महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 58 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 58 in Sanskrit Hindi English

 महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 58 

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 58


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टपञ्चाशः सर्गः ॥२-५८॥


प्रत्याश्वस्तः यदा राजा मोहात् प्रत्यागतः पुनः ।

थाजुहाव तम् सूतम् राम वृत्त अन्त कारणात् ॥२-५८-१॥


तदा सूतो महाराज कृताञ्जलिरुपस्थितः।

राममेव अनुशोचन्तं दुःखशोकसमन्वितम् ॥२-५८-२॥

वृद्धम् परम सम्तप्तम् नव ग्रहम् इव द्विपम् ।

विनिःश्वसन्तम् ध्यायन्तम् अस्वस्थम् इव कुन्जरम् ॥२-५८-३॥


राजा तु रजसा सूतम् ध्वस्त अङ्गम् समुपस्थितम् ।

अश्रु पूर्ण मुखम् दीनम् उवाच परम आर्तवत् ॥२-५८-४॥


क्व नु वत्स्यति धर्म आत्मा वृक्ष मूलम् उपाश्रितः ।

सो अत्यन्त सुखितः सूत किम् अशिष्यति राघवः ॥२-५८-५॥


दुःखस्यानुचितो दुःखम् सुमन्त्र शयनोचितः ।

भूमि पाल आत्मजो भूमौ शेते कथम् अनाथवत् ॥२-५८-६॥


यम् यान्तम् अनुयान्ति स्म पदाति रथ कुण्Jजराः ।

स वत्स्यति कथम् रामः विजनम् वनम् आश्रितः ॥२-५८-७॥


व्याLऐः मृगैः आचरितम् कृष्ण सर्प निषेवितम् ।

कथम् कुमारौ वैदेह्या सार्धम् वनम् उपस्थितौ ॥२-५८-८॥


सुकुमार्या तपस्विन्या सुमन्त्र सह सीतया ।

राज पुत्रौ कथम् पादैः अवरुह्य रथात् गतौ ॥२-५८-९॥


सिद्ध अर्थः खलु सूत त्वम् येन दृष्टौ मम आत्मजौ ।

वन अन्तम् प्रविशन्तौ ताव् अश्विनाव् इव मन्दरम् ॥२-५८-१०॥


किम् उवाच वचो रामः किम् उवाच च लक्ष्मणः ।

सुमन्त्र वनम् आसाद्य किम् उवाच च मैथिली ॥२-५८-११॥


आसितम् शयितम् भुक्तम् सूत रामस्य कीर्तय ।

जीविष्याम्यहमेतेन ययातिरिव साधुषु ॥२-५८-१२॥


इति सूतः नर इन्द्रेण चोदितः सज्जमानया ।

उवाच वाचा राजानम् स बाष्प परिर्बद्धया ॥२-५८-१३॥


अब्रवीन् माम् महा राज धर्मम् एव अनुपालयन् ।

अन्जलिम् राघवः कृत्वा शिरसा अभिप्रणम्य च ॥२-५८-१४॥


सूत मद्वचनात् तस्य तातस्य विदित आत्मनः ।

शिरसा वन्दनीयस्य वन्द्यौ पादौ महात्मनः ॥२-५८-१५॥


सर्वम् अन्तः पुरम् वाच्यम् सूत मद्वचनात्त्वया ।

आरोग्यम् अविशेषेण यथा अर्हम् च अभिवादनम् ॥२-५८-१६॥


माता च मम कौसल्या कुशलम् च अभिवादनम् ।

अप्रमादम् च वक्तव्या ब्रूयाश्चैमिदम् वचः ॥२-५८-१७॥


धर्मनित्या यथाकालमग्न्यगारपरा भव ।

