महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 113 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 113 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 113 

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 113


तत: शिरसि कृत्वा तु पादुके भरतस्तदा । 

आरुरोह रथं हृष्ट: शत्रुघ्नेन समन्वित: ।। २.११३.१ ।। 


वसिष्ऺठो वामदेवश्च जाबालिश्च दृढव्रत: । 

अग्रत: प्रययु: सर्वे मन्त्रिणो मन्त्रपूजिता: ।। २.११३.२ ।। 


मन्दाकिनीं नदीं रम्यां प्राङ्मुखास्ते ययुस्तदा । 

प्रदक्षिणं च कुर्वाणाश्चित्रकूटं महागिरिम् ।। २.११३.३ ।। 


पश्यन् धातुसहस्राणि रम्याणि विविधानि च । 

प्रययौ तस्य पार्श्वेन ससैन्यो भरतस्तदा ।। २.११३.४ ।। 


अदूराच्चित्रकूटस्य ददर्श भरतस्तदा । 

आश्रमं यत्र स मुनिर्भरद्वाज: कृतालय: ।। २.११३.५ ।। 


स तमाश्रममागम्य भरद्वाजस्य बुद्धिमान् । 

अवतीर्य रथात् पादौ ववन्दे भरतस्तदा ।। २.११३.६ ।। 


ततो हृष्टो भरद्वाजो भरतं वाक्यमब्रवीत् । 

अपि कृत्यं कृतं तात रामेण च समागतम् ।। २.११३.७ ।। 


एवमुक्त: स तु ततो भरद्वाजेन धीमता । 

प्रत्युवाच भरद्वाजं भरतो भ्रातृवत्सल: ।। २.११३.८ ।। 


स याच्यमानो गुरुणा मया च दृढविक्रम: । 

राघव: परमप्रीतो वसिष्ठं वाक्यमब्रवीत् ।। २.११३.९ ।। 


पितु: प्रतिज्ञां तामेव पालयिष्यामि तत्त्वत: । 

चतुर्दश हि वर्षाणि या प्रतिज्ञा पितुर्मम ।। २.११३.१० ।। 


एवमुक्तो महाप्राज्ञो वसिष्ठ: प्रत्युवाच ह । 

वाक्यज्ञो वाक्यकुशलं राघवं वचनं महत् ।। २.११३.११ ।। 


एते प्रयच्छ संहृष्ट: पादुके हेमभूषिते । 

अयोध्यायां महाप्राज्ञ योगक्षेमकरे तव ।। २.११३.१२ ।। 


एवमुक्तो वसिष्ठेन राघव: प्राङ्मुख: स्थित: । 

पादुके अधिरुह्यैते मम राज्याय वै ददौ ।। २.११३.१३ ।। 


निवृत्तो ऽहमनुज्ञातो रामेण सुमहात्मना । 

अयोध्यामेव गच्छामि गृहीत्वा पादुके शुभे ।। २.११३.१४ ।। 


एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मन: । 

भरद्वाज: शुभतरं मुनिर्वाक्यमुवाच तम् ।। २.११३.१५ ।। 


नैतच्चित्रं नरव्याघ्र शीलवृत्तवतां वर । 

यदार्यं त्वयि तिष्ठेत्तु निम्ने सृष्टमिवोदकम् ।। २.११३.१६ ।। 


अमृत: स महाबाहु: पिता दशरथस्तव । 

यस्य त्वमीदृश: पुत्रो धर्मज्ञो धर्मवत्सल: ।। २.११३.१७ ।। 


तमृषिं तु महात्मानमुक्तवाक्यं कृताञ्जलि: । 

आमतन्त्रयितुमारेभे चरणावुपगृह्य च ।। २.११३.१८ ।। 


तत: प्रदक्षिणं कृत्वा भरद्वाजं पुन:पुन: । 

भरतस्तु ययौ श्रीमानयोध्यां सह मन्त्रिभि: ।। २.११३.१९ ।। 


यानैश्च शकटैश्चैव हयैर्नागैश्च सा चमू: । 

पुनर्निवृत्ता विस्तीर्णा भरतस्यानुयायिनी ।। २.११३.२० ।। 


ततस्ते यमुनां दिव्यां नदीं तीर्त्वोर्मिमालिनीम् । 

ददृशुस्तां पुन: सर्वे गङ्गां शुभजलां नदीम् ।। २.११३.२१ ।। 


तां रम्यजलसम्पूर्णां सन्तीर्य सहबान्धव: । 

शृङ्गिबेरपुरं रम्यं प्रविवेश ससैनिक: ।। २.११३.२२ ।। 


शृङ्गिबेरपुराद्भूयस्त्वयोध्यां संददर्श ह ।। २.११३.२३ ।। 


अयोध्यां च ततो दृष्ट्वा पित्रा भ्रात्रा विवर्जिताम् । 

भरतो दु:खसन्तप्त: सारथिं चेदमब्रवीत् ।। २.११३.२४ ।। 


सारथे पश्य विध्वस्ता सायोध्या न प्रकाशते । 

निराकारा निरानन्दा दीना प्रतिहतस्वरा ।। २.११३.२५ ।। 


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्रयोदशोत्तरशततम: सर्ग: ।। ११३ ।।


Popular Posts