महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 102 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 102 in Sanskrit Hindi English

   महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 102  

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 102


तां श्रुत्वा करुणां वाचं पितुर्मरणसंहिताम् । 

राघवो भरतेनोक्तां बभूव गतचेतन: ।। २.१०२.१ ।। 


तं तु वज्रमिवोत्सृष्टमाहवे दानवारिणा । 

वाग्वज्रं भरतेनोक्तममनोज्ञं परन्तप: ।। २.१०२.२ ।। 


प्रगृह्य बाहू रामो वै पुष्पिताग्रो यथा द्रुम: । 

वने परशुना कृत्तस्तथा भुवि पपात ह ।। २.१०२.३ ।। 


तथा निपतितं रामं जगत्यां जगतीपतिम् । 

कूलघातपरिश्रान्तं प्रसुप्तमिव कुञ्जरम् ।। २.१०२.४ ।। 


भ्रातरस्ते महेष्वासं सर्वत: शोककर्शितम् । 

रुदन्त: सह वैदेह्या सिषिचु: सलिलेन वै ।। २.१०२.५ ।। 


स तु संज्ञां पुनर्लब्ध्वा नेत्राभ्यामास्रमुत्सृजन् । 

उपाक्रामत काकुत्स्थ: कृपणं बहु भाषितुम् ।। २.१०२.६ ।। 


स राम: स्वर्गतं श्रुत्वा पितरं पृथिवीपतिम् । 

उवाच भरतं वाक्यं धर्मात्मा धर्मसंहितम् ।। २.१०२.७ ।। 


किं करिष्याम्ययोध्यायां ताते दिष्टां गतिं गते । 

कस्तां राजवराद्धीनामयोध्यां पालयिष्यति ।। २.१०२.८ ।। 


किं नु तस्य मया कार्य्यं दुर्जातेन महात्मन: । 

यो मृतो मम शोकेन मया चापि न संस्कृत: ।। २.१०२.९ ।। 


अहो भरत सिद्धार्थो येन राजा त्वया ऽनघ । 

शत्रुघ्नेन च सर्वेषु प्रेतकृत्येषु सत्कृत: ।। २.१०२.१० ।। 


निष्प्रधानामनेकाग्रां नरेन्द्रेण विना कृताम् । 

निवृत्तवनवासोपि नायोध्यां गन्तुमुत्सहे ।। २.१०२.११ ।। 


समाप्तवनवासं मामयोध्यायां परन्तप । 

को नु शासिष्यति पुनस्ताते लोकान्तरं गते ।। २.१०२.१२ ।। 


पुरा प्रेक्ष्य सुवृत्तं मां पिता यान्याह सान्त्वयन् । 

वाक्यानि तानि श्रोष्यामि कुत: कर्णसुखान्यहम् ।। २.१०२.१३ ।। 


एवमुक्त्वा स भरतं भार्यामभ्येत्य राघव: । 

उवाच शोकसन्तप्त: पूर्णचन्द्रनिभाननाम् ।। २.१०२.१४ ।। 


सीते मृतस्ते श्वशुर: पित्रा हीनो ऽसि लक्ष्मण । 

भरतो दु:खमाचष्टे स्वर्गतं पृथिवीपतिम् ।। २.१०२.१५ ।। 


ततो बहुगुणं तेषां बाष्पं नेत्रेष्वजायत । 

तथा ब्रुवति काकुत्स्थे कुमाराणां यशस्विनाम् ।। २.१०२.१६ ।। 


ततस्ते भ्रातर: सर्वे भृशमाश्वास्य राघवम् । 

अब्रुवन् जगतीभर्त्तु: क्रियतामुदकं पितु: ।। २.१०२.१७ ।। 


सा सीता श्वशुरं श्रुत्वा स्वर्गलोकगतं नृपम् । 

नेत्राभ्यामश्रुपूर्णाभ्यामशकन्नेक्षितुं पतिम् ।। २.१०२.१८ ।। 


सान्त्वयित्वा तु तां रामो रुदन्तीं जनकात्मजाम् । 

उवाच लक्ष्मणं तत्र दु:खितो दु:खितं वच: ।। २.१०२.१९ ।। 


आनयेङ्गुदिपिण्याकं चीरमाहर चोत्तरम् । 

जलक्रियार्थं तातस्य गमिष्यामि महात्मन: ।। २.१०२.२० ।। 


सीता पुरस्ताद्व्रजतुत्वमेनामभितो व्रज । 

अहं पश्चाद्गमिष्यामि गतिर्ह्येषा सुदारुणा ।। २.१०२.२१ ।। 


ततो नित्यानुगस्तेषां विदितात्मा महामति: । 

मृदुर्दान्तश्च शान्तश्च रामे च दृढभक्तिमान् ।। २.१०२.२२ ।। 


सुमन्त्रस्तैर्नृपसुतै: सार्द्धमाश्वास्य राघवम् । 

अवातारयदालम्ब्य नदीं मन्दाकिनीं शिवाम् ।। २.१०२.२३ ।। 


ते सुतीर्थां तत: कृच्छ्रादुपागम्य यशस्विन: । 

