महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 118 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 118 in Sanskrit Hindi English

   महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 118 

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 118


सा त्वेवमुक्ता वैदेही त्वनसूया ऽनसूयया । 

प्रतिपूज्य वचो मन्दं प्रवक्तुमुपचक्रमे ।। २.११८.१ ।। 


नैतदाश्चर्य्यमार्याया यन्मां त्वमनुभाषसे । 

विदितं तु ममाप्येतद्यथा नार्य्या: पतिर्गुरु: ।। २.११८.२ ।। 


यद्यप्येष भवेद्भर्ता ममार्ये वृत्तवर्जित: । 

अद्वैधमुपचर्तव्यस्तथाप्येष मया भवेत् ।। २.११८.३ ।। 


किं पुनर्यो गुण: श्लाघ्य: सानुक्रोशो जितेन्द्रिय: । 

स्थिरानुरागो धर्मात्मा मातृवत्पितृवत्प्रिय: ।। २.११८.४ ।। 


यां वृत्तिं वर्त्तते राम: कौसल्यायां महाबल: । 

तामेव नृपनारीणामन्यासामपि वर्त्तते ।। २.११८.५ ।। 


सकृद्दृष्टास्वपि स्त्रीषु नृपेण नृपवत्सल: । 

मातृवद्वर्त्तते वीरो मानमुत्सृज्य धर्मवित् ।। २.११८.६ ।। 


आगच्छन्त्याश्च विजनं वनमेवं भयावहम् । 

समाहितं मे श्वश्र्वा च हृदये तद्धृतं महत् ।। २.११८.७ ।। 


पाणिप्रदानकाले च यत्पुरा त्वग्निसन्निधौ । 

अनुशिष्टा जनन्या ऽस्मि वाक्यं तदपि मे धृतम् ।। २.११८.८ ।। 


नवीकृतं च तत्सर्वं वाक्यैस्ते धर्मचारिणि । 

पतिशुश्रूषणान्नार्य्यास्तपो नान्यद्विधीयते ।। २.११८.९ ।। 


सावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते । 

तथावृत्तिश्च याता त्वं पतिशुश्रूषया दिवम् ।। २.११८.१० ।। 


वरिष्ठा सर्वनारीणामेषा च दिवि देवता । 

रोहिणी न विना चन्द्रं मुहूर्त्तमपि दृश्यते ।। २.११८.११ ।। 


एवंविधाश्च प्रवरा: स्त्रियो भर्तृदृढव्रता: । 

देवलोके महीयन्ते पुण्येन स्वेन कर्मणा ।। २.११८.१२ ।। 


ततो ऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वच: । 

शिरस्याघ्राय चोवाच मैथिलीं हर्षयन्त्युत ।। २.११८.१३ ।। 


नियमैर्विविधैराप्तं तपो हि महदस्ति मे । 

तत्संश्रित्य बलं सीते छन्दये त्वां शुचिस्मिते ।। २.११८.१४ ।। 


उपपन्नं मनोज्ञं च वचनं तव मैथिलि । 

प्रीता चास्म्युचितं किं ते करवाणि ब्रवीहि मे ।। २.११८.१५ ।। 


तस्यास्तद्वचनं श्रुत्वा विस्मिता मन्दविस्मया 

कृतमित्यब्रवीत्सीता तपोबलसमन्विताम् ।। २.११८.१६ ।। 


सा त्वेवमुक्ता धर्मज्ञा तया प्रीततरा ऽभवत् । 

सफलं च प्रहर्षं ते हन्त सीते करोम्यहम् ।। २.११८.१७ ।। 


इदं दिव्यं वरं माल्यं वस्त्रमाभरणानि च । 

अङ्गरागं च वैदेहि महार्हं चानुलेपनम् ।। २.११८.१८ ।। 


मया दत्तमिदं सीते तव गात्राणि शोभयेत् । 

अनुरूपमसंक्लिष्टं नित्यमेव भविष्यति ।। २.११८.१९ ।। 


अङ्गरागेण दिव्येन लिप्ताङ्गी जनकात्मजे । 

शोभयिष्यसि भर्त्तारं यथा श्रीविष्णुमव्ययम् ।। २.११८.२० ।। 


सा वस्त्रमङ्गरागं च भूषणानि स्रजस्तथा । 

मैथिली प्रतिजग्राह प्रीतिदानमनुत्तमम् ।। २.११८.२१ ।। 


प्रतिगृह्य च तत् सीता प्रीतिदानं यशस्विनी । 

श्लिष्टाञ्जलिपुटा तत्र समुपास्त तपोधनाम् ।। २.११८.२२ ।। 


तथा सीतासुपासीनामनसूया दृढव्रता । 

वचनं प्रष्टुमारेभे काञ्चित् प्रियकथामनु ।। २.११८.२३ ।। 


स्वयंवरे किल प्राप्ता त्वमनेन यशस्विना । 

राघवेणेति मे सीते कथा श्रुतिमुपागता ।। २.११८.२४ ।। 


तां कथां श्रोतुमिच्छामि विस्तरेण च मैथिलि । 

यथानुभूतं कार्त्स्न्येन तन्मे त्वं वक्तुमर्हसि ।। २.११८.२५ ।। 


एवमुक्ता तु सा सीता तां ततो धर्मचारिणीम् । 

श्रूयतामिति चोक्त्वा वै कथयामास तां कथाम् ।। २.११८.२६ ।। 


