महर्षि वाल्मीकि रामायण युद्धकाण्ड सर्ग 55 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Yuddha Kand Sarg 55 in Sanskrit Hindi English

महर्षि वाल्मीकि रामायण युद्धकाण्ड सर्ग 55
Maharishi Valmiki Ramayan Yuddha Kand Sarg 55


श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे पञ्चपञ्चाशः सर्गः ॥६-५५॥


वज्रदंष्ट्रं हतं श्रुत्वा वालिपुत्रेण रावणः।
बलाध्यक्षमुवाचेदं कृताञ्जलिमुपस्थितम्॥ १॥


शीघ्रं निर्यान्तुदुर्धर्षा राक्षसा भीमविक्रमाः।
अकम्पनं पुरस्कृत्य सर्वशस्त्रास्त्रकोविदम्॥ २॥


एष शास्ता च गोप्ता च नेता च युधि सत्तमः।
भूतिकामश्च मे नित्यं नित्यं च समरप्रियः॥ ३॥


एष जेष्यति काकुत्स्थौ सुग्रीवं च महाबलम्।
वानरांश्चापरान् घोरान् हनिष्यति न संशयः॥ ४॥


परिगृह्य स तामाज्ञां रावणस्य महाबलः।
बलं सम्प्रेरयामास तदा लघुपराक्रमः॥ ५॥


ततो नानाप्रहरणा भीमाक्षा भीमदर्शनाः।
निष्पेतू राक्षसा मुख्या बलाध्यक्षप्रचोदिताः॥ ६॥


रथमास्थाय विपुलं तप्तकाञ्चनभूषणम्।
मेघाभो मेघवर्णश्च मेघस्वनमहास्वनः॥ ७॥


राक्षसैः संवृतो घोरैस्तदा निर्यात्यकम्पनः।
नहि कम्पयितुं शक्यः सुरैरपि महामृधे॥ ८॥


अकम्पनस्ततस्तेषामादित्य इव तेजसा।
तस्य निर्धावमानस्य संरब्धस्य युयुत्सया॥ ९॥


अकस्माद् दैन्यमागच्छद्धयानां रथवाहिनाम्।
व्यस्फुरन्नयनं चास्य सव्यं युद्धाभिनन्दिनः॥ १०॥


विवर्णो मुखवर्णश्च गद‍्गदश्चाभवत् स्वनः।
अभवत् सुदिने काले दुर्दिनं रूक्षमारुतम्॥ ११॥


ऊचुः खगमृगाः सर्वे वाचः क्रूरा भयावहाः।
स सिंहोपचितस्कन्धः शार्दूलसमविक्रमः॥ १२॥


तानुत्पातानचिन्त्यैव निर्जगाम रणाजिरम्।
तथा निर्गच्छतस्तस्य रक्षसः सह राक्षसैः॥ १३॥


बभूव सुमहान् नादः क्षोभयन्निव सागरम्।
तेन शब्देन वित्रस्ता वानराणां महाचमूः॥ १४॥


द्रुमशैलप्रहाराणां योद्धुं समुपतिष्ठताम्।
तेषां युद्धं महारौद्रं संजज्ञे कपिरक्षसाम्॥ १५॥


रामरावणयोरर्थे समभित्यक्तदेहिनः।
सर्वे ह्यतिबलाः शूराः सर्वे पर्वतसंनिभाः॥ १६॥


हरयो राक्षसाश्चैव परस्परजिघांसया।
तेषां विनर्दतां शब्दः संयुगेऽतितरस्विनाम्॥ १७॥


शुश्रुवे सुमहान् कोपादन्योन्यमभिगर्जताम्।
रजश्चारुणवर्णाभं सुभीममभवद् भृशम्॥ १८॥


उद‍्धृतं हरिरक्षोभिः संरुरोध दिशो दश।
अन्योन्यं रजसा तेन कौशेयोद्धतपाण्डुना॥ १९॥


संवृतानि च भूतानि ददृशुर्न रणाजिरे।
न ध्वजो न पताका वा चर्म वा तुरगोऽपि वा॥ २०॥


आयुधं स्यन्दनो वापि ददृशे तेन रेणुना।
शब्दश्च सुमहांस्तेषां नर्दतामभिधावताम्॥ २१॥


श्रूयते तुमुलो युद्धे न रूपाणि चकाशिरे।
हरीनेव सुसंरुष्टा हरयो जघ्नुराहवे॥ २२॥


राक्षसा राक्षसांश्चापि निजघ्नुस्तिमिरे तदा।
ते परांश्च विनिघ्नन्तः स्वांश्च वानरराक्षसाः॥ २३॥


रुधिरार्द्रां तदा चक्रुर्महीं पङ्कानुलेपनाम्।
ततस्तु रुधिरौघेण सिक्तं ह्यपगतं रजः॥ २४॥


शरीरशवसंकीर्णा बभूव च वसुंधरा।
द्रुमशक्तिगदाप्रासैः शिलापरिघतोमरैः॥ २५॥


राक्षसा हरयस्तूर्णं जघ्नुरन्योन्यमोजसा।
बाहुभिः परिघाकारैर्युध्यन्तः पर्वतोपमान्॥ २६॥


हरयो भीमकर्माणो राक्षसाञ्जघ्नुराहवे।
राक्षसास्त्वभिसंक्रुद्धाः प्रासतोमरपाणयः॥ २७॥


कपीन् निजघ्निरे तत्र शस्त्रैः परमदारुणैः।
अकम्पनः सुसंक्रुद्धो राक्षसानां चमूपतिः॥ २८॥


संहर्षयति तान् सर्वान् राक्षसान् भीमविक्रमान्।
हरयस्त्वपि रक्षांसि महाद्रुममहाश्मभिः॥ २९॥


विदारयन्त्यभिक्रम्य शस्त्राण्याच्छिद्य वीर्यतः।
एतस्मिन्नन्तरे वीरा हरयः कुमुदो नलः॥ ३०॥


मैन्दश्च द्विविदः क्रुद्धाश्चक्रुर्वेगमनुत्तमम्।
ते तु वृक्षैर्महावीरा राक्षसानां चमूमुखे॥ ३१॥


कदनं सुमहच्चक्रुर्लीलया हरिपुंगवाः।
ममन्थू राक्षसान् सर्वे नानाप्रहरणैर्भृशम्॥ ३२॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चपञ्चाशः सर्गः ॥ ५५ ॥

Popular Posts