महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 56 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 56 in Sanskrit Hindi English

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 56 

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 56


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षट्पञ्चाशः सर्गः ॥२-५६॥


अथ रात्र्याम् व्यतीतायाम् अवसुप्तम् अनन्तरम् ।

प्रबोधयाम् आस शनैः लक्ष्मणम् रघु नन्दनः ॥२-५६-१॥


सौमित्रे शृणु वन्यानाम् वल्गु व्याहरताम् स्वनम् ।

सम्प्रतिष्ठामहे कालः प्रस्थानस्य परम् तप ॥२-५६-२॥


स सुप्तः समये भ्रात्रा लक्ष्मणः प्रतिबोधितः ।

जहौ निद्राम् च तन्द्रीम् च प्रसक्तम् च पथि श्रमम् ॥२-५६-३॥


ततौत्थाय ते सर्वे स्पृष्ट्वा नद्याः शिवम् जलम् ।

पन्थानम् ऋषिणा उद्दिष्टम् चित्र कूटस्य तम् ययुः ॥२-५६-४॥


ततः सम्प्रस्थितः काले रामः सौमित्रिणा सह ।

सीताम् कमल पत्र अक्षीम् इदम् वचनम् अब्रवीत् ॥२-५६-५॥


आदीप्तान् इव वैदेहि सर्वतः पुष्पितान् नगान् ।

स्वैः पुष्पैः किम्शुकान् पश्य मालिनः शिशिर अत्यये ॥२-५६-६॥


पश्य भल्लातकान् फुल्लान् नरैः अनुपसेवितान् ।

फल पत्रैः अवनतान् नूनम् शक्ष्यामि जीवितुम् ॥२-५६-७॥


पश्य द्रोण प्रमाणानि लम्बमानानि लक्ष्मण ।

मधूनि मधु कारीभिः सम्भृतानि नगे नगे ॥२-५६-८॥


एष क्रोशति नत्यूहः तम् शिखी प्रतिकूजति ।

रमणीये वन उद्देशे पुष्प सम्स्तर सम्कटे ॥२-५६-९॥


मातम्ग यूथ अनुसृतम् पक्षि सम्घ अनुनादितम् ।

चित्र कूटम् इमम् पश्य प्रवृद्ध शिखरम् गिरिम् ॥२-५६-१०॥


समभूमितले रम्ये द्रुमैर्बहुभिरावृते ।

पुण्ये रम्स्यामहे तात चित्रकूटस्य कानने ॥२-५६-११॥


ततः तौ पाद चारेण गच्चन्तौ सह सीतया ।

रम्यम् आसेदतुः शैलम् चित्र कूटम् मनो रमम् ॥२-५६-१२॥


तम् तु पर्वतम् आसाद्य नाना पक्षि गण आयुतम् ।

बहुमूलफलम् रम्यम् सम्पन्नम् सरसोदकम् ॥२-५६-१३॥


मनोज्Jनोऽयम् तिरिः सौम्य नानाद्रुमलतायतह् ।

बहुमूलफलो रम्यः स्वाजीवः प्रतिभाति मे ॥२-५६-१४॥


मनयश्च महात्मानो वसन्त्य शिलोच्चये ।

अयम् वासो भवेत् तावद् अत्र सौम्य रमेमहि ॥२-५६-१५॥


इति सीता च रामश्च लक्ष्मणश्च कृताञ्जलिः ।

अभिगम्याश्रमम् सर्वे वाल्मीकि मभिवादयन् ॥२-५६-१६॥


तान्महर्षिः प्रमुदितः पूजयामास धर्मवित् ।

आस्यतामिति चोवाच स्वागतम् तु निवेद्य च ॥२-५६-१७॥


ततोऽब्रवीन्महाबाहुर्लकमणम् लक्ष्मणाग्रजः ।

सम्निवेद्य यथान्याय मात्मानमृष्ये प्रभुः ॥२-५६-१८॥


लक्ष्मण आनय दारूणि दृढानि च वराणि च ।

