महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 63 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 63 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 63 

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 63


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रिषष्ठितमः सर्गः ॥२-६३॥


प्रतिबुद्धो मुहुर् तेन शोक उपहत चेतनः ।

अथ राजा दशरथः स चिन्ताम् अभ्यपद्यत ॥२-६३-१॥


राम लक्ष्मणयोः चैव विवासात् वासव उपमम् ।

आविवेश उपसर्गः तम् तमः सूर्यम् इव आसुरम् ॥२-६३-२॥


सभार्ये निर्गते रामे कौसल्याम् कोसलेश्वरः ।

विवक्षुरसितापाङ्गाम् स्मृवा दुष्कृतमात्मनः ॥२-६३-३॥


स राजा रजनीम् षष्ठीम् रामे प्रव्रजिते वनम् ।

अर्ध रात्रे दशरथः सम्स्मरन् दुष्कृतम् कृतम् ॥२-६३-४॥


स राजा पुत्रशोकार्तः स्मरन् दुष्कृतमात्मनः ।

कौसल्याम् पुत्र शोक आर्ताम् इदम् वचनम् अब्रवीत् ॥२-६३-५॥


यद् आचरति कल्याणि शुभम् वा यदि वा अशुभम् ।

तत् एव लभते भद्रे कर्ता कर्मजम् आत्मनः ॥२-६३-६॥


गुरु लाघवम् अर्थानाम् आरम्भे कर्मणाम् फलम् ।

दोषम् वा यो न जानाति स बालैति ह उच्यते ॥२-६३-७॥


कश्चित् आम्र वणम् चित्त्वा पलाशामः च निषिन्चति ।

पुष्पम् दृष्ट्वा फले गृध्नुः स शोचति फल आगमे ॥२-६३-८॥


अविज्ञाय फलम् यो हि कर्म त्वेवानुधावति ।

स शोचेत्फलवेLआयाम् यथा किम्शुकसेचकः ॥२-६३-९॥


सो अहम् आम्र वणम् चित्त्वा पलाशामः च न्यषेचयम् ।

रामम् फल आगमे त्यक्त्वा पश्चात् शोचामि दुर्मतिः ॥२-६३-१०॥


लब्ध शब्देन कौसल्ये कुमारेण धनुष्मता ।

कुमारः शब्द वेधी इति मया पापम् इदम् कृतम् ॥२-६३-११॥


तत् इदम् मे अनुसम्प्राप्तम् देवि दुह्खम् स्वयम् कृतम् ।

सम्मोहात् इह बालेन यथा स्यात् भक्षितम् विषम् ॥२-६३-१२॥


यथान्यः पुरुषः कश्चित्पलाशैर्मोओहितो भवेत् ।

एवम् मम अपि अविज्ञातम् शब्द वेध्यमयम् फलम् ॥२-६३-१३॥


देव्य् अनूढा त्वम् अभवो युव राजो भवाम्य् अहम् ।

ततः प्रावृड् अनुप्राप्ता मद काम विवर्धिनी ॥२-६३-१४॥


उपास्यहि रसान् भौमाम्स् तप्त्वा च जगद् अम्शुभिः ।

परेत आचरिताम् भीमाम् रविर् आविशते दिशम् ॥२-६३-१५॥


उष्णम् अन्तर् दधे सद्यः स्निग्धा ददृशिरे घनाः ।

ततः जहृषिरे सर्वे भेक सारन्ग बर्हिणः ॥२-६३-१६॥


क्लिन्नपक्षोत्तराः स्नाताः कृच्च्रादिव वतत्रिणः ।

वृष्टिवातावधूताग्रान् पादपानभिपेदिरे ॥२-६३-१७॥


