महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 25 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 25 in Sanskrit Hindi English

 महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 25 - संस्कृत

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 25 - Sanskrit 


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चविंशः सर्गः ॥२-२५॥


सा विनीय तमायासमुपस्पृश्य जलं शुचि।

चकार माता रामस्य मङ्गलानि मनस्विनी॥ १॥


न शक्यसे वारयितुं गच्छेदानीं रघूत्तम।

शीघ्रं च विनिवर्तस्व वर्तस्व च सतां क्रमे॥ २॥


यं पालयसि धर्मं त्वं प्रीत्या च नियमेन च।

स वै राघवशार्दूल धर्मस्त्वामभिरक्षतु॥ ३॥


येभ्यः प्रणमसे पुत्र देवेष्वायतनेषु च।

ते च त्वामभिरक्षन्तु वने सह महर्षिभिः॥ ४॥


यानि दत्तानि तेऽस्त्राणि विश्वामित्रेण धीमता।

तानि त्वामभिरक्षन्तु गुणैः समुदितं सदा॥ ५॥


पितृशुश्रूषया पुत्र मातृशुश्रूषया तथा।

सत्येन च महाबाहो चिरं जीवाभिरक्षितः॥ ६॥


समित्कुशपवित्राणि वेद्यश्चायतनानि च।

स्थण्डिलानि च विप्राणां शैला वृक्षाः क्षुपा ह्रदाः।

पतङ्गाः पन्नगाः सिंहास्त्वां रक्षन्तु नरोत्तम॥ ७॥


स्वस्ति साध्याश्च विश्वे च मरुतश्च महर्षिभिः।

स्वस्ति धाता विधाता च स्वस्ति पूषा भगोऽर्यमा॥ ८॥


लोकपालाश्च ते सर्वे वासवप्रमुखास्तथा।

ऋतवः षट् च ते सर्वे मासाः संवत्सराः क्षपाः॥ ९॥


दिनानि च मुहूर्ताश्च स्वस्ति कुर्वन्तु ते सदा।

श्रुतिः स्मृतिश्च धर्मश्च पातु त्वां पुत्र सर्वतः॥ १०॥


स्कन्दश्च भगवान् देवः सोमश्च सबृहस्पतिः।

सप्तर्षयो नारदश्च ते त्वां रक्षन्तु सर्वतः॥ ११॥


ते चापि सर्वतः सिद्धा दिशश्च सदिगीश्वराः।

स्तुता मया वने तस्मिन् पान्तु त्वां पुत्र नित्यशः॥ १२॥


शैलाः सर्वे समुद्राश्च राजा वरुण एव च।

द्यौरन्तरिक्षं पृथिवी वायुश्च सचराचरः॥ १३॥


नक्षत्राणि च सर्वाणि ग्रहाश्च सह दैवतैः।

अहोरात्रे तथा संध्ये पान्तु त्वां वनमाश्रितम्॥ १४॥


ऋतवश्चापि षट् चान्ये मासाः संवत्सरास्तथा।

कलाश्च काष्ठाश्च तथा तव शर्म दिशन्तु ते॥ १५॥


महावनेऽपि चरतो मुनिवेषस्य धीमतः।

तथा देवाश्च दैत्याश्च भवन्तु सुखदाः सदा॥ १६॥


राक्षसानां पिशाचानां रौद्राणां क्रूरकर्मणाम्।

क्रव्यादानां च सर्वेषां मा भूत् पुत्रक ते भयम्॥ १७॥


प्लवगा वृश्चिका दंशा मशकाश्चैव कानने।

सरीसृपाश्च कीटाश्च मा भूवन् गहने तव॥ १८॥


महाद्विपाश्च सिंहाश्च व्याघ्रा ऋक्षाश्च दंष्ट्रिणः।

महिषाः शृङ्गिणो रौद्रा न ते द्रुह्यन्तु पुत्रक॥ १९॥


नृमांसभोजना रौद्रा ये चान्ये सर्वजातयः।

मा च त्वां हिंसिषुः पुत्र मया सम्पूजितास्त्विह॥ २०॥


आगमास्ते शिवाः सन्तु सिध्यन्तु च पराक्रमाः।

सर्वसम्पत्तयो राम स्वस्तिमान् गच्छ पुत्रक॥ २१॥


स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यः पुनः पुनः।

सर्वेभ्यश्चैव देवेभ्यो ये च ते परिपन्थिनः॥ २२॥


