महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 114 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 114 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 114 

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 114


स्त्रिग्धगम्भीरघोषेण स्यन्दनेनोपयान् प्रभु: । 

अयोध्यां भरत: क्षिप्रं प्रविवेश महायशा: ।। २.११४.१ ।। 


बिडालोलूकचरितामालीननरवारणाम् । 

तिमिराभ्याहतां कालीमप्रकाशां निशामिव ।। २.११४.२ ।। 


राहुशत्रो: प्रियां पत्नीं श्रिया प्रज्वलितप्रभाम् । 

ग्रहेणाभ्युत्थिते नैकां रोहिणीमिव पीडिताम् ।। २.११४.३ ।। 


अल्पोष्णक्षुब्धसलिलां धर्मोत्तप्तविहङ्गमाम् । 

लीनमीनझषग्राहां कृशां गिरिनदीमिव ।। २.११४.४ ।। 


विधूमामिव हेमाभामध्वराग्ने: समुत्थिताम् । 

हविरभ्युक्षितां पश्चात् शिखां विप्रलयं गताम् ।। २.११४.५ ।। 


विध्वस्तकवचां रुग्णजवाजिरथध्वजाम् । 

हतप्रवीरामापन्नां चमूमिव महाहवे ।। २.११४.६ ।। 


सफेना सस्वना भूत्वा सागरस्य समुत्थिताम् । 

प्रशान्तमारुतोद्घातां जलोर्मिमिव निस्वनाम् ।। २.११४.७ ।। 


त्यक्तां यज्ञायुधै: सर्वैरभिरूपैश्च याजकै: । 

सुत्याकाले विनिर्वृत्ते वेदिं गतरवामिव ।। २.११४.८ ।। 


गोष्ठमध्ये स्थितामार्त्तामचरन्तीं तृणं नवम् । 

गोवृषेण परित्यक्तां गवां पत्तिमिवोत्सुकाम् ।। २.११४.९ ।। 


प्रभाकराद्यै: सुस्निग्धै: प्रज्वलद्भिरिवोत्तमै: । 

वियुक्तां मणिभिर्जात्यैर्नवां मुक्तावलीमिव ।। २.११४.१० ।। 


सहसा चलितां स्थानान्महीं पुण्यक्षयाद्गताम् । 

संहृतद्युतिविस्तारां तारामिव दिवश्च्युताम् ।। २.११४.११ ।। 


पुष्पनद्धां वसन्तान्ते मत्तभ्रमरनादिताम् । 

द्रुतदावाग्निविप्लुष्टां क्लान्तां वनलतामिव ।। २.११४.१२ ।। 


सम्मूढनिगमां स्तब्धां संक्षिप्तविपणापणाम् । 

प्रच्छन्नशऺशिनक्षत्रां द्यामिवाम्बुधरैर्वृताम् ।। २.११४.१३ ।। 


क्षीणपानोत्तमैर्भिन्नै: शरावैरभिसंवृताम् । 

हतशौण्डामिवाकाशे पानभूमिमसंस्कृताम् ।। २.११४.१४ ।। 


वृक्णभूमितलां निम्नां वृक्णपात्रै: समावृताम् । 

उपयुक्तोदकां भग्नां प्रपां निपतितामिव ।। २.११४.१५ ।। 


विपुलां विततां चैव युक्तपाशां तरस्विनाम् । 

भूमौ बाणैर्विनिष्कृत्तां पतितां ज्यामिवायुधात् ।। २.११४.१६ ।। 


सहसा युद्धशौण्डेन हयारोहेण वाहिताम् । 

निक्षिप्तभाण्डामुत्सृष्टां किशोरीमिव दुर्बलाम् ।। २.११४.१७ ।। 


शुष्कतोयां महामत्स्यै: कूर्मैश्च बहुभिर्वृताम् । 

प्रभिन्नतटविस्तीर्णां वापीमिव हृतोत्पलाम् ।। २.११४.१८ ।। 


पुरुषस्याप्रहृष्टस्य प्रतिषिद्धानुलेपनाम् । 

सन्तप्तामिव शोकेन गात्रयष्टिमभूषणाम् ।। २.११४.१९ ।। 


प्रावृषि प्रविगाढायां प्रविष्टस्याभ्रमण्डलम् । 

प्रच्छन्नां नीलजीमूतैर्भास्करस्य प्रभामिव ।। २.११४.२० ।। 


भरतस्तु रथस्थ: सन् श्रीमान् दशरथात्मज: । 

वाहयन्तं रथश्रेष्ठं सारथिं वाक्यमब्रवीत् ।। २.११४.२१ ।। 


किं नु खल्वद्य गम्भीरो मूर्च्छितो न निशम्यते । 

यथापुरमयोध्यायां गीतवादित्रनिस्वन: ।। २.११४.२२ ।। 


वारुणीमदगन्धश्च माल्यगन्धश्च मूर्च्छित: । 

धूपितागरुगन्धश्च न प्रवाति समन्तत: ।। २.११४.२३ ।। 


यानप्रवरघोषश्च स्निग्धश्च हयनिस्वन: । 

प्रमत्तगजनादश्च महांश्च रथनिस्वन: । 

नेदानीं श्रूयते पुर्यामस्यां रामे विवासिते ।। २.११४.२४ ।। 


चन्दनागरुगन्धांश्च महार्हाश्च नवस्रज: । 

गते हि रामे तरुणा: सन्तप्ता नोपभुञ्जते ।। २.११४.२५ ।। 


बहिर्यात्रां न गच्छन्ति चित्रमाल्यधरा नरा: । 

नोत्सवा: सम्प्रवर्त्तन्ते रामशोकार्दिते पुरे ।। २.११४.२६ ।। 


सह नूनं मम भ्रात्रा पुरस्यास्यद्युतिर्गता । 

नहि राजत्ययोध्येयं सासारेवार्जुनी क्षपा ।। २.११४.२७ ।। 


कदा नु खलु मे भ्राता महोत्सव इवागत: । 

जनयिष्यत्ययोध्यायां हर्षं ग्रीष्म इवाम्बुद: ।। २.११४.२८ ।। 


तरुणैश्चारुवेषैश्च नरैरुन्नतगामिभि: । 

सम्पतद्भिरयोध्यायां नाभिभान्ति महापथा: ।। २.११४.२९ ।। 


एवं बहुविधं जल्पन् विवेश वसतिं पितु: । 

तेन हीनां नरेन्द्रेण सिंहहीनां गुहामिव ।। २.११४.३० ।। 


तदा तदन्त:पुरमुज्झितप्रभं सुरैरिवोत्सृष्टमभास्करं दिनम् । 

निरीक्ष्य सर्वन्तु विविक्तमात्मवान् मुमोच बाष्पं भरत: सुदु:खित: ।। २.११४.३१ ।। 


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुर्दशोत्तरशततम: सर्ग: ।। ११४ ।।



Popular Posts