महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 50 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 50 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 50 - संस्कृत

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 50 - Sanskrit 


विशालान् कोसलान् रम्यान् यात्वा लक्ष्मण पूर्वजः ।

अयोध्याभिमुखो धीमान् प्राञ्ञ्लिर्वाक्वमब्रवीत् ॥२-५०-१॥


आपृच्छे त्वाम् पुरीश्रेष्ठे काकुत्स्थपरिपालिते ।

दैवतानि च यानि त्वाम् पालयन्त्यावसन्ति च ॥२-५०-२॥


निवृत्तवनवासस्त्वामनृणो जगतीपतेः ।

पुनर्ध्रक्ष्यामि मात्रा च पित्रा च सह सम्गतः ॥२-५०-३॥


ततो रुधिरताम्राक्षो भुजमुद्यम्य दक्षिणम् ।

अश्रुपूर्णमुखो दीनोऽब्रवीज्जानपदम् जनम् ॥२-५०-४॥


अनुक्रोशो दया चैव यथार्हम् मयि वह् कृतः ।

चिरम् दुःखस्य पापीयो गम्यतामर्थसिद्धये ॥२-५०-५॥


तेऽभिवाद्य महात्मानम् कृत्वा चापि प्रदक्षिणम् ।

विलपन्तो नरा घोरम् व्यतिष्ठन्त क्वचित् क्वचित् ॥२-५०-६॥


तथा विलपताम् तेषामतृप्तानाम् च राघवः ।

अचक्षुरिषयम् प्रायाद्यथार्कः क्षणदामुखे ॥२-५०-७॥


ततो धान्यधनोपेतान् दानशीलजनान् शिवान् ।

अकुतश्चिद्भयान् रम्याम् श्चैत्ययूपसमावृतान् ॥२-५०-८॥

उद्यानाम्रवनोपेतान् सम्पन्नसलिलाशयान् ।

तुष्टपुष्टजनाकीर्णान् गोकुलाकुलसेवितान् ॥२-५०-९॥

लक्षणीयान्न रेम्द्राणाम् ब्रह्मघोषाभिनादितान् ।

रथेन पुरुषव्याघ्रः कोसलानत्यवर्तत ॥२-५०-१०॥


मध्येन मुदितम् स्फीतम् रम्योद्यानसमाकुलम् ।

राज्यम् भोग्यम् नरेन्द्राणाम् ययौ धृतिमताम् वरः ॥२-५०-११॥


तत्र त्रिपथगाम् दिव्याम् शिव तोयाम् अशैवलाम् ।

ददर्श राघवो गन्गाम् पुण्याम् ऋषि निसेविताम् ॥२-५०-१२॥


आश्रमैरविदूर्स्थैः श्रीमद्भिः समलम् कृताम् ।

कालेऽप्सरोभिर्हृष्टाभिः सेविताम्भोह्रदाम् शिवाम् ॥२-५०-१३॥


देवदानवगन्धर्वैः किन्नरैरुपशोभिताम् ।

नागगन्धर्वपत्नीभिः सेविताम् सततम् शिवाम् ॥२-५०-१४॥


देवाक्रीडशताकीर्णाम् देवोद्यानशतायुताम् ।

देवार्थमाकाशगमाम् विख्याताम् देवपद्मिनीम् ॥२-५०-१५॥


जलघाताट्टहासोग्राम् फेननिर्मलहासिनीम् ।

क्वचिद्वेणीकृतजलाम् क्वचिदावर्तशोभिताम् ॥२-५०-१६॥


क्वचित्स्तिमितगम्भीराम् क्वचिद्वेगजलाकुलाम् ।

क्वचिद्गम्भीरनिर्घोषाम् क्वचिद्भैरवनिस्वनाम् ॥२-५०-१७॥


देवसम्घाप्लुतजलाम् निर्मलोत्पलशोभिताम् ।

क्वचिदाभोगपुलिनाम् क्वचिन्नर्मलवालुकाम् ॥२-५०-१८॥


हम्स सरस सम्घुष्टाम् चक्र वाक उपकूजिताम् ।

सदामदैश्च विहगैरभिसम्नादिताम् तराम् ॥२-५०-१९॥


क्वचित्तीररुहैर्वृक्षैर्मालाभिरिव शोभिताम् ।

क्वचित्फुल्लोत्पलच्छन्नाम् क्वचित्पद्मवनाकुलाम् ॥२-५०-२०॥


क्वचित्कुमुदष्ण्डैश्च कुड्मलैरुपशोभिताम् ।

नानापुष्परजोध्वस्ताम् समदामिव च क्वचित् ॥२-५०-२१॥


व्यपेतमलसम्घाताम् मणिनिर्मलदर्शनाम् ।

दिशागजैर्वनगजैर्मत्तैश्च वरवारणैः ॥२-५०-२२॥

देवोपवाह्यश्च मुहुः सम्नादितवनान्तराम् ।


प्रमदामिव यत्ने न भूषिताम् भूषणोत्तमैः ॥२-५०-२३॥

फलैः पुष्पैः किसलयैर्वऋताम् गुल्मैद्द्विजैस्तथा ।

शिम्शुमरैः च नक्रैः च भुजम्गैः च निषेविताम् ॥२-५०-२४॥


विष्णुपादच्युताम् दिव्यामपापाम् पापनाशिनीम् ।

ताम् शङ्करजटाजूटाद्भ्रष्टाम् सागरतेजसा ॥२-५०-२५॥

समुद्रमहीषीम् गङ्गाम् सारसक्रौञ्चनादिताम् ।

