित्र कूटम् मनो रमम् ॥२-५६-१२॥


तम् तु पर्वतम् आसाद्य नाना पक्षि गण आयुतम् ।

बहुमूलफलम् रम्यम् सम्पन्नम् सरसोदकम् ॥२-५६-१३॥


मनोज्Jनोऽयम् तिरिः सौम्य नानाद्रुमलतायतह् ।

बहुमूलफलो रम्यः स्वाजीवः प्रतिभाति मे ॥२-५६-१४॥


मनयश्च महात्मानो वसन्त्य शिलोच्चये ।

अयम् वासो भवेत् तावद् अत्र सौम्य रमेमहि ॥२-५६-१५॥


इति सीता च रामश्च लक्ष्मणश्च कृताञ्जलिः ।

अभिगम्याश्रमम् सर्वे वाल्मीकि मभिवादयन् ॥२-५६-१६॥


तान्महर्षिः प्रमुदितः पूजयामास धर्मवित् ।

आस्यतामिति चोवाच स्वागतम् तु निवेद्य च ॥२-५६-१७॥


ततोऽब्रवीन्महाबाहुर्लकमणम् लक्ष्मणाग्रजः ।

सम्निवेद्य यथान्याय मात्मानमृष्ये प्रभुः ॥२-५६-१८॥


लक्ष्मण आनय दारूणि दृढानि च वराणि च ।

कुरुष्व आवसथम् सौम्य वासे मे अभिरतम् मनः ॥२-५६-१९॥


तस्य तत् वचनम् श्रुत्वा सौमित्रिर् विविधान् द्रुमान् ।

आजहार ततः चक्रे पर्ण शालाम् अरिम् दम ॥२-५६-२०॥


ताम् निष्ठताम् बद्धकटाम् दृष्ट्वा रमः सुदर्शनाम् ।

शुश्रूषमाणम् एक अग्रम् इदम् वचनम् अब्रवीत् ॥२-५६-२१॥


ऐणेयम् माम्सम् आहृत्य शालाम् यक्ष्यामहे वयम् ।

कर्त्व्यम् वास्तुशमनम् सौमित्रे चिरजीवभिः ॥२-५६-२२॥


मृगम् हत्वाऽऽनय क्षिप्रम् लक्ष्मणेह शुभेक्षणकर्तव्यः शास्त्रदृष्टो हि विधिर्दर्ममनुस्मर ॥२-५६-२३॥


