महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 111 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 111 in Sanskrit Hindi English

   महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 111  

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 111


वसिष्ठस्तु तदा राममुक्त्वा राजपुरोऺहित: । 

अब्रवीद्धर्मसंयुक्तं पुनरेवापरं वच: ।। २.१११.१ ।। 


पुरुषस्येह जातस्य भवन्ति गुरवस्त्रय: । 

आचार्य्यश्चैव काकुत्स्थ पिता माता च राघव ।। २.१११.२ ।। 


पिता ह्येनं जनयति पुरुषं पुरुषर्षभ । 

प्रज्ञां ददाति चाचार्यस्तस्मात्स गुरुरुच्यते ।। २.१११.३ ।। 


सो ऽहं ते पितुराचार्य्यस्तव चैव परन्तप । 

मम त्वं वचनं कुर्वन् नातिवर्त्ते: सताङ्गतिम् ।। २.१११.४ ।। 


इमा हि ते परिषद: श्रेणयश्च द्विजास्तथा । 

एषु तात चरन् धर्मं नातिवर्त्ते: सताङ्गतिम् ।। २.१११.५ ।। 


वृद्धाया धर्मशीलाया मातुर्नार्हस्यवर्त्तितुम् । 

अस्यास्तु वचनं कुर्वन् नातिवर्त्ते: सताङ्गतिम् ।। २.१११.६ ।। 


भरतस्य वच: कुर्वन् याचमानस्य राघव । 

आत्मानं नातिवर्त्तेस्त्वं सत्यधर्मपराक्रम ।। २.१११.७ ।। 


एवं मधुरमुक्तस्तु गुरुणा राघव: स्वयम् । 

प्रत्युवाच समासीनं वसिष्ठं पुरुषर्षभ: ।। २.१११.८ ।। 


यन्मातापितरौ वृत्तं तनये कुरुत: सदा । 

न सुप्रतिकरं तत्तु मात्रा पित्रा च यत्कृतम् ।। २.१११.९ ।। 


यथाशक्ति प्रदानेन स्नापनोच्छादनेन च । 

नित्यं च प्रियवादेन तथा संवर्द्धनेन च ।। २.१११.१० ।। 


स हि राजा जनयिता पिता दशरथो मम । 

आज्ञातं यन्मया तस्य न तन्मिथ्या भविष्यति ।। २.१११.११ ।। 


एवमुक्तस्तु रामेण भरत: प्रत्यनन्तरम् । 

उवाच परमोदार: सूतं परमदुर्मना: ।। २.१११.१२ ।। 


इह मे स्थण्डिले शीघ्रं कुशानास्तर सारथे । 

आर्य्यं प्रत्युपवेक्ष्यामि यावन्मे न प्रसीदति ।। २.१११.१३ ।। 


अनाहारो निरालोको धनहीनो यथा द्विज: । 

शेष्ये पुरस्तात् शालाया यावन्न प्रतियास्यति ।। २.१११.१४ ।। 


स तु राममवेक्षन्तं सुमन्त्रं प्रेक्ष्य दुर्मना: । 

कुशोत्तरमुपस्थाप्य भूमावेवास्तरत् स्वयम् ।। २.१११.१५ ।। 


तमुवाच महातेजा रामो राजर्षिसत्तम: । 

किं मां भरत कुर्वाणं तात प्रत्युपवेक्ष्यसि ।। २.१११.१६ ।। 


ब्राह्मणो ह्येकपार्श्वेन नरान् रोद्धुमिहार्हति । 

न तु मूर्द्धाभिषिक्तानां विधि: प्रत्युपवेशने ।। २.१११.१७ ।। 


उत्तिष्ठ नरशार्दूल हित्वैतद्दारुणं व्रतम् । 

पुरवर्य्यामित: क्षिप्रमयोध्यां याहि राघव ।। २.१११.१८ ।। 


आसीनस्त्वेव भरत: पौरजानपदं जनम् । 

उवाच सर्वत: प्रेक्ष्य किमार्यं नानुशासथ ।। २.१११.१९ ।। 


ते तमूचुर्महात्मानं पौरजानपदा जना: । 

काकुत्स्थमभिजानीम: सम्यग्वदति राघव: ।। २.१११.२० ।। 


एषो ऽपि हि महाभाग: पितुर्वचसि तिष्ठति । 

अत एव न शक्ता: स्मो व्यावर्त्तयितुमञ्जसा ।। २.१११.२१ ।। 


तेषामाज्ञाय वचनं रामो वचनमब्रवीत् । 

एवं निबोध वचनं सुहृदां धर्मचक्षुषाम् ।। २.१११.२२ ।। 


एतच्चैवोभयं श्रुत्वा सम्यक् सम्पश्य राघव । 

उत्तिष्ठ त्वं महाबाहो मां च स्पृश तथोदकम् ।। २.१११.२३ ।। 


अथोत्थाय जलं स्पृष्ट्वा भरतो वाक्यमब्रवीत् । 

श्रृण्वन्तु मे परिषदो मन्त्रिण: श्रेणयस्तथा ।। २.१११.२४ ।। 


न याचे पितरं राज्यं नानुशासामि मातरम् । 

आर्यं परमधर्मज्ञं नानुजानामि राघवम् ।। २.१११.२५ ।। 


यदि त्ववश्यं वस्तव्यं कर्त्तव्यं च पितुर्वच: । 

अहमेव निवत्स्यामि चतुर्दश समा वने ।। २.१११.२६ ।। 


धर्मात्मा तस्य तथ्येन भ्रातुर्वाक्येन विस्मित: । 

उवाच राम: सम्प्रेक्ष्य पौरजानपदं जनम् ।। २.१११.२७ ।। 


विक्रीतमाहितं क्रीतं यत् पित्रा जीवता मम । 

न तल्लोपयितुं शक्यं मया वा भरतेन वा ।। २.१११.२८ ।। 


अपधिर्न मया कार्य्यो वनवासे जुगुप्सित: । 

युक्तमुक्तं च कैकेय्या पित्रा मे सुकृतं कृतम् ।। २.१११.२९ ।। 


जानामि भरतं क्षान्तं गुरुसत्कारकारिणम् । 

सर्वमेवात्र कल्याणं सत्यसन्धे महात्मनि ।। २.१११.३० ।। 


अनेन धर्मशीलेन वनात् प्रत्यागत: पुन: । 

भ्रात्रा सह भविष्यामि पृथिव्या: पतिरुत्तम: ।। २.१११.३१ ।। 


वृतो राजा हि कैकेय्या मया तद्वचनं कृतम् । 

अनृतन्मोचयानेन पितरं तं महीपतिम् ।। २.१११.३२ ।। 


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकादशोत्तरशततम: सर्ग: ।। १११ ।।

Popular Posts