महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 28 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 28 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 28 - संस्कृत

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 28 - Sanskrit 

श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टाविंशः सर्गः ॥२-२८॥


स एवं ब्रुवतीं सीतां धर्मज्ञां धर्मवत्सलः।

न नेतुं कुरुते बुद्धिं वने दुःखानि चिन्तयन्॥ १॥


सान्त्वयित्वा ततस्तां तु बाष्पदूषितलोचनाम्।

निवर्तनार्थे धर्मात्मा वाक्यमेतदुवाच ह॥ २॥


सीते महाकुलीनासि धर्मे च निरता सदा।

इहाचरस्व धर्मं त्वं यथा मे मनसः सुखम्॥ ३॥


सीते यथा त्वां वक्ष्यामि तथा कार्यं त्वयाबले।

वने दोषा हि बहवो वसतस्तान् निबोध मे॥ ४॥


सीते विमुच्यतामेषा वनवासकृता मतिः।

बहुदोषं हि कान्तारं वनमित्यभिधीयते॥ ५॥


हितबुद‍्ध्या खलु वचो मयैतदभिधीयते।

सदा सुखं न जानामि दुःखमेव सदा वनम्॥ ६॥


गिरिनिर्झरसम्भूता गिरिनिर्दरिवासिनाम्।

सिंहानां निनदा दुःखाः श्रोतुं दुःखमतो वनम्॥ ७॥


क्रीडमानाश्च विस्रब्धा मत्ताः शून्ये तथा मृगाः।

दृष्ट्वा समभिवर्तन्ते सीते दुःखमतो वनम्॥ ८॥


सग्राहाः सरितश्चैव पङ्कवत्यस्तु दुस्तराः।

मत्तैरपि गजैर्नित्यमतो दुःखतरं वनम्॥ ९॥


लताकण्टकसंकीर्णाः कृकवाकूपनादिताः।

निरपाश्च सुदुःखाश्च मार्गा दुःखमतो वनम्॥ १०॥


सुप्यते पर्णशय्यासु स्वयंभग्नासु भूतले।

रात्रिषु श्रमखिन्नेन तस्माद् दुःखमतो वनम्॥ ११॥


अहोरात्रं च संतोषः कर्तव्यो नियतात्मना।

फलैर्वृक्षावपतितैः सीते दुःखमतो वनम्॥ १२॥


उपवासश्च कर्तव्यो यथा प्राणेन मैथिलि।

जटाभारश्च कर्तव्यो वल्कलाम्बरधारणम्॥ १३॥


देवतानां पितॄणां च कर्तव्यं विधिपूर्वकम्।

प्राप्तानामतिथीनां च नित्यशः प्रतिपूजनम्॥ १४॥


कार्यस्त्रिरभिषेकश्च काले काले च नित्यशः।

चरतां नियमेनैव तस्माद् दुःखतरं वनम्॥ १५॥


उपहारश्च कर्तव्यः कुसुमैः स्वयमाहृतैः।

आर्षेण विधिना वेद्यां सीते दुःखमतो वनम्॥ १६॥


यथालब्धेन कर्तव्यः संतोषस्तेन मैथिलि।

यताहारैर्वनचरैः सीते दुःखमतो वनम्॥ १७॥


अतीव वातस्तिमिरं बुभुक्षा चाति नित्यशः।

भयानि च महान्त्यत्र ततो दुःखतरं वनम्॥ १८॥


सरीसृपाश्च बहवो बहुरूपाश्च भामिनि।

चरन्ति पथि ते दर्पात् ततो दुःखतरं वनम्॥१९॥


नदीनिलयनाः सर्पा नदीकुटिलगामिनः।

तिष्ठन्त्यावृत्य पन्थानमतो दुःखतरंवनम्॥ २०॥


पतङ्गा वृश्चिकाः कीटा दंशाश्च मशकैः सह।

बाधन्ते नित्यमबले सर्वं दुःखमतो वनम्॥ २१॥


द्रुमाः कण्टकिनश्चैव कुशाः काशाश्च भामिनि।

वने व्याकुलशाखाग्रास्तेन दुःखमतो वनम्॥ २२॥


कायक्लेशाश्च बहवो भयानि विविधानि च।

अरण्यवासे वसतो दुःखमेव सदा वनम्॥ २३॥


क्रोधलोभौ विमोक्तव्यौ कर्तव्या तपसे मतिः।

न भेतव्यं च भेतव्ये दुःखं नित्यमतो वनम्॥ २४॥


तदलं ते वनं गत्वा क्षेमं नहि वनं तव।

विमृशन्निव पश्यामि बहुदोषकरं वनम्॥ २५॥


वनं तु नेतुं न कृता मतिर्यदा

बभूव रामेण तदा महात्मना।

न तस्य सीता वचनं चकार तं

ततोऽब्रवीद् राममिदं सुदुःखिता॥ २६॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे अष्टाविंशः सर्गः ॥२-२८॥

Popular Posts