भ्रातुर्वचन माज्ञाय लक्ष्मणः परवीरहा ।

चकार स यथोक्तम् च तम् रामः पुनरब्रवीत् ॥२-५६-२४॥


इणेयम् श्रपयस्वैतच्च्चालाम् यक्ष्यमहे वयम् ।

त्वरसौम्य मुहूर्तोऽयम् ध्रुवश्च दिवसोऽप्ययम् ॥२-५६-२५॥


स लक्ष्मणः कृष्ण मृगम् हत्वा मेध्यम् पतापवान् ।

अथ चिक्षेप सौमित्रिः समिद्धे जात वेदसि ॥२-५६-२६॥


तम् तु पक्वम् समाज्ञाय निष्टप्तम् चिन्न शोणितम् ।

लक्ष्मणः पुरुष व्याघ्रम् अथ राघवम् अब्रवीत् ॥२-५६-२७॥


अयम् कृष्णः समाप्त अन्गः शृतः कृष्ण मृगो यथा ।

देवता देव सम्काश यजस्व कुशलो हि असि ॥२-५६-२८॥


रामः स्नात्वा तु नियतः गुणवान् जप्य कोविदः ।

सम्ग्रहेणाकरोत्सर्वान् मन्त्रान् सत्रावसानिकान् ॥२-५६-२९॥


इष्ट्वा देवगणान् सर्वान् विवेशावसथम् शुचिः ।

बभूव च मनोह्लादो रामस्यामिततेजसः ॥२-५६-३०॥


वैश्वदेवबलिम् कृत्वा रौद्रम् वैष्णवमेव च ।

वास्तुसम्शमनीयानि मङ्गLआनि प्रवर्तयन् ॥२-५६-३१॥

जपम् च न्यायतः कृत्वा स्नात्वा नद्याम् यथाविधि ।

पाप सम्शमनम् रामः चकार बलिम् उत्तमम् ॥२-५६-३२॥


वेदिस्थलविधानानि चैत्यान्यायतनानि च ।

आश्रमस्यानुरूपाणि स्थापयामास राघवः ॥२-५६-३३॥


वन्यैर्माल्यैः फलैर्मूलैः पक्वैर्माम्सैर्यथाविधि ।

अद्भर्जपैश्च वेदोक्तै र्धर्भैश्च ससमित्कुशैः ॥२-५६-३४॥

तौ तर्पयित्वा भूतानि राघवौ सह सीतया ।

तदा विविशतुः शालाम् सुशुभाम् शुभलक्षणौ ॥२-५६-३५॥


ताम् वृक्ष पर्णच् चदनाम् मनोज्ञाम् ।

यथा प्रदेशम् सुकृताम् निवाताम् ।

वासाय सर्वे विविशुः समेताः ।

सभाम् यथा देव गणाः सुधर्माम् ॥२-५६-३६॥


अनेक नाना मृग पक्षि सम्कुले ।

विचित्र पुष्प स्तबलैः द्रुमैः युते ।

वन उत्तमे व्याल मृग अनुनादिते ।

तथा विजह्रुः सुसुखम् जित इन्द्रियाः ॥२-५६-३७॥


सुरम्यम् आसाद्य तु चित्र कूटम् ।

नदीम् च ताम् माल्यवतीम् सुतीर्थाम् ।

ननन्द हृष्टः मृग पक्षि जुष्टाम् ।

जहौ च दुह्खम् पुर विप्रवासात् ॥२-५६-३८॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे षट्पञ्चाशः सर्गः ॥२-५६॥

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 55 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 55 in Sanskrit Hindi English

   महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 55 

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 55


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चपञ्चाशः सर्गः ॥२-५५॥


उषित्वा रजनीम् तत्र राजपुत्रावरिम्दमौ ।

महर्षिमभिवाद्याथ जग्मतुस्तम् गिरिम् प्रति ॥२-५५-१॥


तेषाम् चैव स्वस्त्ययनम् महर्षिः स चकार ह ।

प्रस्थिताम्श्चैव तान् प्रेक्ष्यपिता पुत्रानिवान्वगात् ॥२-५५-२॥


ततः प्रचक्रमे वक्तुम् वचनम् स महामुनिः ।

भर्द्वाजो महातेजा रामम् सत्यपराक्रमम् ॥२-५५-३॥


गङ्गायमुनयोः सन्धिमासाद्य मनुजर्षभौ ।

कालिन्दीमनुगच्छेताम् नदीम् पश्चान्मुखाश्रिताम् ॥२-५५-४॥


अथासाद्य तु कालिन्दीं शीघ्रस्रोतसमापगाम् (प्रतिस्रोतःसमागताम् - पा.भे.) ।

तस्यास्तीर्थम् प्रचरितम् पुराणम् प्रेक्ष्य राघवौ ॥२-५५-५॥

तत्र यूयम् प्लवम् कृत्वा तरतांशुमतीं नदीम् ।


ततो न्यग्रोधमासाद्य महान्तम् हरितच्छदम् ॥२-५५-६॥

विवृद्धम् बहुभिर्वऋक्षैह् श्यामम् सिद्धोपसेवितम् ।

तस्मै सीताञ्जलिम् कृत्वा प्रयुञ्जीताशिषः शिवाः ॥२-५५-७॥


समासाद्य तु तम् वृक्षम् वसेद्वातिक्रमेत वा ।

क्रोशमात्रम् ततो गत्वा नीलम् द्रक्ष्यथ काननम् ॥२-५५-८॥

पलाशबदरीमिश्रम् रम्यम् वम्शैश्च यामुनैः ।


स पन्थाश्चित्रकूटस्य गतः सुबहुशो मया ॥२-५५-९॥

रम्ये मार्दवयुक्तश्च वनदावैर्विपर्जितः ।


इति पन्थानमावेद्य महर्षः स न्यवर्तत ॥२-५५-१०॥

अभिवाद्य तथेत्युक्त्वा रामेण विनिवर्तितः ।


उपावृत्ते मुनौ तस्मिन् रामो लक्ष्मणमब्रवीत् ॥२-५५-११॥

कृतपुण्याः स्म सौमित्रे मुनिर्यन्नोऽनुकम्पते ।


इति तौ पुरुषव्याघ्रौ मन्त्रयित्वा मनस्विनौ ॥२-५५-१२॥

सीतामेवाग्रतः कृत्वा काLइन्दीम् जग्मतुर्नदीम् ।


अथा साद्य तु काLइन्दीम् शीघ्रस्रोतोवहाम् नदीम् ॥२-५५-१३॥

तौ काष्ठसम्घातमथो चक्रतुस्तु महाप्लवम् ॥२-५५-१४॥

शुष्कैर्वम्शैः समास्तीर्णमुLईरैश्च समावृतम् ।


ततो वेतसशाखाश्च जम्बूशाखाश्च वीर्यवान् ॥२-५५-१५॥

चकार लक्ष्मणश्छित्वा सीतायाः सुखमासनम् ।


तत्र श्रियमिवाचिन्त्याम् रामो दाशरथिः प्रियाम् ॥२-५५-१६॥

ईष्त्सन्कह्हनाबान् तानग्तारिओअतत् प्लवम् ।


पार्श्वे च तत्र वैदेह्या वसने चूष्णानि च ॥२-५५-१७॥

प्लवे कठिनकाजम् च रामश्चक्रे सहायुधैः ।


आरोप्य प्रथमम् सीताम् सम्घाटम् प्रतिगृह्य तौ ॥२-५५-१८॥

ततः प्रतेरतुर्य त्तौ वीरौ दशरथात्मजौ ।


काLइन्दीमध्यमायाता सीता त्वेनामवन्दत ॥२-५५-१९॥

स्वस्ति देवि तरामि त्वाम् पार्येन्मे पतिर्वतम् ।

यक्ष्ये त्वाम् गोनहस्रेण सुराघटशतेन च ॥२-५५-२०॥

स्वस्ति प्रत्यागते रामे पुरीमिक्ष्वाकुपालिताम् ।


काLइन्दीमथ सीता तु याचमाना कृताञ्जलिः ॥२-५५-२१॥

तीरमेवाभिसम्प्राप्ता दक्षिणम् वरवर्णिनी ।


ततः प्लवेनाम्शुमतीम् शीघ्रगामूर्मिमालिनीम् ॥२-५५-२२॥

तीरजैर्बहुभिर्वृक्षैः सम्तेरुर्यमुनाम् नदीम् ।


ते तीर्णाः प्लवमुत्सृज्य प्रस्थाय यमुनावनात् ॥२-५५-२३॥

श्यामम् न्यग्रोधमासेदुः शीतलम् हरितच्छदम् ।


न्य्ग्रोधम् तमुपागम्य वैदेहि वाक्यमब्रवीत् ॥२-५५-२४॥

नमस्तेऽन्तु महावृक्ष पारयेन्मे पतिर्वतम् ।

कौसल्याम् चैव पश्येयम् सुमित्राम् च यशस्विनीम् ॥२-५५-२५॥

इति सीताञ्जलिम् कृत्वा पर्यगच्छद्वनस्पतिम् ।


अवलोक्य ततः सीतामायाचन्तीमनिन्दिताम् ॥२-५५-२६॥

दयिताम् च विधेयम् च रामो लक्ष्मणमब्रवीत् ।


सीतामादाय गच्छ त्वमग्रतो भरतानुज ॥२-५५-२७॥

पृष्ठतोऽहम् गमिष्यामि सायुधो द्विपदाम् वर ।


यद्यत्फलम् प्रार्थयते पुष्पम् वा जनकात्मजा ॥२-५५-२८॥

तत्तत्प्रदद्या वैदेह्या यत्रास्य रमते मनः ।


गच्चतोस्तु तयोर्मध्ये बभूव जनकात्मजा ॥२-५५-२९॥

मातङ्गयोर्मद्यगता शुभा नागवधूरिव ।


एकैकम् पादपम् गुल्मम् लताम् वा पुष्पशालिनीम् ॥२-५५-३०॥

अदृष्टपूर्वाम् पश्यन्ती रामम् पप्रच्छ साऽबला ।


रमणीयान् बहुविधान् पादपान् कुसुमोत्कटान् ॥२-५५-३१॥

सीतावचनसम्रब्द अनयामास लक्स्मणः ।


विचित्रवालुकजलाम् हससारसनादिताम् ॥२-५५-३२॥

रेमे जनकराजस्य तदा प्रेक्ष्य सुता नदीम् ।


क्रोशमात्रम् ततो गत्वा भ्रातरौ रामलक्ष्मनौ ॥२-५५-३३॥

बहून्मेध्यान् मृगान् हत्वा चेरतुर्यमुनावने ।


विहृत्य ते बर्हिणपूगनादिते ।

शुभे वने वानरवारणायुते ।

समम् नदीवप्रमुपेत्य सम्मतम् ।

निवासमाजग्मु रदीनदर्शनाः ॥२-५५-३४॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे पञ्चपञ्चाशः सर्गः ॥२-५५॥


महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 54 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 54 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 54 

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 54


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुःपञ्चाशः सर्गः ॥२-५४॥


ते तु तस्मिन् महा वृक्षौषित्वा रजनीम् शिवाम् ।

विमले अभ्युदिते सूर्ये तस्मात् देशात् प्रतस्थिरे ॥२-५४-१॥


यत्र भागीरथी गन्गा यमुनाम् अभिवर्तते ।

जग्मुस् तम् देशम् उद्दिश्य विगाह्य सुमहद् वनम् ॥२-५४-२॥

ते भूमिम् आगान् विविधान् देशामः च अपि मनो रमान् ।

अदृष्ट पूर्वान् पश्यन्तः तत्र तत्र यशस्विनः ॥२-५४-३॥


यथा क्षेमेण गच्चन् स पश्यमः च विविधान् द्रुमान् ।

निवृत्त मात्रे दिवसे रामः सौमित्रिम् अब्रवीत् ॥२-५४-४॥


प्रयागम् अभितः पश्य सौमित्रे धूमम् उन्नतम् ।

अग्नेर् भगवतः केतुम् मन्ये सम्निहितः मुनिः ॥२-५४-५॥


नूनम् प्राप्ताः स्म सम्भेदम् गन्गा यमुनयोः वयम् ।

तथा हि श्रूयते शम्ब्दो वारिणा वारि घट्टितः ॥२-५४-६॥


दारूणि परिभिन्नानि वनजैः उपजीविभिः ।

भरद्वाज आश्रमे च एते दृश्यन्ते विविधा द्रुमाः ॥२-५४-७॥


धन्विनौ तौ सुखम् गत्वा लम्बमाने दिवा करे ।

गन्गा यमुनयोह् सम्धौ प्रापतुर् निलयम् मुनेः ॥२-५४-८॥


रामः तु आश्रमम् आसाद्य त्रासयन् मृग पक्षिणः ।

गत्वा मुहूर्तम् अध्वानम् भरद्वाजम् उपागमत् ॥२-५४-९॥


ततः तु आश्रमम् आसाद्य मुनेर् दर्शन कान्क्षिणौ ।

सीतया अनुगतौ वीरौ दूरात् एव अवतस्थतुः ॥२-५४-१०॥


स प्रविश्य महात्मानमृषिम् शिष्यगणैर्वऋतम् ।

सम्शितव्रतमेकाग्रम् तपसा लब्धचक्षुषम् ॥२-५४-११॥

हुत अग्नि होत्रम् दृष्ट्वा एव महा भागम् कृत अन्जलिः ।

रामः सौमित्रिणा सार्धम् सीतया च अभ्यवादयत् ॥२-५४-१२॥


न्यवेदयत च आत्मानम् तस्मै लक्ष्मण पूर्वजः ।

पुत्रौ दशरथस्य आवाम् भगवन् राम लक्ष्मणौ ॥२-५४-१३॥


भार्या मम इयम् वैदेही कल्याणी जनक आत्मजा ।

माम् च अनुयाता विजनम् तपो वनम् अनिन्दिता ॥२-५४-१४॥


पित्रा प्रव्राज्यमानम् माम् सौमित्रिर् अनुजः प्रियः ।

अयम् अन्वगमद् भ्राता वनम् एव दृढ व्रतः ॥२-५४-१५॥


पित्रा नियुक्ता भगवन् प्रवेष्यामः तपो वनम् ।

धर्मम् एव आचरिष्यामः तत्र मूल फल अशनाः ॥२-५४-१६॥


तस्य तत् वचनम् श्रुत्वा राज पुत्रस्य धीमतः ।

उपानयत धर्म आत्मा गाम् अर्घ्यम् उदकम् ततः ॥२-५४-१७॥


नानाविधानन्नरसान् वन्यमूलफलाश्रयान् ।

तेभ्यो ददौ तप्ततपा वासम् चैवाभ्यकल्पयत् ॥२-५४-१८॥


मृग पक्षिभिर् आसीनो मुनिभिः च समन्ततः ।

