महर्षि वाल्मीकि रामायण किष्किंधाकाण्ड सर्ग 14 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Kishkindha Kand Sarg 14 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण किष्किंधा कांड सर्ग 14 
Maharishi Valmiki Ramayan Kishkindha Kand Sarg 14


श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे चतुर्दशः सर्गः ॥४-१४॥


सर्वे ते त्वरितं गत्वा किष्किन्धां वालिनः पुरीम्।
वृक्षैरात्मानमावृत्य व्यतिष्ठन् गहने वने॥ १॥

विसार्य सर्वतो दृष्टिं कानने काननप्रियः।
सुग्रीवो विपुलग्रीवः क्रोधमाहारयद् भृशम्॥ २॥

ततस्तु निनदं घोरं कृत्वा युद्धाय चाह्वयत्।
परिवारैः परिवृतो नादैर्भिन्दन्निवाम्बरम्॥ ३॥

गर्जन्निव महामेघो वायुवेगपुरःसरः।
अथ बालार्कसदृशो दृप्तसिंहगतिस्ततः॥ ४॥

दृष्ट्वा रामं क्रियादक्षं सुग्रीवो वाक्यमब्रवीत्।
हरिवागुरया व्याप्तां तप्तकाञ्चनतोरणाम्॥ ५॥

प्राप्ताः स्म ध्वजयन्त्राढ्यां किष्किन्धां वालिनः पुरीम्।
प्रतिज्ञा या कृता वीर त्वया वालिवधे पुरा॥ ६॥

सफलां कुरु तां क्षिप्रं लतां काल इवागतः।
एवमुक्तस्तु धर्मात्मा सुग्रीवेण स राघवः॥ ७॥

तमेवोवाच वचनं सुग्रीवं शत्रुसूदनः।
कृताभिज्ञानचिह्नस्त्वमनया गजसाह्वया॥ ८॥

लक्ष्मणेन समुत्पाट्य एषा कण्ठे कृता तव।
शोभसेऽप्यधिकं वीर लतया कण्ठसक्तया॥ ९॥

विपरीत इवाकाशे सूर्यो नक्षत्रमालया।
अद्य वालिसमुत्थं ते भयं वैरं च वानर॥ १०॥

एकेनाहं प्रमोक्ष्यामि बाणमोक्षेण संयुगे।
मम दर्शय सुग्रीव वैरिणं भ्रातृरूपिणम्॥ ११॥

वाली विनिहतो यावद्वने पांसुषु चेष्टते।
यदि दृष्टिपथं प्राप्तो जीवन् स विनिवर्तते॥ १२॥

ततो दोषेण मागच्छेत् सद्यो गर्हेच्च मां भवान्।
प्रत्यक्षं सप्त ते साला मया बाणेन दारिताः॥ १३॥

तेनावेहि बलेनाद्य वालिनं निहतं रणे।
अनृतं नोक्तपूर्वं मे चिरं कृच्छ्रेऽपि तिष्ठता॥ १४॥

धर्मलोभपरीतेन न च वक्ष्ये कथंचन।
सफलां च करिष्यामि प्रतिज्ञां जहि संभ्रमम्॥ १५॥

प्रसूतं कलमक्षेत्रं वर्षेणेव शतक्रतुः।
तदाह्वाननिमित्तं च वालिनो हेममालिनः॥ १६॥

सुग्रीव कुरु तं शब्दं निष्पतेद् येन वानरः।
जितकाशी जयश्लाघी त्वया चाधर्षितः पुरात्॥ १७॥

निष्पतिष्यत्यसङ्गेन वाली स प्रियसंयुगः।
रिपूणां धर्षितं श्रुत्वा मर्षयन्ति न संयुगे॥ १८॥

जानन्तस्तु स्वकं वीर्यं स्त्रीसमक्षं विशेषतः।
स तु रामवचः श्रुत्वा सुग्रीवो हेमपिङ्गलः॥ १९॥

ननर्द क्रूरनादेन विनिर्भिन्दन्निवाम्बरम्।
तत्र शब्देन वित्रस्ता गावो यान्ति हतप्रभाः॥ २०॥

राजदोषपरामृष्टाः कुलस्त्रिय इवाकुलाः।
द्रवन्ति च मृगाः शीघ्रं भग्ना इव रणे हयाः।
पतन्ति च खगा भूमौ क्षीणपुण्या इव ग्रहाः॥ २१॥

ततः स जीमूतकृतप्रणादो
नादं ह्यमुञ्चत् त्वरया प्रतीतः।
सूर्यात्मजः शौर्यविवृद्धतेजाः
सरित्पतिर्वाऽनिलचञ्चलोर्मिः॥ २२॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे चतुर्दशः सर्गः ॥४-१४॥

Popular Posts