महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 57 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 57 in Sanskrit Hindi English

 महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 57 

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 57


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तपञ्चाशः सर्गः ॥२-५७॥


कथयित्वा सुदुह्ख आर्तः सुमन्त्रेण चिरम् सह ।

रामे दक्षिण कूलस्थे जगाम स्व गृहम् गुहः ॥२-५७-१॥


भरद्वाजाभिगमनम् प्रयागे च सहासनम् ।

आगिरेर्गमनम् तेषाम् तत्रस्थैरभिलक्षितम् ॥२-५७-२॥


अनुज्ञातः सुमन्त्रः अथ योजयित्वा हय उत्तमान् ।

अयोध्याम् एव नगरीम् प्रययौ गाढ दुर्मनाः ॥२-५७-३॥


स वनानि सुगन्धीनि सरितः च सराम्सि च ।

पश्यन्न् अतिययौ शीघ्रम् ग्रामाणि नगराणि च ॥२-५७-४॥


ततः साय अह्न समये तृतीये अहनि सारथिः ।

अयोध्याम् समनुप्राप्य निरानन्दाम् ददर्श ह ॥२-५७-५॥


स शून्याम् इव निह्शब्दाम् दृष्ट्वा परम दुर्मनाः ।

सुमन्त्रः चिन्तयाम् आस शोक वेग समाहतः ॥२-५७-६॥


कच्चिन् न सगजा साश्वा सजना सजन अधिपा ।

राम सम्ताप दुह्खेन दग्धा शोक अग्निना पुरी ॥२-५७-७॥


इति चिन्ता परः सूतः वाजिभिः श्रीघ्रपातिभिः ।

नगरद्वारमासाद्य त्वरितः प्रविवेश ह ॥२-५७-८॥


सुमन्त्रम् अभियान्तम् तम् शतशो अथ सहस्रशः ।

क्व रामैति पृच्चन्तः सूतम् अभ्यद्रवन् नराः ॥२-५७-९॥


तेषाम् शशम्स गङ्गायाम् अहम् आपृच्च्य राघवम् ।

अनुज्ञातः निवृत्तः अस्मि धार्मिकेण महात्मना ॥२-५७-१०॥


ते तीर्णाइति विज्ञाय बाष्प पूर्ण मुखा जनाः ।

अहो धिग् इति निश्श्वस्य हा राम इति च चुक्रुशुः ॥२-५७-११॥


शुश्राव च वचः तेषाम् बृन्दम् बृन्दम् च तिष्ठताम् ।

हताः स्म खलु ये न इह पश्यामैति राघवम् ॥२-५७-१२॥


दान यज्ञ विवाहेषु समाजेषु महत्सु च ।

न द्रक्ष्यामः पुनर् जातु धार्मिकम् रामम् अन्तरा ॥२-५७-१३॥


किम् समर्थम् जनस्य अस्य किम् प्रियम् किम् सुख आवहम् ।

इति रामेण नगरम् पितृवत् परिपालितम् ॥२-५७-१४॥


वात अयन गतानाम् च स्त्रीणाम् अन्वन्तर आपणम् ।

राम शोक अभितप्तानाम् शुश्राव परिदेवनम् ॥२-५७-१५॥


स राज मार्ग मध्येन सुमन्त्रः पिहित आननः ।

यत्र राजा दशरथः तत् एव उपययौ गृहम् ॥२-५७-१६॥


सो अवतीर्य रथात् शीघ्रम् राज वेश्म प्रविश्य च ।

कक्ष्याः सप्त अभिचक्राम महा जन समाकुलाः ॥२-५७-१७॥


हर्म्यैर्विमानैः प्रासादैरवेक्ष्याथ समागतम् ।

हाहाकारकृता नार्यो रामदर्शनकर्शिताः ॥२-५७-१८॥


आयतैर्विमलैर्नेत्रैरश्रुवेगपरिप्लुतैः ।

अन्योन्यमभिवीक्षन्तेऽव्यक्तमार्ततराः स्त्रीयः ॥२-५७-१९॥


ततः दशरथ स्त्रीणाम् प्रासादेभ्यः ततः ततः ।

राम शोक अभितप्तानाम् मन्दम् शुश्राव जल्पितम् ॥२-५७-२०॥


सह रामेण निर्यातः विना रामम् इह आगतः ।

सूतः किम् नाम कौसल्याम् शोचन्तीम् प्रति वक्ष्यति ॥२-५७-२१॥


यथा च मन्ये दुर्जीवम् एवम् न सुकरम् ध्रुवम् ।

आच्चिद्य पुत्रे निर्याते कौसल्या यत्र जीवति ॥२-५७-२२॥


सत्य रूपम् तु तत् वाक्यम् राज्ञः स्त्रीणाम् निशामयन् ।

प्रदीप्तम् इव शोकेन विवेश सहसा गृहम् ॥२-५७-२३॥


स प्रविश्य अष्टमीम् कक्ष्याम् राजानम् दीनम् आतुलम् ।

पुत्र शोक परिम्लानम् अपश्यत् पाण्डुरे गृहे ॥२-५७-२४॥


अभिगम्य तम् आसीनम् नर इन्द्रम् अभिवाद्य च ।

सुमन्त्रः राम वचनम् यथा उक्तम् प्रत्यवेदयत् ॥२-५७-२५॥


स तूष्णीम् एव तत् श्रुत्वा राजा विभ्रान्त चेतनः ।

मूर्चितः न्यपतत् भूमौ राम शोक अभिपीडितः ॥२-५७-२६॥


ततः अन्तः पुरम् आविद्धम् मूर्चिते पृथिवी पतौ ।

उद्धृत्य बाहू चुक्रोश नृपतौ पतिते क्षितौ ॥२-५७-२७॥


सुमित्रया तु सहिता कौसल्या पतितम् पतिम् ।

उत्थापयाम् आस तदा वचनम् च इदम् अब्रवीत् ॥२-५७-२८॥


इमम् तस्य महा भाग दूतम् दुष्कर कारिणः ।

वन वासात् अनुप्राप्तम् कस्मान् न प्रतिभाषसे ॥२-५७-२९॥


अद्य इमम् अनयम् कृत्वा व्यपत्रपसि राघव ।

उत्तिष्ठ सुकृतम् ते अस्तु शोके न स्यात् सहायता ॥२-५७-३०॥


देव यस्या भयात् रामम् न अनुपृच्चसि सारथिम् ।

न इह तिष्ठति कैकेयी विश्रब्धम् प्रतिभाष्यताम् ॥२-५७-३१॥


सा तथा उक्त्वा महा राजम् कौसल्या शोक लालसा ।

धरण्याम् निपपात आशु बाष्प विप्लुत भाषिणी ॥२-५७-३२॥


एवम् विलपतीम् दृष्ट्वा कौसल्याम् पतिताम् भुवि ।

पतिम् च अवेक्ष्य ताः सर्वाः सुस्वरम् रुरुदुः स्त्रियः ॥२-५७-३३॥


ततः तम् अन्तः पुर नादम् उत्थितम् ।

समीक्ष्य वृद्धाः तरुणाः च मानवाः ।

स्त्रियः च सर्वा रुरुदुः समन्ततः ।

पुरम् तदा आसीत् पुनर् एव सम्कुलम् ॥२-५७-३४॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्तपञ्चाशः सर्गः ॥२-५७॥


Popular Posts