महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 110 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 110 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 110  

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 110


क्रुद्धमाज्ञाय रामं तं वसिष्ठ: प्रत्युवाच ह । 

जाबालिरपि जानीते लोकस्यास्य गतागतिम् ।। २.११०.१ ।। 


निवर्त्तयितुकामस्तु त्वामेतद्वाक्यमुक्तवान् । 

इमां लोकसमुत्पत्तिं लोकनाथ निबोध मे ।। २.११०.२ ।। 


सर्वं सलिलमेवासीत् पृथिवी यत्र निर्मिता । 

तत: समभवद्ब्रह्मा स्वयम्भूर्दैवतै: सह । 

स वराहस्ततो भूत्वा प्रोज्जहार वसुन्धराम् ।। २.११०.३ ।। 


असृजच्च जगत् सर्वं सह पुत्रै: कृतात्मभि: । 

आकाशप्रभवो ब्रह्मा शाश्वतो नित्य अव्यय: ।। २.११०.४ ।। 


तस्मान्मरीचि: संजज्ञे मरीचे: काश्यप: सुत: ।। २.११०.५ ।। 


विवस्वान् काश्यपाज्जज्ञे मनुर्वैवस्वतस्सुत: । 

स तु प्रजापति: पूर्वमिक्ष्वाकुस्तु मनो: सुत: ।। २.११०.६ ।। 


यस्येयं प्रथमं दत्ता समृद्धा मनुना मही । 

तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम् ।। २.११०.७ ।। 


इक्ष्वाकोस्तु सुत: श्रीमान् कुक्षिरेवेति विश्रुत: । 

कुक्षेरथात्मजो ऺवीरो विकुक्षिरुदपद्यत ।। २.११०.८ ।। 


विकुक्षेस्तु महातेजा बाण: पुत्र: प्रतापवान् । 

बाणस्य तु महाबाहुरनरण्यो महायशा: ।। २.११०.९ ।। 


नानावृष्टिर्बभूवास्मिन्न दुर्भिक्षं सतां वरे । 

अनरण्ये महाराजे तस्करो नापि कश्चन ।। २.११०.१० ।। 


अनरण्यान्महाबाहु: पृथू राजा बभूव ह । 

तस्मात् पृथोर्महाराजस्त्रिशङ्कुरुदपद्यत । 

स सत्यवचनाद्वीर: सशरीरो दिवङ्गत: ।। २.११०.११ ।। 


त्रिशङ्कोरभवत्सूनुर्धुन्धुमारो महायशा: । 

धुन्धुमारो महातेजा युवनाश्वो व्यजायत ।। २.११०.१२ ।। 


युवनाश्वसुत: श्रीमान् मान्धाता समपद्यत । 

मान्धातुस्तु महातेजा: सुसन्धिरुदपद्यत ।। २.११०.१३ ।। 


सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धि: प्रसेनजित् । 

यशस्वी ध्रुवसन्धेस्तु भरतो रिपुसूदन: ।। २.११०.१४ ।। 


भरतात्तु महाबाहोरसितो नाम जायत । 

यस्यैते प्रतिराजान उदपद्यन्त शत्रव: । 

हैहयास्तालजङ्घाश्च शूराश्च शशिबिन्दव: ।। २.११०.१५ ।। 


तांस्तु सर्वान् प्रतिव्यूह्य युद्धे राजा प्रवासित: । 

स च शैलवरे रम्ये बभूवाभिरतो मुनि: ।। २.११०.१६ ।। 


द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुति: । 

एका गर्भविनाशाय सपत्न्यै सगरं ददौ ।। २.११०.१७ ।। 


भार्गवश्च्यवनो नाम हिमवन्तमुपाश्रित: । 

तमृषिं समुपागम्य कालिन्दी त्वभ्यवादयत् ।। २.११०.१८ ।। 


स तामभ्यवदद्विप्रो वरेप्सुं पुत्रजन्मनि । 

पुत्रस्ते भविता देवि महात्मा लोकविश्रुत: । 

धार्मिकश्च सुशीलश्च वंशकर्त्ता ऽरिसूदन: ।। २.११०.१९ ।। 


कृत्वा प्रदक्षिणं हृष्टा मुनिं तमनुमान्य च । 

पद्मपत्रसमानाक्षं पद्मगर्भसमप्रभम् । 

तत: सा गृहमागम्य देवी पुत्रं व्यजायत ।। २.११०.२० ।। 


सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया । 

गरेण सह तेनैव जात: स सगरो ऽभवत् ।। २.११०.२१ ।। 


स राजा सगरो नाम य: समुद्रमखानयत् । 

इष्ट्वा पर्वणि वेगेन त्रासयन्तमिमा: प्रजा: ।। २.११०.२२ ।। 


असमञ्जस्तु पुत्रोभूत् सगरस्येति न: श्रुतम् । 

जीवन्नेव स पित्रा तु निरस्त: पापकर्मकृत् ।। २.११०.२३ ।। 


अंशुमानपि पुत्रो ऽभूदसमञ्जस्य वीर्य्यवान् । 

दिलीपों ऽशुमत: पुत्रो दिलीपस्य भगीरथ: ।। २.११०.२४ ।। 


भगीरथात् ककुत्स्थस्तु काकुत्स्था येन विश्रुता: । 

ककुत्स्थस्य च पुत्रो ऽभूद्रघुर्येन तु राघवा: ।। २.११०.२५ ।। 


रघोस्तु पुत्रस्तेजस्वी प्रवृद्ध: पुरुषादक: । 

कल्माषपाद: सौदास इत्येवं प्रथितो भुवि ।। २.११०.२६ ।। 


कल्माषपादपुत्रो ऽभूच्छङ्खणस्त्विति विश्रुत: । 

यस्तु तद्वीर्यमासाद्य सहसैन्यो व्यनीनशत् ।। २.११०.२७ ।। 


शङ्खणस्य च पुत्रो ऽभूच्छूर: श्रीमान् सुदर्शन: । 

सुदर्शनस्याग्निवर्ण अग्निवर्णस्य शीघ्रग: ।। २.११०.२८ ।। 


शीघ्रगस्य मरु: पुत्रो मरो: पुत्र: प्रशुश्रुक: । 

प्रशुश्रुकस्य पुत्रो ऽभूदम्बरीषो महाद्युति: ।। २.११०.२९ ।। 


अम्बरीषस्य पुत्रो ऽभून्नहुष: सत्यविक्रम: । 

नहुषस्य च नाभाग: पुत्र: परमधार्मिक: ।। २.११०.३० ।। 


अजश्च सुव्रतश्चैव नाभागस्य सुतावुभौ । 

अजस्य चैव धर्मात्मा राजा दशरथ: सुत: ।। २.११०.३१ ।। 


तस्य ज्येष्ठो ऽसि दायादो राम इत्यभिविश्रुत: । 

तद्गृहाण स्वकं राज्यमवेक्षस्व जनं नृप ।। २.११०.३२ ।। 


इक्ष्वाकूणां हि सर्वेषां राजा भवति पूर्वज: । 

पूर्वजे नावर: पुत्रो ज्येष्ठो राज्ये ऽभिषिच्यते ।। २.११०.३३ ।। 


स राघवाणां कुलधर्ममात्मन: सनातनं नाद्य विहन्तुमर्हसि । 

प्रभूतरत्नामनुशाधि मेदिनीं प्रभूतराष्ट्रां पितृवन्महायश: ।। २.११०.३४ ।। 


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे दशोत्तरशततम: सर्ग: ।। ११० ।।



Popular Posts