महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 33 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 33 in Sanskrit Hindi English

   महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 33 - संस्कृत

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 33 - Sanskrit  


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रयस्त्रिंशः सर्गः ॥२-३३॥


दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनं बहु।

जग्मतुः पितरं द्रष्टुं सीतया सह राघवौ॥ १॥


ततो गृहीते प्रेष्याभ्यामशोभेतां तदायुधे।

मालादामभिरासक्ते सीतया समलंकृते॥ २॥


ततः प्रासादहर्म्याणि विमानशिखराणि च।

अभिरुह्य जनः श्रीमानुदासीनो व्यलोकयत्॥ ३॥


न हि रथ्याः सुशक्यन्ते गन्तुं बहुजनाकुलाः।

आरुह्य तस्मात् प्रासादाद् दीनाः पश्यन्ति राघवम्॥ ४॥


पदातिं सानुजं दृष्ट्वा ससीतं च जनास्तदा।

ऊचुर्बहुजना वाचः शोकोपहतचेतसः॥ ५॥


यं यान्तमनुयाति स्म चतुरङ्गबलं महत्।

तमेकं सीतया सार्धमनुयाति स्म लक्ष्मणः॥ ६॥


ऐश्वर्यस्य रसज्ञः सन् कामानां चाकरो महान्।

नेच्छत्येवानृतं कर्तुं वचनं धर्मगौरवात्॥ ७॥


या न शक्या पुरा द्रष्टुं भूतैराकाशगैरपि।

तामद्य सीतां पश्यन्ति राजमार्गगता जनाः॥ ८॥


अङ्गरागोचितां सीतां रक्तचन्दनसेविनीम्।

वर्षमुष्णं च शीतं च नेष्यत्याशु विवर्णताम्॥ ९॥


अद्य नूनं दशरथः सत्त्वमाविश्य भाषते।

नहि राजा प्रियं पुत्रं विवासयितुमर्हति॥ १०॥


निर्गुणस्यापि पुत्रस्य कथं स्याद् विनिवासनम्।

किं पुनर्यस्य लोकोऽयं जितो वृत्तेन केवलम्॥ ११॥


आनृशंस्यमनुक्रोशः श्रुतं शीलं दमः शमः।

राघवं शोभयन्त्येते षड्गुणाः पुरुषर्षभम्॥ १२॥


तस्मात् तस्योपघातेन प्रजाः परमपीडिताः।

औदकानीव सत्त्वानि ग्रीष्मे सलिलसंक्षयात्॥ १३॥


पीडया पीडितं सर्वं जगदस्य जगत्पतेः।

मूलस्येवोपघातेन वृक्षः पुष्पफलोपगः॥ १४॥


मूलं ह्येष मनुष्याणां धर्मसारो महाद्युतिः।

पुष्पं फलं च पत्रं च शाखाश्चास्येतरे जनाः॥ १५॥


ते लक्ष्मण इव क्षिप्रं सपत्न्यः सहबान्धवाः।

गच्छन्तमनुगच्छामो येन गच्छति राघवः॥ १६॥


उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च।

एकदुःखसुखा राममनुगच्छाम धार्मिकम्॥ १७॥


समुद‍्धृतनिधानानि परिध्वस्ताजिराणि च।

उपात्तधनधान्यानि हृतसाराणि सर्वशः॥ १८॥


रजसाभ्यवकीर्णानि परित्यक्तानि दैवतैः।

मूषकैः परिधावद्भिरुद‍‍्बिलैरावृतानि च॥ १९॥


अपेतोदकधूमानि हीनसम्मार्जनानि च।

प्रणष्टबलिकर्मेज्यामन्त्रहोमजपानि च॥ २०॥


दुष्कालेनेव भग्नानि भिन्नभाजनवन्ति च।

अस्मत्त्यक्तानि कैकेयी वेश्मानि प्रतिपद्यताम्॥ २१॥


वनं नगरमेवास्तु येन गच्छति राघवः।

अस्माभिश्च परित्यक्तं पुरं सम्पद्यतां वनम्॥ २२॥


बिलानि दंष्ट्रिणः सर्वे सानूनि मृगपक्षिणः।

त्यजन्त्वस्मद्भयाद्भीता गजाः सिंहा वनान्यपि॥ २३॥


अस्मत्त्यक्तं प्रपद्यन्तु सेव्यमानं त्यजन्तु च।

तृणमांसफलादानां देशं व्यालमृगद्विजम्॥ २४॥


प्रपद्यतां हि कैकेयी सपुत्रा सह बान्धवैः।

राघवेण वयं सर्वे वने वत्स्याम निर्वृताः॥ २५॥


इत्येवं विविधा वाचो नानाजनसमीरिताः।

शुश्राव राघवः श्रुत्वा न विचक्रेऽस्य मानसम्॥ २६॥


स तु वेश्म पुनर्मातुः कैलासशिखरप्रभम्।

अभिचक्राम धर्मात्मा मत्तमातङ्गविक्रमः॥ २७॥


विनीतवीरपुरुषं प्रविश्य तु नृपालयम्।

ददर्शावस्थितं दीनं सुमन्त्रमविदूरतः॥ २८॥


प्रतीक्षमाणोऽभिजनं तदार्त-

मनार्तरूपः प्रहसन्निवाथ।

जगाम रामः पितरं दिदृक्षुः

पितुर्निदेशं विधिवच्चिकीर्षुः॥ २९॥


तत्पूर्वमैक्ष्वाकसुतो महात्मा

रामो गमिष्यन् नृपमार्तरूपम्।

व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रं

पितुर्महात्मा प्रतिहारणार्थम्॥ ३०॥


पितुर्निदेशेन तु धर्मवत्सलो

वनप्रवेशे कृतबुद्धिनिश्चयः।

स राघवः प्रेक्ष्य सुमन्त्रमब्रवी-

न्निवेदयस्वागमनं नृपाय मे॥ ३१॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे त्रयस्त्रिंशः सर्गः ॥२-३३॥

Popular Posts