शुक्रः सोमश्च सूर्यश्च धनदोऽथ यमस्तथा।

पान्तु त्वामर्चिता राम दण्डकारण्यवासिनम्॥ २३॥


अग्निर्वायुस्तथा धूमो मन्त्राश्चर्षिमुखच्युताः।

उपस्पर्शनकाले तु पान्तु त्वां रघुनन्दन॥ २४॥


सर्वलोकप्रभुर्ब्रह्मा भूतकर्तृ तथर्षयः।

ये च शेषाः सुरास्ते तु रक्षन्तु वनवासिनम्॥ २५॥


इति माल्यैः सुरगणान् गन्धैश्चापि यशस्विनी।

स्तुतिभिश्चानुरूपाभिरानर्चायतलोचना॥ २६॥


ज्वलनं समुपादाय ब्राह्मणेन महात्मना।

हावयामास विधिना राममङ्गलकारणात्॥ २७॥


घृतं श्वेतानि माल्यानि समिधश्चैव सर्षपान्।

उपसम्पादयामास कौसल्या परमाङ्गना॥ २८॥


उपाध्यायः स विधिना हुत्वा शान्तिमनामयम्।

हुतहव्यावशेषेण बाह्यं बलिमकल्पयत्॥ २९॥


मधुदध्यक्षतघृतैः स्वस्तिवाच्यं द्विजांस्ततः।

वाचयामास रामस्य वने स्वस्त्ययनक्रियाम्॥ ३०॥


ततस्तस्मै द्विजेन्द्राय राममाता यशस्विनी।

दक्षिणां प्रददौ काम्यां राघवं चेदमब्रवीत्॥ ३१॥


यन्मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते।

वृत्रनाशे समभवत् तत् ते भवतु मङ्गलम्॥ ३२॥


यन्मङ्गलं सुपर्णस्य विनताकल्पयत् पुरा।

अमृतं प्रार्थयानस्य तत् ते भवतु मङ्गलम्॥ ३३॥


अमृतोत्पादने दैत्यान् घ्नतो वज्रधरस्य यत्।

अदितिर्मङ्गलं प्रादात् तत् ते भवतु मङ्गलम्॥ ३४॥


त्रिविक्रमान् प्रक्रमतो विष्णोरतुलतेजसः।

यदासीन्मङ्गलं राम तत् ते भवतु मङ्गलम्॥ ३५॥


ऋषयः सागरा द्वीपा वेदा लोका दिशश्च ते।

मङ्गलानि महाबाहो दिशन्तु शुभमङ्गलम्॥ ३६॥


इति पुत्रस्य शेषाश्च कृत्वा शिरसि भामिनी।

गन्धैश्चापि समालभ्य राममायतलोचना॥ ३७॥


औषधीं च सुसिद्धार्थां विशल्यकरणीं शुभाम्।

चकार रक्षां कौसल्या मन्त्रैरभिजजाप च॥ ३८॥


उवाचापि प्रहृष्टेव सा दुःखवशवर्तिनी।

वाङ्मात्रेण न भावेन वाचा संसज्जमानया॥ ३९॥


आनम्य मूर्ध्नि चाघ्राय परिष्वज्य यशस्विनी।

अवदत् पुत्रमिष्टार्थो गच्छ राम यथासुखम्॥ ४०॥


अरोगं सर्वसिद्धार्थमयोध्यां पुनरागतम्।

पश्यामि त्वां सुखं वत्स संधितं राजवर्त्मसु॥ ४१॥


प्रणष्टदुःखसंकल्पा हर्षविद्योतितानना।

द्रक्ष्यामि त्वां वनात् प्राप्तं पूर्णचन्द्रमिवोदितम्॥ ४२॥


भद्रासनगतं राम वनवासादिहागतम्।

द्रक्ष्यामि च पुनस्त्वां तु तीर्णवन्तं पितुर्वचः॥ ४३॥


मङ्गलैरुपसम्पन्नो वनवासादिहागतः।

वध्वाश्च मम नित्यं त्वं कामान् संवर्ध याहि भोः॥ ४४॥


मयार्चिता देवगणाः शिवादयो

महर्षयो भूतगणाः सुरोरगाः।

अभिप्रयातस्य वनं चिराय ते

हितानि कांक्षन्तु दिशश्च राघव॥ ४५॥


अतीव चाश्रुप्रतिपूर्णलोचना

समाप्य च स्वस्त्ययनं यथाविधि।

प्रदक्षिणं चापि चकार राघवं

पुनः पुनश्चापि निरीक्ष्य सस्वजे॥ ४६॥


तया हि देव्या च कृतप्रदक्षिणो

निपीड्य मातुश्चरणौ पुनः पुनः।

जगाम सीतानिलयं महायशाः

स राघवः प्रज्वलितस्तया श्रिया॥ ४७॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पञ्चविंशः सर्गः ॥२-२५॥


Popular Posts