महर्षि वाल्मीकि रामायण युद्धकाण्ड सर्ग 111 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Yuddha Kand Sarg 111 in Sanskrit Hindi English

महर्षि वाल्मीकि रामायण युद्धकाण्ड सर्ग 111
Maharishi Valmiki Ramayan Yuddha Kand Sarg 111


श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे एकादशाधिकशततमः सर्गः ॥६-१११॥



तासां विलपमानानां तदा राक्षसयोषिताम्।
ज्येष्ठपत्नी प्रिया दीना भर्तारं समुदैक्षत॥ १॥


दशग्रीवं हतं दृष्ट्वा रामेणाचिन्त्यकर्मणा।
पतिं मन्दोदरी तत्र कृपणा पर्यदेवयत्॥ २॥


ननु नाम महाबाहो तव वैश्रवणानुज।
क्रुद्धस्य प्रमुखे स्थातुं त्रस्यत्यपि पुरंदरः॥ ३॥


ऋषयश्च महान्तोऽपि गन्धर्वाश्च यशस्विनः।
ननु नाम तवोद्वेगाच्चारणाश्च दिशो गताः॥ ४॥


स त्वं मानुषमात्रेण रामेण युधि निर्जितः।
न व्यपत्रपसे राजन् किमिदं राक्षसेश्वर॥ ५॥


कथं त्रैलोक्यमाक्रम्य श्रिया वीर्येण चान्वितम्।
अविषह्यं जघान त्वां मानुषो वनगोचरः॥ ६॥


मानुषाणामविषये चरतः कामरूपिणः।
विनाशस्तव रामेण संयुगे नोपपद्यते॥ ७॥


न चैतत् कर्म रामस्य श्रद्दधामि चमूमुखे।
सर्वतः समुपेतस्य तव तेनाभिमर्षणम्॥ ८॥


अथवा रामरूपेण कृतान्तः स्वयमागतः।
मायां तव विनाशाय विधायाप्रतितर्किताम्॥ ९॥


अथवा वासवेन त्वं धर्षितोऽसि महाबल।
वासवस्य तु का शक्तिस्त्वां द्रष्टुमपि संयुगे॥ १०॥


महाबलं महावीर्यं देवशत्रुं महौजसम्।
व्यक्तमेष महायोगी परमात्मा सनातनः॥ ११॥


अनादिमध्यनिधनो महतः परमो महान्।
तमसः परमो धाता शङ्खचक्रगदाधरः॥ १२॥


श्रीवत्सवक्षा नित्यश्रीरजय्यः शाश्वतो ध्रुवः।
मानुषं रूपमास्थाय विष्णुः सत्यपराक्रमः॥ १३॥


सर्वैः परिवृतो देवैर्वानरत्वमुपागतैः।
सर्वलोकेश्वरः श्रीमाँल्लोकानां हितकाम्यया॥ १४॥


स राक्षसपरीवारं देवशत्रुं भयावहम्।
इन्द्रियाणि पुरा जित्वा जितं त्रिभुवनं त्वया॥ १५॥


स्मरद्भिरिव तद् वैरमिन्द्रियैरेव निर्जितः।
यदैव हि जनस्थाने राक्षसैर्बहुभिर्वृतः॥ १६॥


खरस्तु निहतो भ्राता तदा रामो न मानुषः।
यदैव नगरीं लङ्कां दुष्प्रवेशां सुरैरपि॥ १७॥


प्रविष्टो हनुमान् वीर्यात् तदैव व्यथिता वयम्।
क्रियतामविरोधश्च राघवेणेति यन्मया॥ १८॥


उच्यमानो न गृह्णासि तस्येयं व्युष्टिरागता।
अकस्माच्चाभिकामोऽसि सीतां राक्षसपुङ्गव॥ १९॥


ऐश्वर्यस्य विनाशाय देहस्य स्वजनस्य च।
अरुन्धत्या विशिष्टां तां रोहिण्याश्चापि दुर्मते॥ २०॥


