महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 49 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 49 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 49 - संस्कृत

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 49 - Sanskrit 



रामः अपि रात्रि शेषेण तेन एव महद् अन्तरम् ।

जगाम पुरुष व्याघ्रः पितुर् आज्ञाम् अनुस्मरन् ॥२-४९-१॥


तथैव गच्चतः तस्य व्यपायात् रजनी शिवा ।

उपास्य स शिवाम् सम्ध्याम् विषय अन्तम् व्यगाहत ॥२-४९-२॥


ग्रामान् विकृष्ट सीमान् तान् पुष्पितानि वनानि च ।

पश्यन्न् अतिययौ शीघ्रम् शरैः इव हय उत्तमैः ॥२-४९-३॥

शृण्वन् वाचो मनुष्याणाम् ग्राम सम्वास वासिनाम् ।


राजानम् धिग् दशरथम् कामस्य वशम् आगतम् ॥२-४९-४॥

हा नृशम्स अद्य कैकेयी पापा पाप अनुबन्धिनी ।

तीक्ष्णा सम्भिन्न मर्यादा तीक्ष्णे कर्मणि वर्तते ॥२-४९-५॥

या पुत्रम् ईदृशम् राज्ञः प्रवासयति धार्मिकम् ।

वन वासे महा प्राज्ञम् सानुक्रोशम् अतन्द्रितम् ॥२-४९-६॥


कथम् नाम महाभागा सीता जनकनन्दिनी ।

सदा सुखेष्वभिरता दुःखान्यनुभविष्यति ॥२-४९-७॥


अहो दशरथो राजा निस्नेहः स्वसुत प्रियम् ।

प्रजानामनघम् रामम् परित्यक्तुमिहेच्छति ॥२-४९-८॥


एता वाचो मनुष्याणाम् ग्राम सम्वास वासिनाम् ।

शृण्वन्न् अति ययौ वीरः कोसलान् कोसल ईश्वरः ॥२-४९-९॥


ततः वेद श्रुतिम् नाम शिव वारि वहाम् नदीम् ।

उत्तीर्य अभिमुखः प्रायात् अगस्त्य अध्युषिताम् दिशम् ॥२-४९-१०॥


गत्वा तु सुचिरम् कालम् ततः शीत जलाम् नदीम् ।

गोमतीम् गोयुत अनूपाम् अतरत् सागरम् गमाम् ॥२-४९-११॥


गोमतीम् च अपि अतिक्रम्य राघवः शीघ्रगैः हयैः ।

मयूर हम्स अभिरुताम् ततार स्यन्दिकाम् नदीम् ॥२-४९-१२॥


स महीम् मनुना राज्ञा दत्ताम् इक्ष्वाकवे पुरा ।

स्फीताम् राष्ट्र आवृताम् रामः वैदेहीम् अन्वदर्शयत् ॥२-४९-१३॥


सूतैति एव च आभाष्य सारथिम् तम् अभीक्ष्णशः ।

हम्स मत्त स्वरः श्रीमान् उवाच पुरुष ऋषभः ॥२-४९-१४॥


कदा अहम् पुनर् आगम्य सरय्वाः पुष्पिते वने ।

मृगयाम् पर्याटष्यामि मात्रा पित्रा च सम्गतः ॥२-४९-१५॥


न अत्यर्थम् अभिकान्क्षामि मृगयाम् सरयू वने ।

रतिर् हि एषा अतुला लोके राज ऋषि गण सम्मता ॥२-४९-१६॥

राजर्षीणाम् हि लोकेऽस्मिन् रत्यर्थम् मृगया वने ।

काले कृताम् ताम् मनुजैर्धन्विनामभिकाङ्क्षिताम् ॥२-४९-१७॥


स तम् अध्वानम् ऐक्ष्वाकः सूतम् मधुरया गिरातम् तम् अर्थम् अभिप्रेत्य ययौवाक्यम् उदीरयन् ॥२-४९-१८॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकोनपञ्चाशः सर्गः ॥२-४९॥


Popular Posts