महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 59 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 59 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 59 

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 59


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकोनषष्ठितमः सर्गः ॥२-५९॥


मम तु अश्वा निवृत्तस्य न प्रावर्तन्त वर्त्मनि ।

उष्णम् अश्रु विमुन्चन्तः रामे सम्प्रस्थिते वनम् ॥२-५९-१॥


उभाभ्याम् राज पुत्राभ्याम् अथ कृत्वा अहम् ज्ञलिम् ।

प्रस्थितः रथम् आस्थाय तत् दुह्खम् अपि धारयन् ॥२-५९-२॥


गुहा इव सार्धम् तत्र एव स्थितः अस्मि दिवसान् बहून् ।

आशया यदि माम् रामः पुनः शब्दापयेद् इति ॥२-५९-३॥


विषये ते महा राज माम व्यसन कर्शिताः ।

अपि वृक्षाः परिम्लानः सपुष्प अन्कुर कोरकाः ॥२-५९-४॥


उपतप्तोदका नद्यः पल्वलानि सराम्सि च ।

परिष्कुपलाशानि वनान्युपवनानि च ॥२-५९-५॥


न च सर्पन्ति सत्त्वानि व्याला न प्रसरन्ति च ।

राम शोक अभिभूतम् तन् निष्कूजम् अभवद् वनम् ॥२-५९-६॥


लीन पुष्कर पत्राः च नर इन्द्र कलुष उदकाः ।

सम्तप्त पद्माः पद्मिन्यो लीन मीन विहम्गमाः ॥२-५९-७॥


जलजानि च पुष्पाणि माल्यानि स्थलजानि च ।

न अद्य भान्ति अल्प गन्धीनि फलानि च यथा पुरम् ॥२-५९-८॥


अत्रोद्यानानि शून्यानि प्रलीनविहगानि च ।

न चाभिरामानारामान् पश्यामि मनुजर्षभ ॥२-५९-९॥


प्रविशन्तम् अयोध्याम् माम् न कश्चित् अभिनन्दति ।

नरा रामम् अपश्यन्तः निह्श्वसन्ति मुहुर् मुहुः ॥२-५९-१०॥


देव राजरथम् दृष्ट्वा विना राममिहागतम् ।

दुःखादश्रुमुखः सर्वो राजमार्गगतो जनः ॥२-५९-११॥


हर्म्यैः विमानैः प्रासादैः अवेक्ष्य रथम् आगतम् ।

हाहा कार कृता नार्यो राम अदर्शन कर्शिताः ॥२-५९-१२॥


आयतैः विमलैः नेत्रैः अश्रु वेग परिप्लुतैः ।

अन्योन्यम् अभिवीक्षन्ते व्यक्तम् आर्ततराः स्त्रियः ॥२-५९-१३॥


न अमित्राणाम् न मित्राणाम् उदासीन जनस्य च ।

अहम् आर्ततया कम्चित् विशेषम् न उपलक्षये ॥२-५९-१४॥


अप्रहृष्ट मनुष्या च दीन नाग तुरम्गमा ।

आर्त स्वर परिम्लाना विनिह्श्वसित निह्स्वना ॥२-५९-१५॥

निरानन्दा महा राज राम प्रव्राजन आतुला ।

कौसल्या पुत्र हीना इवायोध्या प्रतिभाति मा मा ॥२-५९-१६॥


सूतस्य वचनम् श्रुत्वा वाचा परम दीनया ।

बाष्प उपहतया राजा तम् सूतम् इदम् अब्रवीत् ॥२-५९-१७॥


कैकेय्या विनियुक्तेन पाप अभिजन भावया ।

मया न मन्त्र कुशलैः वृद्धैः सह समर्थितम् ॥२-५९-१८॥


न सुहृद्भिर् न च अमात्यैः मन्त्रयित्वा न नैगमैः ।

मया अयम् अर्थः सम्मोहात् स्त्री हेतोह् सहसा कृतः ॥२-५९-१९॥


भवितव्यतया नूनम् इदम् वा व्यसनम् महत् ।

कुलस्य अस्य विनाशाय प्राप्तम् सूत यदृच्चया ॥२-५९-२०॥


सूत यद्य् अस्ति ते किम्चिन् मया अपि सुकृतम् कृतम् ।

त्वम् प्रापय आशु माम् रामम् प्राणाः सम्त्वरयन्ति माम् ॥२-५९-२१॥


यद् यद् या अपि मम एव आज्ञा निवर्तयतु राघवम् ।

न शक्ष्यामि विना राम मुहूर्तम् अपि जीवितुम् ॥२-५९-२२॥


अथवा अपि महा बाहुर् गतः दूरम् भविष्यति ।

माम् एव रथम् आरोप्य शीघ्रम् रामाय दर्शय ॥२-५९-२३॥


वृत्त दम्ष्ट्रः महा इष्वासः क्व असौ लक्ष्मण पूर्वजः ।

यदि जीवामि साध्व् एनम् पश्येयम् सह सीतया ॥२-५९-२४॥


लोहित अक्षम् महा बाहुम् आमुक्त मणि कुण्डलम् ।

रामम् यदि न पश्यामि गमिष्यामि यम क्षयम् ॥२-५९-२५॥


अतः नु किम् दुह्खतरम् यो अहम् इक्ष्वाकु नन्दनम् ।

इमाम् अवस्थाम् आपन्नो न इह पश्यामि राघवम् ॥२-५९-२६॥


हा राम राम अनुज हा हा वैदेहि तपस्विनी ।

न माम् जानीत दुह्खेन म्रियमाणम् अनाथवत् ॥२-५९-२७॥


स तेन राजा दुःखेन भृशमर्पितचेतनः ।

अवगाढः सुदुष्पारम् शोकसागमब्रवीत् ॥२-५९-२८॥


रामशोकमहाभोगः सीताविरहपारगः ।

श्वसितोर्मिमहावर्तो बाष्पफेनजलाविलः ॥२-५९-२९॥

बाहुविक्षेपमीनौघो विक्रन्दितमहास्वनः ।

प्रकीर्णकेशशैवालः कैकेयीबडबामुखः ॥२-५९-३०॥

ममाश्रुवेगप्रभवः कुब्जावाक्यमहाग्रहः ।

वरवेलो नृशम्साया रामप्रव्राजनायतः ॥२-५९-३१॥

यस्मिन् बत निमग्नोऽहम् कौसल्ये राघवम् विना ।

दुस्तरः जीवता देवि मया अयम् शोक सागरः ॥२-५९-३२॥


अशोभनम् यो अहम् इह अद्य राघवम् ।

दिदृक्षमाणो न लभे सलक्ष्मणम्इति इव राजा विलपन् महा यहाशःपपात तूर्णम् शयने स मूर्चितः ॥२-५९-३३॥


इति विलपति पार्थिवे प्रनष्टे ।

करुणतरम् द्विगुणम् च राम हेतोः ।

वचनम् अनुनिशम्य तस्य देवी ।

भयम् अगमत् पुनर् एव राम माता ॥२-५९-३४॥



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकोनषष्ठितमः सर्गः ॥२-५९॥


Popular Posts