आससाद महाबाहुः शृङ्गिबेरपुरम् प्रति ॥२-५०-२६॥


ताम् ऊर्मि कलिल आवर्ताम् अन्ववेक्ष्य महा रथः ।

सुमन्त्रम् अब्रवीत् सूतम् इह एव अद्य वसामहे ॥२-५०-२७॥


अविदूरात् अयम् नद्या बहु पुष्प प्रवालवान् ।

सुमहान् इन्गुदी वृक्षो वसामः अत्र एव सारथे ॥२-५०-२८॥


द्रक्ष्यामः सरिताम् श्रेष्ठाम् सम्मान्यसलिलाम् शिवाम् ।

देवदानवगन्धर्वमृगमानुषपक्षिणाम् ॥२-५०-२९॥


लक्षणः च सुमन्त्रः च बाढम् इति एव राघवम् ।

उक्त्वा तम् इन्गुदी वृक्षम् तदा उपययतुर् हयैः ॥२-५०-३०॥


रामः अभियाय तम् रम्यम् वृक्षम् इक्ष्वाकु नन्दनः ।

रथात् अवातरत् तस्मात् सभार्यः सह लक्ष्मणः ॥२-५०-३१॥


सुमन्त्रः अपि अवतीर्य एव मोचयित्वा हय उत्तमान् ।

वृक्ष मूल गतम् रामम् उपतस्थे कृत अन्जलिः ॥२-५०-३२॥


तत्र राजा गुहो नाम रामस्य आत्म समः सखा ।

निषाद जात्यो बलवान् स्थपतिः च इति विश्रुतः ॥२-५०-३३॥


स श्रुत्वा पुरुष व्याघ्रम् रामम् विषयम् आगतम् ।

वृद्धैः परिवृतः अमात्यैः ज्ञातिभिः च अपि उपागतः ॥२-५०-३४॥


ततः निषाद अधिपतिम् दृष्ट्वा दूरात् अवस्थितम् ।

सह सौमित्रिणा रामः समागच्चद् गुहेन सः ॥२-५०-३५॥


तम् आर्तः सम्परिष्वज्य गुहो राघवम् अब्रवीत् ।

यथा अयोध्या तथा इदम् ते राम किम् करवाणि ते ॥२-५०-३६॥

ईदृशम् हि महाबाहो कः प्रप्स्यत्यतिथिम् प्रियम् ।


ततः गुणवद् अन्न अद्यम् उपादाय पृथग् विधम् ।

अर्घ्यम् च उपानयत् क्षिप्रम् वाक्यम् च इदम् उवाच ह ॥२-५०-३७॥


स्वागतम् ते महा बाहो तव इयम् अखिला मही ।

वयम् प्रेष्या भवान् भर्ता साधु राज्यम् प्रशाधि नः ॥२-५०-३८॥


भक्ष्यम् भोज्यम् च पेयम् च लेह्यम् च इदम् उपस्थितम् ।

शयनानि च मुख्यानि वाजिनाम् खादनम् च ते ॥२-५०-३९॥


गुहम् एव ब्रुवाणम् तम् राघवः प्रत्युवाच ह ॥२-५०-४०॥

अर्चिताः चैव हृष्टाः च भवता सर्वथा वयम् ।

पद्भ्याम् अभिगमाच् चैव स्नेह सम्दर्शनेन च ॥२-५०-४१॥


भुजाभ्याम् साधु वृत्ताभ्याम् पीडयन् वाक्यम् अब्रवीत् ।

दिष्ट्या त्वाम् गुह पश्यामिअरोगम् सह बान्धवैः ॥२-५०-४२॥

अपि ते कूशलम् राष्ट्रे मित्रेषु च धनेषु च ।


यत् तु इदम् भवता किम्चित् प्रीत्या समुपकल्पितम् ।

सर्वम् तत् अनुजानामि न हि वर्ते प्रतिग्रहे ॥२-५०-४३॥


कुश चीर अजिन धरम् फल मूल अशनम् च माम् ।

विद्धि प्रणिहितम् धर्मे तापसम् वन गोचरम् ॥२-५०-४४॥


अश्वानाम् खादनेन अहम् अर्थी न अन्येन केनचित् ।

एतावता अत्र भवता भविष्यामि सुपूजितः ॥२-५०-४५॥


एते हि दयिता राज्ञः पितुर् दशरथस्य मे ।

एतैः सुविहितैः अश्वैः भविष्याम्य् अहम् अर्चितः ॥२-५०-४६॥


अश्वानाम् प्रतिपानम् च खादनम् चैव सो अन्वशात् ।

गुहः तत्र एव पुरुषाम्स् त्वरितम् दीयताम् इति ॥२-५०-४७॥


ततः चीर उत्तर आसन्गः सम्ध्याम् अन्वास्य पश्चिमाम् ।

जलम् एव आददे भोज्यम् लक्ष्मणेन आहृतम् स्वयम् ॥२-५०-४८॥


तस्य भूमौ शयानस्य पादौ प्रक्षाल्य लक्ष्मणः ।

सभार्यस्य ततः अभ्येत्य तस्थौ वृष्कम् उपाश्रितः ॥२-५०-४९॥


गुहो अपि सह सूतेन सौमित्रिम् अनुभाषयन् ।

अन्वजाग्रत् ततः रामम् अप्रमत्तः धनुर् धरः ॥२-५०-५०॥


तथा शयानस्य ततः अस्य धीमतः ।

यशस्विनो दाशरथेर् महात्मनः ।

अदृष्ट दुह्खस्य सुख उचितस्य सा ।

तदा व्यतीयाय चिरेण शर्वरी ॥२-५०-५१॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे पञ्चाशः सर्गः ॥२-५०॥



Popular Posts