महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 119 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 119 in Sanskrit Hindi English

 महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 119 

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 119


अनसूया तु धर्मज्ञा श्रुत्वा तां महतीं कथाम् । 

पर्य्यष्वजत बाहुभ्यां शिरस्याघ्राय मैथिलीम् ।। २.११९.१ ।। 


व्यक्ताक्षरपदं चित्रं भाषितं मधुरं त्वया । 

यथा स्वयम्वरं वृत्तं तत्सर्वं हि श्रुतं मया । 

रमे ऽहं कथया ते तु दृढं मधुरभाषिणि ।। २.११९.२ ।। 


रविरस्तं गत: श्रीमानुपोह्य रजनीं शिवाम् । 

दिवसं प्रतिकीर्णानामाहारार्थं पतत्ऺित्रणाम् । 

सन्ध्याकाले निलीनानां निद्रार्थं श्रूयते ध्वनि: ।। २.११९.३ ।। 


एते चाप्यभिषेकार्द्रा मुनय: कलशोद्यता: । 

सहिता उपवर्तन्ते सलिलाप्लुतवल्कला: ।। २.११९.४ ।। 


ऋषीणामग्निहोत्रेषु हुतेषु विधिपूर्वकम् । 

कपोताङ्गारुणो धूमो दृश्यते पवनोद्धत: ।। २.११९.५ ।। 


अल्पपर्णाहि तरवो घनीभूता: समन्तत: । 

विप्रकृष्टेपि देशे ऽस्मिन्न प्रकाशन्ति वै दिश: ।। २.११९.६ ।। 


रजनीचरसत्त्वानि प्रचरन्ति समन्तत: । 

तपोवनमृगा ह्येते वेदितीर्थेषु शेरते ।। २.११९.७ ।। 


सम्प्रवृद्धा निशा सीते नक्षत्रसमलङ्कृता । 

जोत्स्नाप्रावरणश्चन्द्रो दृश्यते ऽभ्युदितो ऽम्बरे ।। २.११९.८ ।। 


गम्यतामनुजानामि रामस्यानुचरी भव । 

कथयन्त्या हि मधुरं त्वयाहं परितोषिता ।। २.११९.९ ।। 


अलङ्कुरु च तावत्त्वं प्रत्यक्षं मम मैथिलि । 

प्रीतिं जनय मे वत्से दिव्यालङ्कारशोभिता ।। २.११९.१० ।। 


सा तथा समलंकृत्य सीता सुरसुतोपमा । 

प्रणम्य शिरसा तस्यै रामं त्वभिमुखी ययौ ।। २.११९.११ ।। 


तथा तु भूषितां सीतां ददर्श वदतां वर: । 

राघव: प्रीतिदानेन तपस्विन्या जहर्ष च ।। २.११९.१२ ।। 


न्यवेदयत्तत: सर्वं सीता रामाय मैथिली । 

प्रीतिदानं तपस्विन्या वसनाभरणस्रजम् ।। २.११९.१३ ।। 


प्रहृष्टस्त्वभवद्रामो लक्ष्मणश्च महारथ: । 

मैथिल्या: सत्क्रियां दृष्ट्वा मानुषेषु सुदुर्लभाम् ।। २.११९.१४ ।। 


ततस्तां शर्वरीं प्रीत: पुण्यां शशिनिभानन: । 

अर्चितस्तापसै: सिद्धैरुवास रघुनन्दन: ।। २.११९.१५ ।। 


तस्यां रात्र्यां व्यतीतायामभिषिच्य हुताग्निकान् । 

आपृच्छेतां नरव्याघ्रौ तापसान् वनगोचरान् ।। २.११९.१६ ।। 


तावूचुस्ते वनचरास्तापसा धर्मचारिण: । 

वनस्य तस्य सञ्चारं राक्षसै: समभिप्लुतम् ।। २.११९.१७ ।। 


रक्षांसि पुरुषादानि नानारूपाणि राघव । 

वसन्त्यस्मिन् महारण्ये व्यालाश्च रुधिराशना: ।। २.११९.१८ ।। 


उच्छिष्टं वा प्रमत्तं वा तापसं धर्मचारिणम् । 

अदन्त्यस्मिन् महारण्ये तान्निवारय राघव ।। २.११९.१९ ।। 


एष पन्था महर्षीणां फलान्याहरतां वने । 

अनेन तु वनं दुर्गं गन्तुं राघव ते क्षमम् ।। २.११९.२० ।। 


इतीव तै: प्राञ्जलिभिस्तपस्विभिर्द्विजै: कृत: स्वस्त्ययन: परं तप: । 

वनं सभार्य्य: प्रविऺवेश राघव: सलक्ष्मण: सूर्य्यमिवाभ्रमण्डलम् ।। २.११९.२१ ।। 


इत्यार्षे श्रीमद्रामायणे श्रीमद्वाल्मीकीये आदिकाव्ये चतुर्विंशत्सहस्रिकायां संहितायां श्रीमदयोध्याकाण्डे एकोनविंश्ऺात्युत्तरशततम: सर्ग: ।। ११९ ।। 


।। इत्ययोध्याकाण्ड: समाप्तः ।। 

।। श्रीसीतारामचन्द्रार्पणमस्तु ।।

Popular Posts