कुरुष्व आवसथम् सौम्य वासे मे अभिरतम् मनः ॥२-५६-१९॥


तस्य तत् वचनम् श्रुत्वा सौमित्रिर् विविधान् द्रुमान् ।

आजहार ततः चक्रे पर्ण शालाम् अरिम् दम ॥२-५६-२०॥


ताम् निष्ठताम् बद्धकटाम् दृष्ट्वा रमः सुदर्शनाम् ।

शुश्रूषमाणम् एक अग्रम् इदम् वचनम् अब्रवीत् ॥२-५६-२१॥


ऐणेयम् माम्सम् आहृत्य शालाम् यक्ष्यामहे वयम् ।

कर्त्व्यम् वास्तुशमनम् सौमित्रे चिरजीवभिः ॥२-५६-२२॥


मृगम् हत्वाऽऽनय क्षिप्रम् लक्ष्मणेह शुभेक्षणकर्तव्यः शास्त्रदृष्टो हि विधिर्दर्ममनुस्मर ॥२-५६-२३॥


भ्रातुर्वचन माज्ञाय लक्ष्मणः परवीरहा ।

चकार स यथोक्तम् च तम् रामः पुनरब्रवीत् ॥२-५६-२४॥


इणेयम् श्रपयस्वैतच्च्चालाम् यक्ष्यमहे वयम् ।

त्वरसौम्य मुहूर्तोऽयम् ध्रुवश्च दिवसोऽप्ययम् ॥२-५६-२५॥


स लक्ष्मणः कृष्ण मृगम् हत्वा मेध्यम् पतापवान् ।

अथ चिक्षेप सौमित्रिः समिद्धे जात वेदसि ॥२-५६-२६॥


तम् तु पक्वम् समाज्ञाय निष्टप्तम् चिन्न शोणितम् ।

लक्ष्मणः पुरुष व्याघ्रम् अथ राघवम् अब्रवीत् ॥२-५६-२७॥


अयम् कृष्णः समाप्त अन्गः शृतः कृष्ण मृगो यथा ।

देवता देव सम्काश यजस्व कुशलो हि असि ॥२-५६-२८॥


रामः स्नात्वा तु नियतः गुणवान् जप्य कोविदः ।

सम्ग्रहेणाकरोत्सर्वान् मन्त्रान् सत्रावसानिकान् ॥२-५६-२९॥


इष्ट्वा देवगणान् सर्वान् विवेशावसथम् शुचिः ।

बभूव च मनोह्लादो रामस्यामिततेजसः ॥२-५६-३०॥


वैश्वदेवबलिम् कृत्वा रौद्रम् वैष्णवमेव च ।

वास्तुसम्शमनीयानि मङ्गLआनि प्रवर्तयन् ॥२-५६-३१॥

जपम् च न्यायतः कृत्वा स्नात्वा नद्याम् यथाविधि ।

पाप सम्शमनम् रामः चकार बलिम् उत्तमम् ॥२-५६-३२॥


वेदिस्थलविधानानि चैत्यान्यायतनानि च ।

आश्रमस्यानुरूपाणि स्थापयामास राघवः ॥२-५६-३३॥


वन्यैर्माल्यैः फलैर्मूलैः पक्वैर्माम्सैर्यथाविधि ।

अद्भर्जपैश्च वेदोक्तै र्धर्भैश्च ससमित्कुशैः ॥२-५६-३४॥

तौ तर्पयित्वा भूतानि राघवौ सह सीतया ।

तदा विविशतुः शालाम् सुशुभाम् शुभलक्षणौ ॥२-५६-३५॥


ताम् वृक्ष पर्णच् चदनाम् मनोज्ञाम् ।

यथा प्रदेशम् सुकृताम् निवाताम् ।

वासाय सर्वे विविशुः समेताः ।

सभाम् यथा देव गणाः सुधर्माम् ॥२-५६-३६॥


अनेक नाना मृग पक्षि सम्कुले ।

विचित्र पुष्प स्तबलैः द्रुमैः युते ।

वन उत्तमे व्याल मृग अनुनादिते ।

तथा विजह्रुः सुसुखम् जित इन्द्रियाः ॥२-५६-३७॥


सुरम्यम् आसाद्य तु चित्र कूटम् ।

नदीम् च ताम् माल्यवतीम् सुतीर्थाम् ।

ननन्द हृष्टः मृग पक्षि जुष्टाम् ।

जहौ च दुह्खम् पुर विप्रवासात् ॥२-५६-३८॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे षट्पञ्चाशः सर्गः ॥२-५६॥

Popular Posts