महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 55 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 55 in Sanskrit Hindi English

   महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 55 

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 55


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चपञ्चाशः सर्गः ॥२-५५॥


उषित्वा रजनीम् तत्र राजपुत्रावरिम्दमौ ।

महर्षिमभिवाद्याथ जग्मतुस्तम् गिरिम् प्रति ॥२-५५-१॥


तेषाम् चैव स्वस्त्ययनम् महर्षिः स चकार ह ।

प्रस्थिताम्श्चैव तान् प्रेक्ष्यपिता पुत्रानिवान्वगात् ॥२-५५-२॥


ततः प्रचक्रमे वक्तुम् वचनम् स महामुनिः ।

भर्द्वाजो महातेजा रामम् सत्यपराक्रमम् ॥२-५५-३॥


गङ्गायमुनयोः सन्धिमासाद्य मनुजर्षभौ ।

कालिन्दीमनुगच्छेताम् नदीम् पश्चान्मुखाश्रिताम् ॥२-५५-४॥


अथासाद्य तु कालिन्दीं शीघ्रस्रोतसमापगाम् (प्रतिस्रोतःसमागताम् - पा.भे.) ।

तस्यास्तीर्थम् प्रचरितम् पुराणम् प्रेक्ष्य राघवौ ॥२-५५-५॥

तत्र यूयम् प्लवम् कृत्वा तरतांशुमतीं नदीम् ।


ततो न्यग्रोधमासाद्य महान्तम् हरितच्छदम् ॥२-५५-६॥

विवृद्धम् बहुभिर्वऋक्षैह् श्यामम् सिद्धोपसेवितम् ।

तस्मै सीताञ्जलिम् कृत्वा प्रयुञ्जीताशिषः शिवाः ॥२-५५-७॥


समासाद्य तु तम् वृक्षम् वसेद्वातिक्रमेत वा ।

क्रोशमात्रम् ततो गत्वा नीलम् द्रक्ष्यथ काननम् ॥२-५५-८॥

पलाशबदरीमिश्रम् रम्यम् वम्शैश्च यामुनैः ।


स पन्थाश्चित्रकूटस्य गतः सुबहुशो मया ॥२-५५-९॥

रम्ये मार्दवयुक्तश्च वनदावैर्विपर्जितः ।


इति पन्थानमावेद्य महर्षः स न्यवर्तत ॥२-५५-१०॥

अभिवाद्य तथेत्युक्त्वा रामेण विनिवर्तितः ।


उपावृत्ते मुनौ तस्मिन् रामो लक्ष्मणमब्रवीत् ॥२-५५-११॥

कृतपुण्याः स्म सौमित्रे मुनिर्यन्नोऽनुकम्पते ।


इति तौ पुरुषव्याघ्रौ मन्त्रयित्वा मनस्विनौ ॥२-५५-१२॥

सीतामेवाग्रतः कृत्वा काLइन्दीम् जग्मतुर्नदीम् ।


अथा साद्य तु काLइन्दीम् शीघ्रस्रोतोवहाम् नदीम् ॥२-५५-१३॥

तौ काष्ठसम्घातमथो चक्रतुस्तु महाप्लवम् ॥२-५५-१४॥

शुष्कैर्वम्शैः समास्तीर्णमुLईरैश्च समावृतम् ।


ततो वेतसशाखाश्च जम्बूशाखाश्च वीर्यवान् ॥२-५५-१५॥

चकार लक्ष्मणश्छित्वा सीतायाः सुखमासनम् ।


तत्र श्रियमिवाचिन्त्याम् रामो दाशरथिः प्रियाम् ॥२-५५-१६॥

ईष्त्सन्कह्हनाबान् तानग्तारिओअतत् प्लवम् ।


पार्श्वे च तत्र वैदेह्या वसने चूष्णानि च ॥२-५५-१७॥

प्लवे कठिनकाजम् च रामश्चक्रे सहायुधैः ।


आरोप्य प्रथमम् सीताम् सम्घाटम् प्रतिगृह्य तौ ॥२-५५-१८॥

ततः प्रतेरतुर्य त्तौ वीरौ दशरथात्मजौ ।


काLइन्दीमध्यमायाता सीता त्वेनामवन्दत ॥२-५५-१९॥

स्वस्ति देवि तरामि त्वाम् पार्येन्मे पतिर्वतम् ।

यक्ष्ये त्वाम् गोनहस्रेण सुराघटशतेन च ॥२-५५-२०॥

स्वस्ति प्रत्यागते रामे पुरीमिक्ष्वाकुपालिताम् ।


काLइन्दीमथ सीता तु याचमाना कृताञ्जलिः ॥२-५५-२१॥

तीरमेवाभिसम्प्राप्ता दक्षिणम् वरवर्णिनी ।


ततः प्लवेनाम्शुमतीम् शीघ्रगामूर्मिमालिनीम् ॥२-५५-२२॥

तीरजैर्बहुभिर्वृक्षैः सम्तेरुर्यमुनाम् नदीम् ।


ते तीर्णाः प्लवमुत्सृज्य प्रस्थाय यमुनावनात् ॥२-५५-२३॥

श्यामम् न्यग्रोधमासेदुः शीतलम् हरितच्छदम् ।


न्य्ग्रोधम् तमुपागम्य वैदेहि वाक्यमब्रवीत् ॥२-५५-२४॥

नमस्तेऽन्तु महावृक्ष पारयेन्मे पतिर्वतम् ।

कौसल्याम् चैव पश्येयम् सुमित्राम् च यशस्विनीम् ॥२-५५-२५॥

इति सीताञ्जलिम् कृत्वा पर्यगच्छद्वनस्पतिम् ।


अवलोक्य ततः सीतामायाचन्तीमनिन्दिताम् ॥२-५५-२६॥

दयिताम् च विधेयम् च रामो लक्ष्मणमब्रवीत् ।


सीतामादाय गच्छ त्वमग्रतो भरतानुज ॥२-५५-२७॥

पृष्ठतोऽहम् गमिष्यामि सायुधो द्विपदाम् वर ।


यद्यत्फलम् प्रार्थयते पुष्पम् वा जनकात्मजा ॥२-५५-२८॥

तत्तत्प्रदद्या वैदेह्या यत्रास्य रमते मनः ।


गच्चतोस्तु तयोर्मध्ये बभूव जनकात्मजा ॥२-५५-२९॥

मातङ्गयोर्मद्यगता शुभा नागवधूरिव ।


एकैकम् पादपम् गुल्मम् लताम् वा पुष्पशालिनीम् ॥२-५५-३०॥

अदृष्टपूर्वाम् पश्यन्ती रामम् पप्रच्छ साऽबला ।


रमणीयान् बहुविधान् पादपान् कुसुमोत्कटान् ॥२-५५-३१॥

सीतावचनसम्रब्द अनयामास लक्स्मणः ।


विचित्रवालुकजलाम् हससारसनादिताम् ॥२-५५-३२॥

रेमे जनकराजस्य तदा प्रेक्ष्य सुता नदीम् ।


क्रोशमात्रम् ततो गत्वा भ्रातरौ रामलक्ष्मनौ ॥२-५५-३३॥

बहून्मेध्यान् मृगान् हत्वा चेरतुर्यमुनावने ।


विहृत्य ते बर्हिणपूगनादिते ।

शुभे वने वानरवारणायुते ।

समम् नदीवप्रमुपेत्य सम्मतम् ।

निवासमाजग्मु रदीनदर्शनाः ॥२-५५-३४॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे पञ्चपञ्चाशः सर्गः ॥२-५५॥


Popular Posts