महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 101 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 101 in Sanskrit Hindi English

   महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 101  

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 101


 श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकोत्तरशततम: सर्ग 


रामस्य वचनं श्रुत्वा भरत: प्रत्युवाच ह । 

किं मे धर्माद्विहीनस्य राजधर्म: करिष्यति ।। २.१०१.१ ।। 


शाश्वतो ऽयं सदा धर्म्म: स्थितो ऽस्मासु नरर्षभ । 

ज्येष्ठपुत्रे स्थिते राजन्न कनीयान् नृपो भवेत् ।। २.१०१.२ ।। 


स समृद्धां मया सार्द्धमयोध्यां गच्छ राघव । 

अभिषेचय चात्मानं कुलस्यास्य भवाय न: ।। २.१०१.३ ।। 


राजानं मानुषं प्राहुर्देवत्वे स मतो मम । 

यस्य धर्मार्थसहितं वृत्तमाहुरमानुषम् ।। २.१०१.४ ।। 


केकयस्थे च मयि तु त्वयि चारण्यमाश्रिते । 

दिवमार्यो गतो राजा यायजूक: सतां मत: ।। २.१०१.५ ।। 


निष्क्रान्तमात्रे भवति सहसीते सलक्ष्मणे । 

दु:खशोकाभिभूतस्तु राजा त्रिदिवमभ्यगात् ।। २.१०१.६ ।। 


उत्तिष्ठ पुरुषव्याघ्र क्रियतामुदकं पितु: । 

ऺअहं चायं च शत्रुघ्न: पूर्वमेव कृतोदकौ ।। २.१०१.७ ।। 


प्रियेण खलु दत्तं हि पितृलोकेषु राघव । 

अक्षय्यं भवतीत्याहुर्भवांश्चैव पितु: प्रिय: ।। २.१०१.८ ।। 


त्वामेव शोचंस्तव दर्शनेप्सुस्त्वय्येव सक्तामनिवर्त्य बुद्धिम् । 

त्वया विहीनस्तव शोकरुग्णस्त्वां संस्मरन्नस्तमित: पिता ते ।। २.१०१.९ ।। 


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोत्तरशततम:सर्ग: ।। १०१ ।।


Popular Posts