सीतां धर्षयता मान्यां त्वया ह्यसदृशं कृतम्।
वसुधाया हि वसुधां श्रियाः श्रीं भर्तृवत्सलाम्॥ २१॥


सीतां सर्वानवद्याङ्गीमरण्ये विजने शुभाम्।
आनयित्वा तु तां दीनां छद्मनाऽऽत्मस्वदूषणम्॥ २२॥


अप्राप्य तं चैव कामं मैथिलीसंगमे कृतम्।
पतिव्रतायास्तपसा नूनं दग्धोऽसि मे प्रभो॥ २३॥


तदैव यन्न दग्धस्त्वं धर्षयंस्तनुमध्यमाम्।
देवा बिभ्यति ते सर्वे सेन्द्राः साग्निपुरोगमाः॥ २४॥


अवश्यमेव लभते फलं पापस्य कर्मणः।
भर्तः पर्यागते काले कर्ता नास्त्यत्र संशयः॥ २५॥


शुभकृच्छुभमाप्नोति पापकृत् पापमश्नुते।
विभीषणः सुखं प्राप्तस्त्वं प्राप्तः पापमीदृशम्॥ २६॥


सन्त्यन्याः प्रमदास्तुभ्यं रूपेणाभ्यधिकास्ततः।
अनङ्गवशमापन्नस्त्वं तु मोहान्न बुद्ध्यसे॥ २७॥


न कुलेन न रूपेण न दाक्षिण्येन मैथिली।
मयाधिका वा तुल्या वा तत् तु मोहान्न बुद्ध्यसे॥ २८॥


सर्वदा सर्वभूतानां नास्ति मृत्युरलक्षणः।
तव तद्वदयं मृत्युर्मैथिलीकृतलक्षणः॥ २९॥


सीतानिमित्तजो मृत्युस्त्वया दूरादुपाहृतः।
मैथिली सह रामेण विशोका विहरिष्यति॥ ३०॥


अल्पपुण्या त्वहं घोरे पतिता शोकसागरे।
कैलासे मन्दरे मेरौ तथा चैत्ररथे वने॥ ३१॥


देवोद्यानेषु सर्वेषु विहृत्य सहिता त्वया।
विमानेनानुरूपेण या याम्यतुलया श्रिया॥ ३२॥


पश्यन्ती विविधान् देशांस्तांस्तांश्चित्रस्रगम्बरा।
भ्रंशिता कामभोगेभ्यः सास्मि वीर वधात् तव॥ ३३॥


सैवान्येवास्मि संवृत्ता धिग्राज्ञां चञ्चलां श्रियम्।
हा राजन् सुकुमारं ते सुभ्रु सुत्वक्समुन्नसम्॥ ३४॥


कान्तिश्रीद्युतिभिस्तुल्यमिन्दुपद्मदिवाकरैः।
किरीटकूटोज्ज्वलितं ताम्रास्यं दीप्तकुण्डलम्॥ ३५॥


मदव्याकुललोलाक्षं भूत्वा यत्पानभूमिषु।
विविधस्रग्धरं चारु वल्गुस्मितकथं शुभम्॥ ३६॥


तदेवाद्य तवैवं हि वक्त्रं न भ्राजते प्रभो।
रामसायकनिर्भिन्नं रक्तं रुधिरविस्रवैः॥ ३७॥


विशीर्णमेदोमस्तिष्कं रूक्षं स्यन्दनरेणुभिः।
हा पश्चिमा मे सम्प्राप्ता दशा वैधव्यदायिनी॥ ३८॥


या मयाऽऽसीन्न सम्बुद्धा कदाचिदपि मन्दया।
पिता दानवराजो मे भर्ता मे राक्षसेश्वरः॥ ३९॥


पुत्रो मे शक्रनिर्जेता इत्यहं गर्विता भृशम्।
दृप्तारिमथनाः क्रूराः प्रख्यातबलपौरुषाः॥ ४०॥


अकुतश्चिद्भया नाथा ममेत्यासीन्मतिर्ध्रुवा।
तेषामेवंप्रभावाणां युष्माकं राक्षसर्षभाः॥ ४१॥