रामम् आगतम् अभ्यर्च्य स्वागतेन आह तम् मुनिः ॥२-५४-१९॥


प्रतिगृह्य च ताम् अर्चाम् उपविष्टम् स राघवम् ।

भरद्वाजो अब्रवीद् वाक्यम् धर्म युक्तम् इदम् तदा ॥२-५४-२०॥


चिरस्य खलु काकुत्स्थ पश्यामि त्वाम् इह आगतम् ।

श्रुतम् तव मया च इदम् विवासनम् अकारणम् ॥२-५४-२१॥


अवकाशो विविक्तः अयम् महा नद्योह् समागमे ।

पुण्यः च रमणीयः च वसतु इह भगान् सुखम् ॥२-५४-२२॥


एवम् उक्तः तु वचनम् भरद्वाजेन राघवः ।

प्रत्युवाच शुभम् वाक्यम् रामः सर्व हिते रतः ॥२-५४-२३॥


भगवन्न् इताअसन्नः पौर जानपदो जनः ।

सुदर्शमिह माम् प्रेक्ष्य मन्येऽह मिममाश्रमम् ॥२-५४-२४॥

आगमिष्यति वैदेहीम् माम् च अपि प्रेक्षको जनः ।

अनेन कारणेन अहम् इह वासम् न रोचये ॥२-५४-२५॥


एक अन्ते पश्य भगवन्न् आश्रम स्थानम् उत्तमम् ।

रमते यत्र वैदेही सुख अर्हा जनक आत्मजा ॥२-५४-२६॥


एतत् श्रुत्वा शुभम् वाक्यम् भरद्वाजो महा मुनिः ।

राघवस्य ततः वाक्यम् अर्थ ग्राहकम् अब्रवीत् ॥२-५४-२७॥


दश क्रोशैतः तात गिरिर् यस्मिन् निवत्स्यसि ।

महर्षि सेवितः पुण्यः सर्वतः सुख दर्शनः ॥२-५४-२८॥

गो लान्गूल अनुचरितः वानर ऋष्क निषेवितः ।

चित्र कूटैति ख्यातः गन्ध मादन सम्निभः ॥२-५४-२९॥


यावता चित्र कूटस्य नरः शृन्गाणि अवेक्षते ।

कल्याणानि समाधत्ते न पापे कुरुते मनः ॥२-५४-३०॥


ऋषयः तत्र बहवो विहृत्य शरदाम् शतम् ।

तपसा दिवम् आरूधाः कपाल शिरसा सह ॥२-५४-३१॥


प्रविविक्तम् अहम् मन्ये तम् वासम् भवतः सुखम् ।

इह वा वन वासाय वस राम मया सह ॥२-५४-३२॥


स रामम् सर्व कामैअः तम् भरद्वाजः प्रिय अतिथिम् ।

सभार्यम् सह च भ्रात्रा प्रतिजग्राह धर्मवित् ॥२-५४-३३॥


तस्य प्रयागे रामस्य तम् महर्षिम् उपेयुषः ।

प्रपन्ना रजनी पुण्या चित्राः कथयतः कथाः ॥२-५४-३४॥


सीतातृतीय काकुत्स्थह् परिश्रान्तः सुखोचितः ।

भरद्वाजाश्रमे रम्ये ताम् रात्रि मवस्त्सुखम् ॥२-५४-३५॥


प्रभातायाम् रजन्याम् तु भरद्वाजम् उपागमत् ।

उवाच नर शार्दूलो मुनिम् ज्वलित तेजसम् ॥२-५४-३६॥


शर्वरीम् भवनन्न् अद्य सत्य शील तव आश्रमे ।

उषिताः स्म इह वसतिम् अनुजानातु नो भवान् ॥२-५४-३७॥


रात्र्याम् तु तस्याम् व्युष्टायाम् भरद्वाजो अब्रवीद् इदम् ।

मधु मूल फल उपेतम् चित्र कूटम् व्रज इति ह ॥२-५४-३८॥


वासमौपयिकम् मन्ये तव राम महाबल ।

नानानगगणोपेतः किन्नरोरगसेवितह् ॥२-५४-३९॥

मयूरनादाभिरुतो गजराजनिषेवितः ।

गम्यताम् भवता शैलश्चित्रकूटः स विश्रुतः ॥२-५४-४०॥

पुण्यश्च रमणीयश्च बहुमूलफलायुतः ।


तत्र कुन्जर यूथानि मृग यूथानि च अभितः ॥२-५४-४१॥