मिथिलाधिपतिर्वीरो जनको नाम धर्मवित् । 

क्षत्रधर्मे ह्यभिरतो न्यायत: शास्ति मेदिनीम् ।। २.११८.२७ ।। 


तस्य लाङ्गलहस्तस्य कर्षत: क्षेत्रमण्डलम् । 

अहं किलोत्थिता भित्त्वा जगतीं नृपते: सुता ।। २.११८.२८ ।। 


स मां दृष्ट्वा नरपतिर्मुष्टिविक्षेपतत्पर: । 

पांसुकुण्ठितसर्वाङ्गीं जनको विस्मितो ऽभवत् ।। २.११८.२९ ।। 


अनपत्येन च स्नेहादङ्कमारोप्य च स्वयम् । 

ममेयं तनयेत्युक्त्वा स्नेहो मयि निपातित: ।। २.११८.३० ।। 


अन्तरिक्षे च वागुक्ता प्रति मा ऽमानुषी किल । 

एवमेतन्नरपते धर्मेण तनया तव ।। २.११८.३१ ।। 


तत: प्रहृष्टो धर्मात्मा पिता मे मिथिलाधिप: । 

अवाप्तो विपुलामृद्धिं मामवाप्य नराधिप: ।। २.११८.३२ ।। 


दत्ता चास्मीष्टवद्देव्यै ज्येष्ठायै पुण्यकर्मणा । 

तया सम्भाविता चास्मि स्निग्धया मातृसौहृदात् ।। २.११८.३३ ।। 


पतिसंयोगसुलभं वयो दृष्ट्वा तु मे पिता । 

चिन्तामभ्यगमद्दीनो वित्तनाशादिवाधन: ।। २.११८.३४ ।। 


सदृशाच्चापकृष्टाच्च लोके कन्यापिता जनात् । 

प्रधर्षणमवाप्नोति शक्रेणापि समो भुवि ।। २.११८.३५ ।। 


तां धर्षणामदूरस्थां दृष्ट्वा चात्मनि पार्थिव: । 

चिन्तार्णवगत: पारं नाससादाप्लवो यथा ।। २.११८.३६ ।। 


अयोनिजां हि मां ज्ञात्वा नाध्यगच्छद्विचिन्तयन् । 

सदृशं चानुरूपं च महीपाल: पतिं मम ।। २.११८.३७ ।। 


तस्य बुद्धिरियं जाता चिन्तयानस्य सन्ततम् । 

स्वयं वरं तनूजाया: करिष्यामीति धीमत: ।। २.११८.३८ ।। 


महायज्ञे तदा तस्य वरुणेन महात्मना । 

दत्तं धनुर्वरं प्रीत्या तूणी चाक्षयसायकौ ।। २.११८.३९ ।। 


असञ्चाल्यं मनुष्यैश्च यत्नेनापि च गौरवात् । 

तन्न शक्ता नमयितुं स्वप्नेष्वपि नराधिपा: ।। २.११८.४० ।। 


तद्धनु: प्राप्य मे पित्रा व्याहृतं सत्यवादिना । 

समवाये नरेन्द्राणां पूर्वमामन्त्र्य पार्थिवान् ।। २.११८.४१ ।। 


इदं च धनुरुद्यम्य सज्यं य: कुरुते नर: । 

तस्य मे दुहिता भार्या भविष्यति न संशय: ।। २.११८.४२ ।। 


तच्च दृष्ट्वा धनु: श्रेष्ठं गौरवाद्गिरिसन्निभम् । 

अभिवाद्य नृपा जग्मुरशक्तास्तस्य तोलने ।। २.११८.४३ ।। 


सुदीर्घस्य तु कालस्य राघवो ऽयं महाद्युति: । 

विश्वामित्रेण सहितो यज्ञं द्रष्टुं समागत: । 

लक्ष्मणेन सह भ्रात्रा राम: सत्यपराक्रम: ।। २.११८.४४ ।। 


विश्वामित्रस्तु धर्मात्मा मम पित्रा सुपूजित: । 

प्रोवाच पितरं तत्र भ्रातरौ रामलक्ष्मणौ ।। २.११८.४५ ।। 


सुतौ दशरथस्येमौ धनुर्दर्शनकांक्षिणौ । 

धनुर्दर्शय रामाय राजपुत्राय दैविकम् ।। २.११८.४६ ।। 


इत्युक्तस्तेन विप्रेण तद्धनु: समुपानयत् । 

निमेषान्तरमात्रेण तदानम्य स वीर्य्यवान् ।। २.११८.४७ ।। 


ज्यां समारोप्य झटिति पूरयामास वीर्यवत् ।। २.११८.४८ ।। 


तेन पूरयता वेगान्मध्ये भग्नं द्विधा धनु: । 

तस्य शब्दो ऽभवद्भीम: पतितस्याशनेरिव ।। २.११८.४९ ।। 


ततो ऽहं तत्र रामाय पित्रा सत्याभिसन्धिना । 

निश्चिता दातुमुद्यम्य जलभाजनमुत्तमम् ।। २.११८.५० ।। 


दीयमानां न तु तदा प्रतिजग्राह राघव: । 

अविज्ञाय पितुश्छन्दमयोध्याधिपते: प्रभो: ।। २.११८.५१ ।। 


तत: श्वशुरमामन्त्र्य वृद्धं दशरथं नृपम् । 

मम पित्रा त्वहं दत्ता रामाय विदितात्मने ।। २.११८.५२ ।। 


मम चैवानुजा साध्वी ऊर्मिला प्रियदर्शना । 

भार्य्यार्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम् ।। २.११८.५३ ।। 


एवं दत्तास्मि रामाय तदा तस्मिन् स्वयम्वरे । 

अनुरक्तास्मि धर्मेण पतिं वीर्यवतां वरम् ।। २.११८.५४ ।। 


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टादशोत्तरशततम: सर्ग: ।। ११८ ।।


Popular Posts