कथं भयमसम्बुद्धं मानुषादिदमागतम्।
स्निग्धेन्द्रनीलनीलं तु प्रांशुशैलोपमं महत्॥ ४२॥


केयूराङ्गदवैदूर्यमुक्ताहारस्रगुज्ज्वलम्।
कान्तं विहारेष्वधिकं दीप्तं संग्रामभूमिषु॥ ४३॥


भात्याभरणभाभिर्यद् विद्युद्भिरिव तोयदः।
तदेवाद्य शरीरं ते तीक्ष्णैर्नैकशरैश्चितम्॥ ४४॥


पुनर्दुर्लभसंस्पर्शं परिष्वक्तुं न शक्यते।
श्वाविधः शललैर्यद्वद् बाणैर्लग्नैर्निरन्तरम्॥ ४५॥


स्वर्पितैर्मर्मसु भृशं संछिन्नस्नायुबन्धनम्।
क्षितौ निपतितं राजन् श्यामं वै रुधिरच्छवि॥ ४६॥


वज्रप्रहाराभिहतो विकीर्ण इव पर्वतः।
हा स्वप्नः सत्यमेवेदं त्वं रामेण कथं हतः॥ ४७॥


त्वं मृत्योरपि मृत्युः स्याः कथं मृत्युवशं गतः।
त्रैलोक्यवसुभोक्तारं त्रैलोक्योद्वेगदं महत्॥ ४८॥


जेतारं लोकपालानां क्षेप्तारं शंकरस्य च।
दृप्तानां निग्रहीतारमाविष्कृतपराक्रमम्॥ ४९॥


लोकक्षोभयितारं च साधुभूतविदारणम्।
ओजसा दृप्तवाक्यानां वक्तारं रिपुसंनिधौ॥ ५०॥


स्वयूथभृत्यगोप्तारं हन्तारं भीमकर्मणाम्।
हन्तारं दानवेन्द्राणां यक्षाणां च सहस्रशः॥ ५१॥


निवातकवचानां तु निग्रहीतारमाहवे।
नैकयज्ञविलोप्तारं त्रातारं स्वजनस्य च॥ ५२॥


धर्मव्यवस्थाभेत्तारं मायास्रष्टारमाहवे।
देवासुरनृकन्यानामाहर्तारं ततस्ततः॥ ५३॥


शत्रुस्त्रीशोकदातारं नेतारं स्वजनस्य च।
लङ्काद्वीपस्य गोप्तारं कर्तारं भीमकर्मणाम्॥ ५४॥


अस्माकं कामभोगानां दातारं रथिनां वरम्।
एवंप्रभावं भर्तारं दृष्ट्वा रामेण पातितम्॥ ५५॥


स्थिरास्मि या देहमिमं धारयामि हतप्रिया।
शयनेषु महार्हेषु शयित्वा राक्षसेश्वर॥ ५६॥


इह कस्मात् प्रसुप्तोऽसि धरण्यां रेणुगुण्ठितः।
यदा मे तनयः शस्तो लक्ष्मणेनेन्द्रजिद् युधि॥ ५७॥


तदा त्वभिहता तीव्रमद्य त्वस्मिन् निपातिता।
साहं बन्धुजनैर्हीना हीना नाथेन च त्वया॥ ५८॥


विहीना कामभोगैश्च शोचिष्ये शाश्वतीः समाः।
प्रपन्नो दीर्घमध्वानं राजन्नद्य सुदुर्गमम्॥ ५९॥


नय मामपि दुःखार्तां न वर्तिष्ये त्वया विना।
कस्मात् त्वं मां विहायेह कृपणां गन्तुमिच्छसि॥ ६०॥


दीनां विलपतीं मन्दां किं च मां नाभिभाषसे।
दृष्ट्वा न खल्वभिक्रुद्धो मामिहानवगुण्ठिताम्॥ ६१॥


निर्गतां नगरद्वारात् पद‍्भ्यामेवागतां प्रभो।
पश्येष्टदार दारांस्ते भ्रष्टलज्जावगुण्ठनान्॥ ६२॥