विचरन्ति वन अन्तेषु तानि द्रक्ष्यसि राघव ।


सरित्प्रस्रवणप्रस्थान् दरीकन्धरनिर्घरान् ॥२-५४-४२॥

चरतः सीतया सार्धम् नन्दिष्यति मनस्तव ।


प्रहृष्ट कोयष्टिक कोकिल स्वनैः ।

र्विनादितम् तम् वसुधा धरम् शिवम् ।

मृगैः च मत्तैः बहुभिः च कुन्जरैः ।

सुरम्यम् आसाद्य समावस आश्रमम् ॥२-५४-४३॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे चतुःपञ्चाशः सर्गः ॥२-५४॥ 

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 53 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 53 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 53 

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 53 


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रिपञ्चाशः सर्गः ॥२-५३॥

स तम् वृक्षम् समासाद्य सम्ध्याम् अन्वास्य पश्चिमाम् ।
रामः रमयताम् श्रेष्ठैति ह उवाच लक्ष्मणम् ॥२-५३-१॥

अद्य इयम् प्रथमा रात्रिर् याता जन पदात् बहिः ।
या सुमन्त्रेण रहिता ताम् न उत्कण्ठितुम् अर्हसि ॥२-५३-२॥

जागर्तव्यम् अतन्द्रिभ्याम् अद्य प्रभृति रात्रिषु ।
योग क्षेमः हि सीताया वर्तते लक्ष्मण आवयोह् ॥२-५३-३॥

रात्रिम् कथम्चित् एव इमाम् सौमित्रे वर्तयामहे ।
उपावर्तामहे भूमाव् आस्तीर्य स्वयम् आर्जितैः ॥२-५३-४॥

स तु सम्विश्य मेदिन्याम् महा अर्ह शयन उचितः ।
इमाः सौमित्रये रामः व्याजहार कथाः शुभाः ॥२-५३-५॥

ध्रुवम् अद्य महा राजो दुह्खम् स्वपिति लक्ष्मण ।
कृत कामा तु कैकेयी तुष्टा भवितुम् अर्हति ॥२-५३-६॥

सा हि देवी महा राजम् कैकेयी राज्य कारणात् ।
अपि न च्यावयेत् प्राणान् दृष्ट्वा भरतम् आगतम् ॥२-५३-७॥

अनाथः चैव वृद्धः च मया चैव विनाकृतः ।
किम् करिष्यति काम आत्मा कैकेय्या वशम् आगतः ॥२-५३-८॥

इदम् व्यसनम् आलोक्य राज्ञः च मति विभ्रमम् ।
कामएव अर्ध धर्माभ्याम् गरीयान् इति मे मतिः ॥२-५३-९॥

को हि अविद्वान् अपि पुमान् प्रमदायाः कृते त्यजेत् ।
चन्द अनुवर्तिनम् पुत्रम् तातः माम् इव लक्ष्मण ॥२-५३-१०॥

सुखी बत सभार्यः च भरतः केकयी सुतः ।
मुदितान् कोसलान् एको यो भोक्ष्यति अधिराजवत् ॥२-५३-११॥

स हि सर्वस्य राज्यस्य मुखम् एकम् भविष्यति ।
ताते च वयसा अतीते मयि च अरण्यम् आश्रिते ॥२-५३-१२॥

अर्थ धर्मौ परित्यज्य यः कामम् अनुवर्तते ।
एवम् आपद्यते क्षिप्रम् राजा दशरथो यथा ॥२-५३-१३॥

मन्ये दशरथ अन्ताय मम प्रव्राजनाय च ।
कैकेयी सौम्य सम्प्राप्ता राज्याय भरतस्य च ॥२-५३-१४॥

अपि इदानीम् न कैकेयी सौभाग्य मद मोहिता ।
कौसल्याम् च सुमित्राम् च सम्प्रबाधेत मत् कृते ॥२-५३-१५॥

