महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 51 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 51 in Sanskrit Hindi English

 महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 51 

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 51 


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकपञ्चाशः सर्गः ॥२-५१॥


तम् जाग्रतम् अदम्भेन भ्रातुर् अर्थाय लक्ष्मणम् ।

गुहः सम्ताप सम्तप्तः राघवम् वाक्यम् अब्रवीत् ॥२-५१-१॥


इयम् तात सुखा शय्या त्वद् अर्थम् उपकल्पिता ।

प्रत्याश्वसिहि साध्व् अस्याम् राज पुत्र यथा सुखम् ॥२-५१-२॥


उचितः अयम् जनः सर्वः क्लेशानाम् त्वम् सुख उचितः ।

गुप्ति अर्थम् जागरिष्यामः काकुत्स्थस्य वयम् निशाम् ॥२-५१-३॥


न हि रामात् प्रियतरः मम अस्ति भुवि कश्चन ।

ब्रवीम्य् एतत् अहम् सत्यम् सत्येन एव च ते शपे ॥२-५१-४॥


अस्य प्रसादात् आशम्से लोके अस्मिन् सुमहद् यशः ।

धर्म अवाप्तिम् च विपुलाम् अर्थ अवाप्तिम् च केवलाम् ॥२-५१-५॥


सो अहम् प्रिय सखम् रामम् शयानम् सह सीतया ।

रक्षिष्यामि धनुष् पाणिः सर्वतः ज्ञातिभिः सह ॥२-५१-६॥


न हि मे अविदितम् किम्चित् वने अस्मिमः चरतः सदा ।

चतुर् अन्गम् हि अपि बलम् सुमहत् प्रसहेमहि ॥२-५१-७॥


लक्ष्मणः तम् तदा उवाच रक्ष्यमाणाः त्वया अनघ ।

न अत्र भीता वयम् सर्वे धर्मम् एव अनुपश्यता ॥२-५१-८॥


कथम् दाशरथौ भूमौ शयाने सह सीतया ।

शक्या निद्रा मया लब्धुम् जीवितम् वा सुखानि वा ॥२-५१-९॥


यो न देव असुरैः सर्वैः शक्यः प्रसहितुम् युधि ।

तम् पश्य सुख सम्विष्टम् तृणेषु सह सीतया ॥२-५१-१०॥


यो मन्त्र तपसा लब्धो विविधैः च परिश्रमैः ।

एको दशरथस्य एष पुत्रः सदृश लक्षणः ॥२-५१-११॥

अस्मिन् प्रव्रजितः राजा न चिरम् वर्तयिष्यति ।

विधवा मेदिनी नूनम् क्षिप्रम् एव भविष्यति ॥२-५१-१२॥


विनद्य सुमहा नादम् श्रमेण उपरताः स्त्रियः ।

निर्घोष उपरतम् तात मन्ये राज निवेशनम् ॥२-५१-१३॥


कौसल्या चैव राजा च तथैव जननी मम ।

न आशम्से यदि जीवन्ति सर्वे ते शर्वरीम् इमाम् ॥२-५१-१४॥


जीवेद् अपि हि मे माता शत्रुघ्नस्य अन्ववेक्षया ।

तत् दुह्खम् यत् तु कौसल्या वीरसूर् विनशिष्यति ॥२-५१-१५॥


अनुरक्त जन आकीर्णा सुख आलोक प्रिय आवहा ।

राज व्यसन सम्सृष्टा सा पुरी विनशिष्यति ॥२-५१-१६॥


कथम् पुत्रम् महात्मानम् ज्येष्ठम् प्रियमपस्यतः ।

शरीरम् धारयुष्यान्ति प्राणा राज्ञो महात्मनः ॥२-५१-१७॥


विनष्टे नृपतौ पश्चात्कौसल्या विनशिष्यति ।

अनन्तरम् च माताऽपि मम नाशमुपैष्यति ॥२-५१-१८॥


अतिक्रान्तम् अतिक्रान्तम् अनवाप्य मनोरथम् ।

राज्ये रामम् अनिक्षिप्य पिता मे विनशिष्यति ॥२-५१-१९॥


सिद्ध अर्थाः पितरम् वृत्तम् तस्मिन् काले हि उपस्थिते ।

प्रेत कार्येषु सर्वेषु सम्स्करिष्यन्ति भूमिपम् ॥२-५१-२०॥


रम्य चत्वर सम्स्थानाम् सुविभक्त महा पथाम् ।

हर्म्य प्रसाद सम्पन्नाम् गणिका वर शोभिताम् ॥२-५१-२१॥

रथ अश्व गज सम्बाधाम् तूर्य नाद विनादिताम् ।

सर्व कल्याण सम्पूर्णाम् हृष्ट पुष्ट जन आकुलाम् ॥२-५१-२२॥

आराम उद्यान सम्पन्नाम् समाज उत्सव शालिनीम् ।

सुखिता विचरिष्यन्ति राज धानीम् पितुर् मम ॥२-५१-२३॥


अपि जीवेद्धशरथो वनवासात्पुनर्वयम् ।

प्रत्यागम्य महात्मानमपि पश्येम सुव्रतम् ॥२-५१-२४॥


अपि सत्य प्रतिज्ञेन सार्धम् कुशलिना वयम् ।

निवृत्ते वन वासे अस्मिन्न् अयोध्याम् प्रविशेमहि ॥२-५१-२५॥


परिदेवयमानस्य दुह्ख आर्तस्य महात्मनः ।

तिष्ठतः राज पुत्रस्य शर्वरी सा अत्यवर्तत ॥२-५१-२६॥


तथा हि सत्यम् ब्रुवति प्रजा हिते ।

नर इन्द्र पुत्रे गुरु सौहृदात् गुहः ।

मुमोच बाष्पम् व्यसन अभिपीडितः ।

ज्वरा आतुरः नागैव व्यथा आतुरः ॥२-५१-२७॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकपञ्चाशः सर्गः ॥२-५१॥


Popular Posts