देवि देवस्य पादौ च देववत् परिपालय ॥२-५८-१८॥


अभिमानम् च मानम् च त्यक्त्वा वर्तस्व मातृषु ।

अनु राजान मार्याम् च कैकेयीमम्ब कारय ॥२-५८-१९॥


कुमारे भरते वृत्तिर्वर्तितव्याच राजवत् ।

अर्थज्येष्ठा हि राजानो राजधर्ममनुस्मर ॥२-५८-२०॥


भरतः कुशलम् वाच्यो वाच्यो मद् वचनेन च ।

सर्वास्व एव यथा न्यायम् वृत्तिम् वर्तस्व मातृषु ॥२-५८-२१॥


वक्तव्यः च महा बाहुर् इक्ष्वाकु कुल नन्दनः ।

पितरम् यौवराज्यस्थो राज्यस्थम् अनुपालय ॥२-५८-२२॥


अतिक्रान्तवया राजा मास्मैनम् व्यवरोरुधः ।

कुमारराज्ये जीव त्वम् तस्यैवाज्ञ्प्रवर्तनाम् ॥२-५८-२३॥


अब्रवीच्चापि माम् भूयो भृशमश्रूणि वर्तयन् ।

मातेव मम माता ते द्रष्टव्या पुत्रगर्धिनी ॥२-५८-२४॥


इति एवम् माम् महाराज बृवन्न् एव महा यशाः ।

रामः राजीव ताम्र अक्षो भृशम् अश्रूणि अवर्तयत् ॥२-५८-२५॥


लक्ष्मणः तु सुसम्क्रुद्धो निह्श्वसन् वाक्यम् अब्रवीत् ।

केन अयम् अपराधेन राज पुत्रः विवासितः ॥२-५८-२६॥


राज्ञा तु खलु कैकेय्या लघु त्वाश्रित्य शासनम् ।

कृतम् कार्यमकार्यम् वा वयम् येनाभिपीडिताः ॥२-५८-२७॥


यदि प्रव्राजितः रामः लोभ कारण कारितम् ।

वर दान निमित्तम् वा सर्वथा दुष्कृतम् कृतम् ॥२-५८-२८॥


इदम् तावद्यथाकाममीश्वरस्य कृते कृतम् ।

रामस्य तु परित्यागे न हेतुम् उपलक्षये ॥२-५८-२९॥


असमीक्ष्य समारब्धम् विरुद्धम् बुद्धि लाघवात् ।

जनयिष्यति सम्क्रोशम् राघवस्य विवासनम् ॥२-५८-३०॥


अहम् तावन् महा राजे पितृत्वम् न उपलक्षये ।

भ्राता भर्ता च बन्धुः च पिता च मम राघवः ॥२-५८-३१॥


सर्व लोक प्रियम् त्यक्त्वा सर्व लोक हिते रतम् ।

सर्व लोको अनुरज्येत कथम् त्वा अनेन कर्मणा ॥२-५८-३२॥


सर्वप्रजाभिरामम् हि रामम् प्रव्राज्य धार्मिकम् ।

सर्वलोकम् विरुध्येमम् कथम् राजा भविष्यसि ॥२-५८-३३॥


जानकी तु महा राज निःश्वसन्ती तपस्विनी ।

भूत उपहत चित्ता इव विष्ठिता वृष्मृता स्थिता ॥२-५८-३४॥


अदृष्ट पूर्व व्यसना राज पुत्री यशस्विनी ।

तेन दुह्खेन रुदती न एव माम् किम्चित् अब्रवीत् ॥२-५८-३५॥


उद्वीक्षमाणा भर्तारम् मुखेन परिशुष्यता ।

मुमोच सहसा बाष्पम् माम् प्रयान्तम् उदीक्ष्य सा ॥२-५८-३६॥


तथैव रामः अश्रु मुखः कृत अन्जलिः ।

स्थितः अभवल् लक्ष्मण बाहु पालितः स्थितः ।

तथैव सीता रुदती तपस्विनी ।

निरीक्षते राज रथम् तथैव माम् ॥२-५८-३७॥



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे अष्टपञ्चाशः सर्गः ॥२-५८॥

Popular Posts