बहिर्निष्पतितान् सर्वान् कथं दृष्ट्वा न कुप्यसि।
अयं क्रीडासहायस्तेऽनाथो लालप्यते जनः॥ ६३॥


न चैनमाश्वासयसि किं वा न बहुमन्यसे।
यास्त्वया विधवा राजन् कृता नैकाः कुलस्त्रियः॥ ६४॥


पतिव्रता धर्मरता गुरुशुश्रूषणे रताः।
ताभिः शोकाभितप्ताभिः शप्तः परवशं गतः॥ ६५॥


त्वया विप्रकृताभिश्च तदा शप्तस्तदागतम्।
प्रवादः सत्यमेवायं त्वां प्रति प्रायशो नृप॥ ६६॥


पतिव्रतानां नाकस्मात् पतन्त्यश्रूणि भूतले।
कथं च नाम ते राजँल्लोकानाक्रम्य तेजसा॥ ६७॥


नारीचौर्यमिदं क्षुद्रं कृतं शौण्डीर्यमानिना।
अपनीयाश्रमाद् रामं यन्मृगच्छद्मना त्वया॥ ६८॥


आनीता रामपत्नी सा अपनीय च लक्ष्मणम्।
कातर्यं च न ते युद्धे कदाचित् संस्मराम्यहम्॥ ६९॥


तत् तु भाग्यविपर्यासान्नूनं ते पक्वलक्षणम्।
अतीतानागतार्थज्ञो वर्तमानविचक्षणः॥ ७०॥


मैथिलीमाहृतां दृष्ट्वा ध्यात्वा निःश्वस्य चायतम्।
सत्यवाक् स महाबाहो देवरो मे यदब्रवीत्॥ ७१॥


अयं राक्षसमुख्यानां विनाशः प्रत्युपस्थितः।
कामक्रोधसमुत्थेन व्यसनेन प्रसङ्गिना॥ ७२॥


निवृत्तस्त्वत्कृतेनार्थः सोऽयं मूलहरो महान्।
त्वया कृतमिदं सर्वमनाथं राक्षसं कुलम्॥ ७३॥


नहि त्वं शोचितव्यो मे प्रख्यातबलपौरुषः।
स्त्रीस्वभावात् तु मे बुद्धिः कारुण्ये परिवर्तते॥ ७४॥


सुकृतं दुष्कृतं च त्वं गृहीत्वा स्वां गतिं गतः।
आत्मानमनुशोचामि त्वद्विनाशेन दुःखिताम्॥ ७५॥


सुहृदां हितकामानां न श्रुतं वचनं त्वया।
भ्रातॄणां चैव कात्स्‍‍र्न्येन हितमुक्तं दशानन॥ ७६॥


हेत्वर्थयुक्तं विधिवच्छ्रेयस्करमदारुणम्।
विभीषणेनाभिहितं न कृतं हेतुमत् त्वया॥ ७७॥


मारीचकुम्भकर्णाभ्यां वाक्यं मम पितुस्तथा।
न कृतं वीर्यमत्तेन तस्येदं फलमीदृशम्॥ ७८॥


नीलजीमूतसंकाश पीताम्बर शुभाङ्गद।
स्वगात्राणि विनिक्षिप्य किं शेषे रुधिरावृतः॥ ७९॥


प्रसुप्त इव शोकार्तां किं मां न प्रतिभाषसे।
महावीर्यस्य दक्षस्य संयुगेष्वपलायिनः॥ ८०॥


यातुधानस्य दौहित्रीं किं मां न प्रतिभाषसे।
उत्तिष्ठोत्तिष्ठ किं शेषे नवे परिभवे कृते॥ ८१॥


अद्य वै निर्भया लङ्कां प्रविष्टाः सूर्यरश्मयः।
येन सूदयसे शत्रून् समरे सूर्यवर्चसा॥ ८२॥