पतितेन अम्भसा चन्नः पतमानेन च असकृत् ।

आबभौ मत्त सारन्गः तोय राशिर् इव अचलः ॥२-६३-१८॥


पाण्डुरारुणवर्णानि स्रोओताम्सि विमलान्यपि ।

सुस्रुवुर्गिरिधातुभ्यः सभस्मानि भुजङ्गवत् ॥२-६३-१९॥


आकुलारुणतोयानि स्रोओताम्सि विमलान्यपि ।

उन्मार्गजलवाहीनि बभूवुर्जलदागमे ॥२-६३-२०॥


तस्मिन्न् अतिसुखे काले धनुष्मान् इषुमान् रथी ।

व्यायाम कृत सम्कल्पः सरयूम् अन्वगाम् नदीम् ॥२-६३-२१॥


निपाने महिषम् रात्रौ गजम् वा अभ्यागतम् नदीम् ।

अन्यम् वा श्वा पदम् कम्चिज् जिघाम्सुर् अजित इन्द्रियः ॥२-६३-२२॥

तस्मिम्स्तत्राहमेकान्ते रात्रौ विवृतकार्मुकः ।


तत्राहम् सम्वृतम् वन्यम् हतवाम्स्तीरमागतम् ॥२-६३-२३॥

अन्यम् चापि मृगम् हिम्स्रम् शब्दम् श्रुत्वाभु पागतम् ।


अथ अन्ध कारे तु अश्रौषम् जले कुम्भस्य पर्यतः ॥२-६३-२४॥

अचक्षुर् विषये घोषम् वारणस्य इव नर्दतः ।


ततः अहम् शरम् उद्धृत्य दीप्तम् आशी विष उपमम् ॥२-६३-२५॥

शब्दम् प्रति गजप्रेप्सुरभिलक्ष्य त्वपातयम् ।


अमुन्चम् निशितम् बाणम् अहम् आशी विष उपमम् ॥२-६३-२६॥

तत्र वाग् उषसि व्यक्ता प्रादुर् आसीद् वन ओकसः ।

हा हा इति पततः तोये बाणाभिहतमर्मणः ॥२-६३-२७॥


तस्मिन्निपतिते बाणे वागभूत्तत्र मानुषी ।

कथम् अस्मद् विधे शस्त्रम् निपतेत् तु तपस्विनि ॥२-६३-२८॥


प्रविविक्ताम् नदीम् रात्राव् उदाहारः अहम् आगतः ।

इषुणा अभिहतः केन कस्य वा किम् कृतम् मया ॥२-६३-२९॥


ऋषेर् हि न्यस्त दण्डस्य वने वन्येन जीवतः ।

कथम् नु शस्त्रेण वधो मद् विधस्य विधीयते ॥२-६३-३०॥


जटा भार धरस्य एव वल्कल अजिन वाससः ।

को वधेन मम अर्थी स्यात् किम् वा अस्य अपकृतम् मया ॥२-६३-३१॥


एवम् निष्फलम् आरब्धम् केवल अनर्थ सम्हितम् ।

न कश्चित् साधु मन्येत यथैव गुरु तल्पगम् ॥२-६३-३२॥


नहम् तथा अनुशोचामि जीवित क्षयम् आत्मनः ।

मातरम् पितरम् च उभाव् अनुशोचामि मद् विधे ॥२-६३-३३॥


तत् एतान् मिथुनम् वृद्धम् चिर कालभृतम् मया ।

मयि पन्चत्वम् आपन्ने काम् वृत्तिम् वर्तयिष्यति ॥२-६३-३४॥


वृद्धौ च माता पितराव् अहम् च एक इषुणा हतः ।

केन स्म निहताः सर्वे सुबालेन अकृत आत्मना ॥२-६३-३५॥


तम् गिरम् करुणाम् श्रुत्वा मम धर्म अनुकान्क्षिणः ।

कराभ्याम् सशरम् चापम् व्यथितस्य अपतत् भुवि ॥२-६३-३६॥


तस्याहम् करुणम् श्रुत्वा निशि लालपतो बहु ।

सम्भ्रानतः शोकवेगेन भृशमास विचेतनः ॥२-६३-३७॥


