महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 62 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 62 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 62 

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 62


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्विषष्ठितमः सर्गः ॥२-६२॥

एवम् तु क्रुद्धया राजा राम मात्रा सशोकया ।
श्रावितः परुषम् वाक्यम् चिन्तयाम् आस दुह्खितः ॥२-६२-१॥

चिन्तयित्वा स च नृपो मुमोह व्याकुलेन्द्रियः ।
अथ दीर्घेण कालेन सम्ज्ञामाप परतपः ॥२-६२-२॥

स सम्ज्ञाअमुपलब्यैव दीर्घमुष्णम् च निःससन् ।
कौसल्याम् पार्श्वतो दृष्ट्वा ततश्चिन्तामुपागमत् ॥२-६२-३॥

तस्य चिन्तयमानस्य प्रत्यभात् कर्म दुष्कृतम् ।
यद् अनेन कृतम् पूर्वम् अज्ञानात् शब्द वेधिना ॥२-६२-४॥

अमनाः तेन शोकेन राम शोकेन च प्रभुः ।
द्वाभ्यामपि महाराजः शोकाब्यामभितप्यतो ॥२-६२-५॥

दह्यमानः तु शोकाभ्याम् कौसल्याम् आह भू पतिः ।
वेपमानोऽञ्जलिम् कृत्वा प्रसादर्तमवाङ्मुखः ॥२-६२-६॥

प्रसादये त्वाम् कौसल्ये रचितः अयम् मया अन्जलिः ।
वत्सला च आनृशम्सा च त्वम् हि नित्यम् परेष्व् अपि ॥२-६२-७॥

भर्ता तु खलु नारीणाम् गुणवान् निर्गुणो अपि वा ।
धर्मम् विमृशमानानाम् प्रत्यक्षम् देवि दैवतम् ॥२-६२-८॥

सा त्वम् धर्म परा नित्यम् दृष्ट लोक पर अवर ।
न अर्हसे विप्रियम् वक्तुम् दुह्खिता अपि सुदुह्खितम् ॥२-६२-९॥

तत् वाक्यम् करुणम् राज्ञः श्रुत्वा दीनस्य भाषितम् ।
कौसल्या व्यसृजद् बाष्पम् प्रणाली इव नव उदकम् ॥२-६२-१०॥

स मूद्र्ह्नि बद्ध्वा रुदती राज्ञः पद्मम् इव अन्जलिम् ।
सम्भ्रमात् अब्रवीत् त्रस्ता त्वरमाण अक्षरम् वचः ॥२-६२-११॥

प्रसीद शिरसा याचे भूमौ निततिता अस्मि ते ।
याचिता अस्मि हता देव हन्तव्या अहम् न हि त्वया ॥२-६२-१२॥

न एषा हि सा स्त्री भवति श्लाघनीयेन धीमता ।
उभयोः लोकयोः वीर पत्या या सम्प्रसाद्यते ॥२-६२-१३॥

जानामि धर्मम् धर्मज्ञ त्वाम् जाने सत्यवादिनम् ।
पुत्र शोक आर्तया तत् तु मया किम् अपि भाषितम् ॥२-६२-१४॥

शोको नाशयते धैर्यम् शोको नाशयते श्रुतम् ।
शोको नाशयते सर्वम् न अस्ति शोक समः रिपुः ॥२-६२-१५॥

शक्यम् आपतितः सोढुम् प्रहरः रिपु हस्ततः ।
सोढुम् आपतितः शोकः सुसूक्ष्मः अपि न शक्यते ॥२-६२-१६॥

दर्मज्ञाः श्रुतिमन्तोऽपि चिन्नधर्मार्थसम्शयाः ।
यतयो वीर मुह्यन्ति शोकसम्मूढचेतसः ॥२-६२-१७॥

वन वासाय रामस्य पन्च रात्रः अद्य गण्यते ।
यः शोक हत हर्षायाः पन्च वर्ष उपमः मम ॥२-६२-१८॥

तम् हि चिन्तयमानायाः शोको अयम् हृदि वर्धते ।
अदीनाम् इव वेगेन समुद्र सलिलम् महत् ॥२-६२-१९॥

एवम् हि कथयन्त्याः तु कौसल्यायाः शुभम् वचः ।
मन्द रश्मिर् अभूत् सुर्यो रजनी च अभ्यवर्तत ॥२-६२-२०॥

तथ प्रह्लादितः वाक्यैः देव्या कौसल्यया नृपः ।
शोकेन च समाक्रान्तः निद्राया वशम् एयिवान् ॥२-६२-२१॥



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे द्विषष्ठितमः सर्गः ॥२-६२॥

Popular Posts