वज्रं वज्रधरस्येव सोऽयं ते सततार्चितः।
रणे बहुप्रहरणो हेमजालपरिष्कृतः॥ ८३॥


परिघो व्यवकीर्णस्ते बाणैश्छिन्नः सहस्रधा।
प्रियामिवोपसंगृह्य किं शेषे रणमेदिनीम्॥ ८४॥


अप्रियामिव कस्माच्च मां नेच्छस्यभिभाषितुम्।
धिगस्तु हृदयं यस्या ममेदं न सहस्रधा॥ ८५॥


त्वयि पञ्चत्वमापन्ने फलते शोकपीडितम्।
इत्येवं विलपन्ती सा बाष्पपर्याकुलेक्षणा॥ ८६॥


स्नेहोपस्कन्नहृदया तदा मोहमुपागमत्।
कश्मलाभिहता सन्ना बभौ सा रावणोरसि॥ ८७॥


संध्यानुरक्ते जलदे दीप्ता विद्युदिवोज्ज्वला।
तथागतां समुत्थाप्य सपत्न्यस्तां भृशातुराः॥ ८८॥


पर्यवस्थापयामासू रुदत्यो रुदतीं भृशम्।
किं ते न विदिता देवि लोकानां स्थितिरध्रुवा॥ ८९॥


दशाविभागपर्याये राज्ञां वै चञ्चलाः श्रियः।
इत्येवमुच्यमाना सा सशब्दं प्ररुरोद ह॥ ९०॥


स्नपयन्ती तदास्रेण स्तनौ वक्त्रं सुनिर्मलम्।
एतस्मिन्नन्तरे रामो विभीषणमुवाच ह॥ ९१॥


संस्कारः क्रियतां भ्रातुः स्त्रीगणः परिसान्त्व्यताम्।
तमुवाच ततो धीमान् विभीषण इदं वचः॥ ९२॥


विमृश्य बुद्ध्या प्रश्रितं धर्मार्थसहितं हितम्।
त्यक्तधर्मव्रतं क्रूरं नृशंसमनृतं तथा॥ ९३॥


नाहमर्हामि संस्कर्तुं परदाराभिमर्शनम्।
भ्रातृरूपो हि मे शत्रुरेष सर्वाहिते रतः॥ ९४॥


रावणो नार्हते पूजां पूज्योऽपि गुरुगौरवात्।
नृशंस इति मां राम वक्ष्यन्ति मनुजा भुवि॥ ९५॥


श्रुत्वा तस्यागुणान् सर्वे वक्ष्यन्ति सुकृतं पुनः।
तच्छ्रुत्वा परमप्रीतो रामो धर्मभृतां वरः॥ ९६॥


विभीषणमुवाचेदं वाक्यज्ञं वाक्यकोविदः।
तवापि मे प्रियं कार्यं त्वत्प्रभावान्मया जितम्॥ ९७॥


अवश्यं तु क्षमं वाच्यो मया त्वं राक्षसेश्वर।
अधर्मानृतसंयुक्तः कामं त्वेष निशाचरः॥ ९८॥


तेजस्वी बलवाञ्छूरः संग्रामेषु च नित्यशः।
शतक्रतुमुखैर्देवैः श्रूयते न पराजितः॥ ९९॥


महात्मा बलसम्पन्नो रावणो लोकरावणः।
मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम्॥ १००॥


क्रियतामस्य संस्कारो ममाप्येष यथा तव।
त्वत्सकाशान्महाबाहो संस्कारं विधिपूर्वकम्॥ १०१॥


क्षिप्रमर्हति धर्मेण त्वं यशोभाग् भविष्यसि।
राघवस्य वचः श्रुत्वा त्वरमाणो विभीषणः॥ १०२॥


संस्कारयितुमारेभे भ्रातरं रावणं हतम्।
स प्रविश्य पुरीं लङ्कां राक्षसेन्द्रो विभीषणः॥ १०३॥


रावणस्याग्निहोत्रं तु निर्यापयति सत्वरम्।
शकटान् दारुरूपाणि अग्नीन् वै याजकांस्तथा॥ १०४॥