तम् देशम् अहम् आगम्य दीन सत्त्वः सुदुर्मनाः ।

अपश्यम् इषुणा तीरे सरय्वाः तापसम् हतम् ॥२-६३-३८॥

अवकीर्णजटाभारम् प्रविद्धकलशोदकम् ।

पासुशोणितदिग्धाङ्गम् शयानम् शल्यपीडितम् ॥२-६३-३९॥


स माम् उद्वीक्ष्य नेत्राभ्याम् त्रस्तम् अस्वस्थ चेतसम् ।

इति उवाच वचः क्रूरम् दिधक्षन्न् इव तेजसा ॥२-६३-४०॥


किम् तव अपकृतम् राजन् वने निवसता मया ।

जिहीर्षिउर् अम्भो गुर्व् अर्थम् यद् अहम् ताडितः त्वया ॥२-६३-४१॥


एकेन खलु बाणेन मर्मणि अभिहते मयि ।

द्वाव् अन्धौ निहतौ वृद्धौ माता जनयिता च मे ॥२-६३-४२॥


तौ नूनम् दुर्बलाव् अन्धौ मत् प्रतीक्षौ पिपासितौ ।

चिरम् आशा कृताम् तृष्णाम् कष्टाम् सम्धारयिष्यतः ॥२-६३-४३॥


न नूनम् तपसो वा अस्ति फल योगः श्रुतस्य वा ।

पिता यन् माम् न जानाति शयानम् पतितम् भुवि ॥२-६३-४४॥


जानन्न् अपि च किम् कुर्यात् अशक्तिर् अपरिक्रमः ।

चिद्यमानम् इव अशक्तः त्रातुम् अन्यो नगो नगम् ॥२-६३-४५॥


पितुस् त्वम् एव मे गत्वा शीघ्रम् आचक्ष्व राघव ।

न त्वाम् अनुदहेत् क्रुद्धो वनम् वह्निर् इव एधितः ॥२-६३-४६॥


इयम् एक पदी राजन् यतः मे पितुर् आश्रमः ।

तम् प्रसादय गत्वा त्वम् न त्वाम् स कुपितः शपेत् ॥२-६३-४७॥


विशल्यम् कुरु माम् राजन् मर्म मे निशितः शरः ।

रुणद्धि मृदु स उत्सेधम् तीरम् अम्बु रयो यथा ॥२-६३-४८॥


सशल्यः क्लिश्यते प्राणैर्विशल्यो विनशिष्यति ।

इति मामविशच्चिन्ता तस्य शल्यापकर्षणे ॥२-६३-४९॥


दुःखितस्य च दीनस्य मम शोकातुरस्य च ।

लक्ष्यामास हृदये चिन्ताम् मुनिसुत स्तदा ॥२-६३-५०॥


ताम्यमानः स माम् दुःखादुवाच परमार्तवत् ।

सीदमानो विवृत्ताङ्गो वेष्टमानो गतः क्षयम् ॥२-६३-५१॥


सम्स्तभ्य धैर्येण स्थिरचित्तो भवाम्यहम् ।

ब्रह्महत्याकृतम् पापम् हृदयादपनीयताम् ॥२-६३-५२॥


न द्विजातिर् अहम् राजन् मा भूत् ते मनसो व्यथा ।

शूद्रायाम् अस्मि वैश्येन जातः जन पद अधिप ॥२-६३-५३॥


इति इव वदतः कृच्च्रात् बाण अभिहत मर्मणः ।

विघूर्णतो विचेष्टस्य वेपमाचस्य भूतले ॥२-६३-५४॥

तस्य तु आनम्यमानस्य तम् बाणम् अहम् उद्धरम् ।

तस्य त्वानम्यमानस्य तम् बाणामहमुद्धरम् ॥२-६३-५५॥


जल आर्द्र गात्रम् तु विलप्य कृच्चान् ।

मर्म व्रणम् सम्ततम् उच्चसन्तम् ।

ततः सरय्वाम् तम् अहम् शयानम् ।

समीक्ष्य भद्रे सुभृशम् विषण्णः ॥२-६३-५६॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे त्रिषष्ठितमः सर्गः ॥२-६३॥

Popular Posts