महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 117 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 117 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 117 

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 117


राघवस्त्वथ यातेषु तपस्विषु विचिन्तयन् । 

न तत्रारोचयद्वासं कारणैर्बहुभिस्तदा ।। २.११७.१ ।। 


इह मे भरतो दृष्टो मातरश्च सनागरा: । 

सा च मे स्मृतिरन्वेति तान्नित्यमनुशोचत: ।। २.११७.२ ।। 


स्कन्धावारनिवेशेन तेन तस्य महात्मन: । 

हयहस्तिकरीषैश्च उपमर्द्द: कृतो भृशम् ।। २.११७.३ ।। 


तस्मादन्यत्र गच्छाम इति सञ्चिन्त्य राघव: । 

प्रातिष्ठत स वैदेह्या लक्ष्मणेन च सङ्गत: ।। २.११७.४ ।। 


सो ऽत्रेराश्रममासाद्य तं ववन्दे महायशा: । 

तं चापि भगवानत्रि: पुत्रवत् प्रत्यपद्यत ।। २.११७.५ ।। 


स्वयमातिथ्यमादिश्य सर्वमस्य सुसत्कृतम् । 

सौमित्रिं च महाभागां सीतां च समसान्त्वयत् ।। २.११७.६ ।। 


पत्नीं च समनुप्राप्तां वृद्धामामन्त्र्य सत्कृताम् । 

सान्त्वयामास धर्मज्ञ: सर्वभूतहिते रत: ।। २.११७.७ ।। 


अनसूयां महाभागां तापसीं धर्मचारिणीम् । 

प्रतिगृह्णीष्व वैदेहीमब्रवीदृषिसत्तम: । 

रामाय चाचचक्षे तां तापसीं धर्मचारिणीम् ।। २.११७.८ ।। 


दशवर्षाण्यनावृष्ट्या दग्धे लोके निरन्तरम् । 

यया मूलफले सृष्टे जाह्नवी च प्रवर्त्तिता ।। २.११७.९ ।। 


उग्रेण तपसा युक्ता नियमैश्चाप्यलङ्कृता । 

दशवर्षसहस्राणि यया तप्तं महत्तप: ।। २.११७.१० ।। 


अनसूया व्रतै: स्नाता प्रत्यूहाश्च निवर्त्तिता: । 

देवकार्यनिमित्तं च यया संत्वरमाणया । 

दशरात्रं कृता रात्रि: सेयं मातेव ते ऽनघ ।। २.११७.११ ।। 


तामिमां सर्वभूतानां नमस्कार्य्यां यशस्विनीम् । 

अभिगच्छतु वैदेही वृद्धामक्रोधनां सदा । 

अनसूयेति या लोके कर्मभि: ख्यातिमागता ।। २.११७.१२ ।। 


एवं ब्रुवाणं तमृषिं तथेत्युक्त्वा स राघव: । 

सीतामुवाच धर्मज्ञामिदं वचनमुत्तमम् ।। २.११७.१३ ।। 


राजपुत्रि श्रुतं त्वेतन्मुनेरस्य समीरितम् । 

श्रेयोर्थमात्मन: श्रीघ्रमभिगच्छ तपस्विनीम् ।। २.११७.१४ ।। 


सीता त्वेतद्वच: श्रुत्वा राघवस्य हितैषिण: । 

तामत्रिपत्नीं धर्मज्ञामभिचक्राम मैथिली ।। २.११७.१५ ।। 


शिथिलां वलितां वृद्धां जरापाण्डरमूर्द्धजाम् । 

सततं वेपमानाङ्गी प्रवाते कदली यथा ।। २.११७.१६ ।। 


तां तु सीता महाभागामनसूयां पतिव्रताम् । 

अभ्यवादयदव्यग्रा स्वनाम समुदाहरत् ।। २.११७.१७ ।। 


अभिवाद्य च वैदेही तापसीं तामनिन्दिताम् । 

बद्धाञ्जलिपुटा हृष्टा पर्यपृच्छदनामयम् ।। २.११७.१८ ।। 


तत: सीतां महाभागां दृष्ट्वा तां धर्मचारिणीम् । 

सान्त्वयन्त्यब्रवीद्धृष्टा दिष्ट्या धर्ममवेक्षसे ।। २.११७.१९ ।। 


त्यक्त्वा ज्ञातिजनं सीते मानमृद्धिं च भामिनि । 

अवरुद्धं वने रामं दिष्ट्या त्वमनुगच्छसि ।। २.११७.२० ।। 


नगरस्थो वनस्थो वा पापो वा यदि वा शुभ: । 

यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदया: ।। २.११७.२१ ।। 


दु:शील: कामवृत्तो वा धनैवा परिवर्जित: । 

स्त्रीणामार्यस्वभावानां परमं दैवतं पति: ।। २.११७.२२ ।। 


नातो विशिष्टं पश्यामि बान्धवं विमृशन्त्यहम् । 

सर्वत्रयोग्यं वैदेहि तप:कृतमिवाव्ययम् ।। २.११७.२३ ।। 


न त्वेनमवगच्छन्ति गुणदोषमसत्स्त्रिय: । 

कामवक्तव्यहृदया भर्तृनाथा श्चरन्ति या: ।। २.११७.२४ ।। 


प्राप्नुवन्त्ययशश्चैव धर्मभ्रंशं च मैथिलि । 

अकार्यवशमापन्ना: स्त्रियो या: खलु तद्विधा: ।। २.११७.२५ ।। 


त्वद्विधास्तु गुणैर्युक्ता दृष्टलोकपरावरा: । 

स्त्रिय: स्वग चरिष्यन्ति यथा धर्मकृतस्तथा ।। २.११७.२६ ।। 


तदेवमेनं त्वमनुव्रता सती पतिव्रतानां समयानुवर्तिनी । 

भवस्व भर्त्तु: सहधर्मचारिणी यशश्च धर्मं च तत: समाप्स्यसि ।। २.११७.२७ ।। 


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तदशोत्तरशततम: सर्ग: ।। ११७ ।।

Popular Posts