तथा चन्दनकाष्ठानि काष्ठानि विविधानि च।
अगरूणि सुगन्धीनि गन्धांश्च सुरभींस्तथा॥ १०५॥


मणिमुक्ताप्रवालानि निर्यापयति राक्षसः।
आजगाम मुहूर्तेन राक्षसैः परिवारितः॥ १०६॥


ततो माल्यवता सार्धं क्रियामेव चकार सः।
सौवर्णीं शिबिकां दिव्यामारोप्य क्षौमवाससम्॥ १०७॥


रावणं राक्षसाधीशमश्रुवर्णमुखा द्विजाः।
तूर्यघोषैश्च विविधैः स्तुवद्भिश्चाभिनन्दितम्॥ १०८॥


पताकाभिश्च चित्राभिः सुमनोभिश्च चित्रिताम्।
उत्क्षिप्य शिबिकां तां तु विभीषणपुरोगमाः॥ १०९॥


दक्षिणाभिमुखाः सर्वे गृह्य काष्ठानि भेजिरे।
अग्नयो दीप्यमानास्ते तदाध्वर्युसमीरिताः॥ ११०॥


शरणाभिगताः सर्वे पुरस्तात् तस्य ते ययुः।
अन्तःपुराणि सर्वाणि रुदमानानि सत्वरम्॥ १११॥


पृष्ठतोऽनुययुस्तानि प्लवमानानि सर्वतः।
रावणं प्रयते देशे स्थाप्य ते भृशदुःखिताः॥ ११२॥


चितां चन्दनकाष्ठैश्च पद्मकोशीरचन्दनैः।
ब्राह्म्या संवर्तयामासू राङ्कवास्तरणावृताम्॥ ११३॥


प्रचक्रू राक्षसेन्द्रस्य पितृमेधमनुत्तमम्।
वेदिं च दक्षिणाप्राचीं यथास्थानं च पावकम्॥ ११४॥


पृषदाज्येन सम्पूर्णं स्रुवं स्कन्धे प्रचिक्षिपुः।
पादयोः शकटं प्रापुरूर्वोश्चोलूखलं तदा॥ ११५॥


दारुपात्राणि सर्वाणि अरणिं चोत्तरारणिम्।
दत्त्वा तु मुसलं चान्यं यथास्थानं विचक्रमुः॥ ११६॥


शास्त्रदृष्टेन विधिना महर्षिविहितेन च।
तत्र मेध्यं पशुं हत्वा राक्षसेन्द्रस्य राक्षसाः॥ ११७॥


परिस्तरणिकां राज्ञो घृताक्तां समवेशयन्।
गन्धैर्माल्यैरलंकृत्य रावणं दीनमानसाः॥ ११८॥


विभीषणसहायास्ते वस्त्रैश्च विविधैरपि।
लाजैरवकिरन्ति स्म बाष्पपूर्णमुखास्तथा॥ ११९॥


स ददौ पावकं तस्य विधियुक्तं विभीषणः।
स्नात्वा चैवार्द्रवस्त्रेण तिलान् दर्भविमिश्रितान्॥ १२०॥


उदकेन च सम्मिश्रान् प्रदाय विधिपूर्वकम्।
ताः स्त्रियोऽनुनयामास सान्त्वयित्वा पुनः पुनः॥ १२१॥


गम्यतामिति ताः सर्वा विविशुर्नगरं ततः।
प्रविष्टासु पुरीं स्त्रीषु राक्षसेन्द्रो विभीषणः।
रामपार्श्वमुपागम्य समतिष्ठद् विनीतवत्॥ १२२॥


रामोऽपि सह सैन्येन ससुग्रीवः सलक्ष्मणः।
हर्षं लेभे रिपुं हत्वा वृत्रं वज्रधरो यथा॥ १२३॥


ततो विमुक्त्वा सशरं शरासनं
महेन्द्रदत्तं कवचं स तन्महत्।
विमुच्य रोषं रिपुनिग्रहात् ततो
रामः स सौम्यत्वमुपागतोऽरिहा॥ १२४॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकादशाधिकशततमः सर्गः ॥ १११ ॥

Popular Posts