महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 103 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 103 in Sanskrit Hindi English

   महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 103  

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 103


वसिष्ठ: पुरत: कृत्वा दारान् दशरथस्य च । 

अभिचक्राम तं देशं रामदर्शनतर्षित: ।। २.१०३.१ ।। 


राजपत्न्यश्च गच्छन्त्यो मन्दं मन्दाकिनीं प्रति । 

ददृशुस्तत्र तत्तीर्थं रामलक्ष्मणसेवितम् ।। २.१०३.२ ।। 


कौसल्या बाष्पपूर्णेन मुखेन परिशुष्यता । 

सुमित्रामब्रवीद्दीना याश्ऺचान्या राजयोषित: ।। २.१०३.३ ।। 


इदं तेषामनाथानां क्लिष्टमक्लिष्टकर्मणाम् । 

वने प्राक्केवलं तीर्थं ये ते निर्विषयीकृता: ।। २.१०३.४ ।। 


इत: सुमित्रे पुत्रस्ते सदा जलमतन्द्रित: । 

स्वयं हरति सौमित्रिर्मम पुत्रस्य कारणात् ।। २.१०३.५ ।। 


जघन्यमपि ते पुत्र: कृतवान्न तु गर्हित: । 

भ्रातुर्यदर्थसहितं सर्वं तद्विहितं गुणै: ।। २.१०३.६ ।। 


अद्यायमपि ते पुत्र: क्लेशानामतथोचित: । 

नीचानर्थसमाचारं सज्जं कर्म प्रमुञ्चतु ।। २.१०३.७ ।। 


दक्षिणाग्रेषु दर्भेषु सा ददर्श महीतले । 

पितुरिङ्गुदिपिण्याकं न्यस्तमायतलोचना ।। २.१०३.८ ।। 


तं भूमौ पितुरार्तेन न्यस्तं रामेण वीक्ष्य सा । 

उवाच देवी कौसल्या सर्वा दशरथस्त्रिय: ।। २.१०३.९ ।। 


इदमिक्ष्वाकुनाथस्य राघवस्य महात्मन: । 

राघवेण पितुर्दत्तं पश्यतैतद्यथाविधि ।। २.१०३.१० ।। 


तस्य देवसमानस्य पार्थिवस्य महात्मन: । 

नैतदौपयिकं मन्ये भुक्तभोगस्य भोजनम् ।। २.१०३.११ ।। 


चतुरन्तां महीं भुक्त्वा महेन्द्रसदृशो विभु: । 

कथमिङ्गुदिपिण्याकं स भुङ्क्ते वसुधाधिप: ।। २.१०३.१२ ।। 


अतो दु:खतरं लोके न किञ्चित् प्रतिभाति मा । 

यत्र राम: पितुर्दद्यादिङ्गुदीक्षोदमृद्धिमान् ।। २.१०३.१३ ।। 


रामेणेङ्गुदिपिण्याकं पितुर्दत्तं समीक्ष्य मे । 

कथं दु:खेन हृदयं न स्फोटति सहस्रधा ।। २.१०३.१४ ।। 


श्रुतिस्तु खल्वियं सत्या लौकिकी प्रतिभाति मा । 

यदन्न: पुरुषो भवति तदन्नास्तस्य देवता: ।। २.१०३.१५ ।। 


एवमार्त्तां सपत्न्यस्ता जग्मुराश्वास्य तां तदा । 

ददृशुश्चाश्रमे रामं स्वर्गच्युतमिवामरम् ।। २.१०३.१६ ।। 


सर्वभोगै: परित्यक्तं रामं सम्प्रेक्ष्य मातर: । 

आर्त्ता मुमुचुरश्रूणि सस्वरं शोककर्शिता: ।। २.१०३.१७ ।। 


तासां राम: समुत्थाय जग्राह चरणान् शुभान् । 

मातऽणां मनुजव्याघ्र: सर्वासां सत्यसङ्गर: ।। २.१०३.१८ ।। 


ता: पाणिभि: सुखस्पर्शैर्मृद्वङ्गुलितलै: शुभै: । 

प्रममार्जू रज: पृष्ठाद्रामस्यायतलोचना: ।। २.१०३.१९ ।। 


सौमित्रिरपि ता: सर्वा: मातऽ: सम्प्रेक्ष्य दु:खित: । 

अभ्यवादयतासक्तं शनै रामादनन्तरम् ।। २.१०३.२० ।। 


यथा रामे तथा तस्मिन् सर्वा ववृतिरे स्त्रिय: । 

वृत्तिं दशरथाज्जाते लक्ष्मणे शुभलक्षणे ।। २.१०३.२१ ।। 


सीतापि चरणांस्तासामुपसंगृह्य दु:खिता । 

श्वश्रूणामश्रुपूर्णाक्षी सा बभूवाग्रत: स्थिता ।। २.१०३.२२ ।। 


तां परिष्वज्य दु:खार्त्तां माता दुहितरं यथा । 

वनवासकृशां दीनां कौसल्या वाक्यमब्रवीत् ।। २.१०३.२३ ।। 


विदेहराजस्य सुता स्नुषा दशरथस्य च । 

रामपत्नी कथं दु:खं सम्प्राप्ता निर्जने वने ।। २.१०३.२४ ।। 


पद्ममातपसन्तप्तं परिक्लिष्टमिवोत्पलम् । 

काञ्चनं रजसा ध्वस्तं क्लिष्टं चन्द्रमिवाम्बुदै: ।। २.१०३.२५ ।। 


मुखं ते प्रेक्ष्य मां शोको दहत्यग्निरिवाश्रयम् 

भृशं मनसि वैदेहि व्यसनारणिसम्भव: ।। २.१०३.२६ ।। 


ब्रुवन्त्यामेवमार्त्तायां जनन्यां भरताग्रज: । 

पादावासाद्य जग्राह वसिष्ठस्य च राघव: ।। २.१०३.२७ ।। 


पुरोहितस्याग्निसमस्य वै तदा बृहस्पतेरिन्द्र इवामराधिप: । 

प्रगृह्य पादौ सुसमृद्धतेजस: सहैव तेनोपविवेश राघव: ।। २.१०३.२८ ।। 


ततो जघन्यं सहितै: समन्त्रिभि: पुरप्रधानैश्च सहैव सैनिकै: । 

जनेन धर्मज्ञतमेन धर्मवानुपोपविष्टो भरतस्तदाग्रजम् ।। २.१०३.२९ ।। 


उपोपविष्टस्तु तथा स वीर्यवांस्तपस्विवेषेण समीक्ष्य राघवम् । 

श्रिया ज्वलन्तं भरत: कृताञ्जलिर्यथा महेन्द्र: प्रयत: प्रजापतिम् ।। २.१०३.३० ।। 


किमेष वाक्यं भरतो ऽद्य राघवं प्रणम्य सत्कृत्य च साधु वक्ष्यति । 

इतीव तस्यार्यजनस्य तत्त्वतो बभूव कौतूहलमुत्तमं तदा ।। २.१०३.३१ ।। 


स राघव: सत्यधृतिश्च लक्ष्मणो महानुभवो भरतश्च धार्मिक: । 

वृता: सुहृद्भिश्च विरेजुरध्वरे यथा सदस्यै: सहितास्त्रयो ऽग्नय: ।। २.१०३.३२ ।। 


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्र्युत्तरशततम: सर्ग: ।। १०३ ।।


 

Popular Posts