महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 60 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 60 in Sanskrit Hindi English

   महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 60 

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 60


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षष्ठितमः सर्गः ॥२-६०॥


ततः भूत उपसृष्टा इव वेपमाना पुनः पुनः ।

धरण्याम् गत सत्त्वा इव कौसल्या सूतम् अब्रवीत् ॥२-६०-१॥


नय माम् यत्र काकुत्स्थः सीता यत्र च लक्ष्मणः ।

तान् विना क्षणम् अपि अत्र जीवितुम् न उत्सहे हि अहम् ॥२-६०-२॥


निवर्तय रथम् शीघ्रम् दण्डकान् नय माम् अपि ।

अथ तान् न अनुगच्चामि गमिष्यामि यम क्षयम् ॥२-६०-३॥


बाष्प वेगौपहतया स वाचा सज्जमानया ।

इदम् आश्वासयन् देवीम् सूतः प्रान्जलिर् अब्रवीत् ॥२-६०-४॥


त्यज शोकम् च मोहम् च सम्भ्रमम् दुह्खजम् तथा ।

व्यवधूय च सम्तापम् वने वत्स्यति राघवः ॥२-६०-५॥


लक्ष्मणः च अपि रामस्य पादौ परिचरन् वने ।

आराधयति धर्मज्ञः पर लोकम् जित इन्द्रियः ॥२-६०-६॥


विजने अपि वने सीता वासम् प्राप्य गृहेष्व् इव ।

विस्रम्भम् लभते अभीता रामे सम्न्यस्त मानसा ॥२-६०-७॥


न अस्या दैन्यम् कृतम् किम्चित् सुसूक्ष्मम् अपि लक्षये ।

उचिता इव प्रवासानाम् वैदेही प्रतिभाति मा ॥२-६०-८॥


नगर उपवनम् गत्वा यथा स्म रमते पुरा ।

तथैव रमते सीता निर्जनेषु वनेष्व् अपि ॥२-६०-९॥


बाला इव रमते सीता बाल चन्द्र निभ आनना ।

रामा रामे हि अदीन आत्मा विजने अपि वने सती ॥२-६०-१०॥


तत् गतम् हृदयम् हि अस्याः तत् अधीनम् च जीवितम् ।

अयोध्या अपि भवेत् तस्या राम हीना तथा वनम् ॥२-६०-११॥


परि पृच्चति वैदेही ग्रामामः च नगराणि च ।

गतिम् दृष्ट्वा नदीनाम् च पादपान् विविधान् अपि ॥२-६०-१२॥

रामम् हि लक्ष्मनम् वापि पृष्ट्वा जानाति जानती ।

अयोध्याक्रोशमात्रे तु विहारमिव सम्श्रिता ॥२-६०-१३॥


इदमेव स्मराम्यस्याः सहसैवोपजल्पितम् ।

कैकेयीसम्श्रितम् वाक्यम् नेदानीम् प्रतिभाति माम् ॥२-६०-१४॥


ध्वम्सयित्वा तु तद्वाक्यम् प्रमादात्पर्युपस्थितम् ।

ह्लदनम् वचनम् सूतो देव्या मधुरमब्रवीत् ॥२-६०-१५॥


अध्वना वात वेगेन सम्भ्रमेण आतपेन च ।

न हि गच्चति वैदेह्याः चन्द्र अम्शु सदृशी प्रभा ॥२-६०-१६॥


सदृशम् शत पत्रस्य पूर्ण चन्द्र उपम प्रभम् ।

वदनम् तत् वदान्याया वैदेह्या न विकम्पते ॥२-६०-१७॥


अलक्त रस रक्त अभाव् अलक्त रस वर्जितौ ।

अद्य अपि चरणौ तस्याः पद्म कोश सम प्रभौ ॥२-६०-१८॥


नूपुर उद्घुष्ट हेला इव खेलम् गच्चति भामिनी ।

इदानीम् अपि वैदेही तत् रागा न्यस्त भूषणा ॥२-६०-१९॥


गजम् वा वीक्ष्य सिम्हम् वा व्याघ्रम् वा वनम् आश्रिता ।

न आहारयति सम्त्रासम् बाहू रामस्य सम्श्रिता ॥२-६०-२०॥


न शोच्याः ते न च आत्मा ते शोच्यो न अपि जन अधिपः ।

इदम् हि चरितम् लोके प्रतिष्ठास्यति शाश्वतम् ॥२-६०-२१॥


विधूय शोकम् परिहृष्ट मानसा ।

महर्षि याते पथि सुव्यवस्थिताः ।

वने रता वन्य फल अशनाः पितुः ।

शुभाम् प्रतिज्ञाम् परिपालयन्ति ते ॥२-६०-२२॥


तथा अपि सूतेन सुयुक्त वादिना ।

निवार्यमाणा सुत शोक कर्शिता ।

न चैव देवी विरराम कूजितात् ।

प्रिय इति पुत्र इति च राघव इति च ॥२-६०-२३॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे षष्ठितमः सर्गः ॥२-६०॥



Popular Posts