नदीं मन्दाकिनीं रम्यां सदा पुष्पितकाननाम् ।। २.१०२.२४ ।। 


शीघ्रस्रोतसमासाद्य तीर्थं शिवमकर्द्दमम् । 

सिषिचुस्तूदकं राज्ञे तत्रैतत्ते भवत्विति ।। २.१०२.२५ ।। 


प्रगृह्य च महीपालो जलपूरितमञ्जलिम् । 

दिशं याम्यामभिमुखो रुदन् वचनमब्रवीत् ।। २.१०२.२६ ।। 


एतत्ते राजशार्दूल विमलं तोयमक्षयम् । 

पितृलोकगतस्याद्य मद्दत्तमुपतिष्ठतु ।। २.१०२.२७ ।। 


ततो मन्दाकिनीतीरात् प्रत्युत्तीर्य्य स राघव: । 

पितुश्चकार तेजस्वी निवापं भ्रातृभि: सह ।। २.१०२.२८ ।। 


ऐङ्गुदं बदरीमिश्रं पिण्याकं दर्भसंस्तरे । 

न्यस्य राम: सुदु:खार्त्तो रुदन् वचनमब्रवीत् ।। २.१०२.२९ ।। 


इदं भुङ्क्ष्व महाराज प्रीतो यदशना वयम् । 

यदन्न: पुरुषो भवति तदन्नास्तस्य देवता: ।। २.१०२.३० ।। 


ततस्तेनैव मार्गेण प्रत्युत्तीर्य्य नदीतटात् । 

आरुरोह नरव्याघ्रो रम्यसानुं महीधरम् ।। २.१०२.३१ ।। 


तत: पर्णकुटीद्वारमासाद्य जगतीपति: । 

परिजग्राह बाहुभ्यामुभौ भरतलक्ष्मणौ ।। २.१०२.३२ ।। 


तेषां तु रुदतां शब्दात् प्रतिश्रुत्को ऽभवद्गिरौ । 

भ्रातऽणां सह वैदेह्या: सिंहानामिव नर्दताम् ।। २.१०२.३३ ।। 


महाबलानां रुदतां कुर्वतामुदकं पितु: । 

विज्ञाय तुमुलं शब्दं त्रस्ता भरतसैनिका: ।। २.१०२.३४ ।। 


अब्रुवंश्चापि रामेण भरत: सङ्गतो ध्रुवम् । 

तेषामेव महाञ्छब्द: शोचतां पितरं मृतम् ।। २.१०२.३५ ।। 


अथ वासान् परित्यज्य तं सर्वे ऽभिमुखा: स्वनम् । 

अप्येकमनसो जग्मुर्यथास्थानं प्रधाविता: ।। २.१०२.३६ ।। 


हयैरन्ये गजैरन्ये रथैरन्ये स्वलङ्कृतै: । 

सुकुमारास्तथैवान्ये पद्भिरेव नरा ययु: ।। २.१०२.३७ ।। 


अचिरप्रोषितं रामं चिरविप्रोषितं यथा । 

द्रष्टुकामो जन: सर्वो जगाम सहसाश्रमम् ।। २.१०२.३८ ।। 


भ्रातऽणां त्वरितास्तत्र द्रष्टुकामा: समागमम् । 

ययुर्बहुविधैर्यानै: खुरनेमिस्वनाकुलै: ।। २.१०२.३९ ।। 


सा भूमिर्बहुभिर्यानै: खुरनेमिसमाहता । 

मुमोच तुमुलं शब्दं द्यौरिवाभ्रसमागमे ।। २.१०२.४० ।। 


तेन वित्रासिता नागा: करेणुपरिवारिता: । 

आवासयन्तो गन्धेन जग्मुरन्यद्वनं तत: ।। २.१०२.४१ ।। 


वराहवृकसङ्घाश्च महिषा: सर्प्पवानरा: । 

व्याघ्रगोकर्णगवया: वित्रेसु: पृषतैः सह ।। २.१०२.४२ ।। 


रथाङ्गसाह्वा नत्यूहा: हंसा: कारण्डवा: प्लवा: । 

तथा पुंस्कोकिला: क्रौञ्चा विसंज्ञा भेजिरे दिश: ।। २.१०२.४३ ।। 


तेन शब्देन वित्रस्तैराकाशं पक्षिभिर्वृतम् । 

मनुष्यैरावृता भूमिरुभयं प्रबभौ तदा ।। २.१०२.४४ ।। 


ततस्तं पुरुषव्याघ्रं यशस्विनमरिन्दमम् । 

आसीनं स्थण्डिले रामं ददर्श सहसा जन: ।। २.१०२.४५ ।। 


विगर्हमाण: कैकेयीं सहितो मन्थरामपि । 

अभिगम्य जनो रामं बाष्पपूर्णमुखो ऽभवत् ।। २.१०२.४६ ।। 


तान्नरान् बाष्पपूर्णाक्षान् समीक्ष्याथ सुदु:खितान् । 

पर्य्यष्वजत धर्मज्ञ: पितृवन्मातृवच्च स: ।। २.१०२.४७ ।। 


स तत्र कांच्चित् परिषस्वजे नरान्नराश्च केचित्तु तमभ्यवादयन् । 

चकार सर्वान् सवयस्य बान्धवान् यथार्हमासाद्य तदा नृपात्मज: ।। २.१०२.४८ ।। 


स तत्र तेषां रुदतां महात्मनां भुवं च खं चानुनिनादयन् स्वन: । 

गुहा गिरीणां च दिशश्च सन्ततं मृदङ्गघोषप्रतिम: प्रशुश्रुवे ।। २.१०२.४९ ।। 


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्व्युत्तरशततम:सर्ग: ।। १०२ ।।


Popular Posts