मा स्म मत् कारणात् देवी सुमित्रा दुह्खम् आवसेत् ।
अयोध्याम् इतएव त्वम् काले प्रविश लक्ष्मण ॥२-५३-१६॥

अहम् एको गमिष्यामि सीतया सह दण्डकान् ।
अनाथाया हि नाथः त्वम् कौसल्याया भविष्यसि ॥२-५३-१७॥

क्षुद्र कर्मा हि कैकेयी द्वेषात् अन्याय्यम् आचरेत् ।
परिदद्या हि धर्मज्ञे भरते मम मातरम् ॥२-५३-१८॥

नूनम् जाति अन्तरे कस्मिम्स् स्त्रियः पुत्रैः वियोजिताः ।
जनन्या मम सौमित्रे तत् अपि एतत् उपस्थितम् ॥२-५३-१९॥

मया हि चिर पुष्टेन दुह्ख सम्वर्धितेन च ।
विप्रायुज्यत कौसल्या फल काले धिग् अस्तु माम् ॥२-५३-२०॥

मा स्म सीमन्तिनी काचिज् जनयेत् पुत्रम् ईदृशम् ।
सौमित्रे यो अहम् अम्बाया दद्मि शोकम् अनन्तकम् ॥२-५३-२१॥

मन्ये प्रीति विशिष्टा सा मत्तः लक्ष्मण सारिका ।
यस्याः तत् श्रूयते वाक्यम् शुक पादम् अरेर् दश ॥२-५३-२२॥

शोचन्त्याः च अल्प भाग्याया न किम्चित् उपकुर्वता ।
पुर्त्रेण किम् अपुत्राया मया कार्यम् अरिम् दम ॥२-५३-२३॥

अल्प भाग्या हि मे माता कौसल्या रहिता मया ।
शेते परम दुह्ख आर्ता पतिता शोक सागरे ॥२-५३-२४॥

एको हि अहम् अयोध्याम् च पृथिवीम् च अपि लक्ष्मण ।
तरेयम् इषुभिः क्रुद्धो ननु वीर्यम् अकारणम् ॥२-५३-२५॥

अधर्म भय भीतः च पर लोकस्य च अनघ ।
तेन लक्ष्मण न अद्य अहम् आत्मानम् अभिषेचये ॥२-५३-२६॥

एतत् अन्यच् च करुणम् विलप्य विजने बहु ।
अश्रु पूर्ण मुखो रामः निशि तूष्णीम् उपाविशत् ॥२-५३-२७॥

विलप्य उपरतम् रामम् गत अर्चिषम् इव अनलम् ।
समुद्रम् इव निर्वेगम् आश्वासयत लक्ष्मणः ॥२-५३-२८॥

ध्रुवम् अद्य पुरी रामायोध्या युधिनाम् वर ।
निष्प्रभा त्वयि निष्क्रान्ते गत चन्द्रा इव शर्वरी ॥२-५३-२९॥

न एतत् औपयिकम् राम यद् इदम् परितप्यसे ।
विषादयसि सीताम् च माम् चैव पुरुष ऋषभ ॥२-५३-३०॥

न च सीता त्वया हीना न च अहम् अपि राघव ।
मुहूर्तम् अपि जीवावो जलान् मत्स्याव् इव उद्धृतौ ॥२-५३-३१॥

न हि तातम् न शत्रुघ्नम् न सुमित्राम् परम् तप ।
द्रष्टुम् इच्चेयम् अद्य अहम् स्वर्गम् वा अपि त्वया विना ॥२-५३-३२॥

ततस्तत्र सुखासीने नातिदूरे निरीक्ष्य ताम् ।
न्यग्रोधे सुकृताम् शय्याम् भेजाते धर्मवत्सलौ ॥२-५३-३३॥

स लक्ष्मणस्य उत्तम पुष्कलम् वचो ।
निशम्य च एवम् वन वासम् आदरात् ।
समाः समस्ता विदधे परम् तपः ।
प्रपद्य धर्मम् सुचिराय राघवः ॥२-५३-३४॥

ततस्तु तस्मिन् विजने वने तदा ।
महाबलौ राघववम्शवर्धनौ ।
न तौ भयम् सम्भ्रममभ्युपेयतु ।
र्यथैव सिम्हौ गिरिसानुगोचरौ ॥२-५३-३५॥



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे त्रिपञ्चाशः सर्गः ॥२-५३॥

Popular Posts