महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 64 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 64 in Sanskrit Hindi English

 महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 64 

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 64


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुःषष्ठितमः सर्गः ॥२-६४॥


वधमप्रतिरूपम् तु महर्षेस्तस्य राघवः ।

विलपन्ने व धर्मात्मा कौसल्याम् पुन रब्रवीत् ॥२-६४-१॥


तत् अज्ञानान् महत् पापम् कृत्वा सम्कुलित इन्द्रियः ।

एकः तु अचिन्तयम् बुद्ध्या कथम् नु सुकृतम् भवेत् ॥२-६४-२॥


ततः तम् घटम् आदय पूर्णम् परम वारिणा ।

आश्रमम् तम् अहम् प्राप्य यथा आख्यात पथम् गतः ॥२-६४-३॥


तत्र अहम् दुर्बलाव् अन्धौ वृद्धाव् अपरिणायकौ ।

अपश्यम् तस्य पितरौ लून पक्षाव् इव द्विजौ ॥२-६४-४॥

तन् निमित्ताभिर् आसीनौ कथाभिर् अपरिक्रमौ ।

ताम् आशाम् मत् कृते हीनाव् उदासीनाव् अनाथवत् ॥२-६४-५॥


शोकोपहतचित्तश्च भयसम्त्रस्तचेतनः ।

तच्चाश्रमपदम् गत्वा भूयः शोकमहम् गतः ॥२-६४-६॥


पद शब्दम् तु मे श्रुत्वा मुनिर् वाक्यम् अभाषत ।

किम् चिरायसि मे पुत्र पानीयम् क्षिप्रम् आनय ॥२-६४-७॥


यन् निमित्तम् इदम् तात सलिले क्रीडितम् त्वया ।

उत्कण्ठिता ते माता इयम् प्रविश क्षिप्रम् आश्रमम् ॥२-६४-८॥


यद् व्यलीकम् कृतम् पुत्र मात्रा ते यदि वा मया ।

न तन् मनसि कर्तव्यम् त्वया तात तपस्विना ॥२-६४-९॥


त्वम् गतिस् तु अगतीनाम् च चक्षुस् त्वम् हीन चक्षुषाम् ।

समासक्ताः त्वयि प्राणाः किम्चिन् नौ न अभिभाषसे ॥२-६४-१०॥


मुनिम् अव्यक्तया वाचा तम् अहम् सज्जमानया ।

हीन व्यन्जनया प्रेक्ष्य भीतः भीतैव अब्रुवम् ॥२-६४-११॥


मनसः कर्म चेष्टाभिर् अभिसम्स्तभ्य वाग् बलम् ।

आचचक्षे तु अहम् तस्मै पुत्र व्यसनजम् भयम् ॥२-६४-१२॥


क्षत्रियो अहम् दशरथो न अहम् पुत्रः महात्मनः ।

सज्जन अवमतम् दुह्खम् इदम् प्राप्तम् स्व कर्मजम् ॥२-६४-१३॥


भगवमः च अपहस्तः अहम् सरयू तीरम् आगतः ।

जिघाम्सुः श्वा पदम् किम्चिन् निपाने वा आगतम् गजम् ॥२-६४-१४॥


ततः श्रुतः मया शब्दो जले कुम्भस्य पूर्यतः ।

द्विपो अयम् इति मत्वा हि बाणेन अभिहतः मया ॥२-६४-१५॥


गत्वा नद्याः ततः तीरम् अपश्यम् इषुणा हृदि ।

विनिर्भिन्नम् गत प्राणम् शयानम् भुवि तापसम् ॥२-६४-१६॥


भगवन् शब्दम् आलक्ष्य मया गज जिघाम्सुना ।

विसृष्टः अम्भसि नाराचः तेन ते निहतः सुतः ॥२-६४-१७॥


ततस्तस्यैव वचनादुपेत्य परितप्यतः ।

स मया सहसा बण उद्धृतो मर्मतस्तदा ॥२-६४-१८॥


स च उद्धृतेन बाणेन तत्र एव स्वर्गम् आस्थितः ।

भगवन्ताव् उभौ शोचन्न् अन्धाव् इति विलप्य च ॥२-६४-१९॥


अज्ञानात् भवतः पुत्रः सहसा अभिहतः मया ।

शेषम् एवम् गते यत् स्यात् तत् प्रसीदतु मे मुनिः ॥२-६४-२०॥


स तत् श्रुत्वा वचः क्रूरम् निह्श्वसन् शोक कर्शितः ।

नाशकत्तीव्रमायासमकर्तुम् भगवानृषिः ॥२-६४-२१॥


सबाष्पपूर्णवदनो निःश्वसन् शोककर्शितः ।

माम् उवाच महा तेजाः कृत अन्जलिम् उपस्थितम् ॥२-६४-२२॥


यद्य् एतत् अशुभम् कर्म न स्म मे कथयेः स्वयम् ।

फलेन् मूर्धा स्म ते राजन् सद्यः शत सहस्रधा ॥२-६४-२३॥


क्षत्रियेण वधो राजन् वानप्रस्थे विशेषतः ।

ज्ञान पूर्वम् कृतः स्थानाच् च्यावयेद् अपि वज्रिणम् ॥२-६४-२४॥


सप्तधा तु फलेन्मूर्धा मुनौ तपसि तिष्ठति ।

ज्ञानाद्विसृजतः शस्त्रम् तादृशे ब्रह्मचारिणि ॥२-६४-२५॥


अज्ञानाद्द् हि कृतम् यस्मात् इदम् तेन एव जीवसि ।

अपि हि अद्य कुलम् नस्यात् राघवाणाम् कुतः भवान् ॥२-६४-२६॥


नय नौ नृप तम् देशम् इति माम् च अभ्यभाषत ।

अद्य तम् द्रष्टुम् इच्चावः पुत्रम् पश्चिम दर्शनम् ॥२-६४-२७॥

रुधिरेण अवसित अन्गम् प्रकीर्ण अजिन वाससम् ।

शयानम् भुवि निह्सम्ज्ञम् धर्म राज वशम् गतम् ॥२-६४-२८॥


अथ अहम् एकः तम् देशम् नीत्वा तौ भृश दुह्खितौ ।

अस्पर्शयम् अहम् पुत्रम् तम् मुनिम् सह भार्यया ॥२-६४-२९॥


तौ पुत्रम् आत्मनः स्पृष्ट्वा तम् आसाद्य तपस्विनौ ।

निपेततुः शरीरे अस्य पिता च अस्य इदम् अब्रवीत् ॥२-६४-३०॥


न न्व् अहम् ते प्रियः पुत्र मातरम् पश्य धार्मिक ।

किम् नु न आलिन्गसे पुत्र सुकुमार वचो वद ॥२-६४-३१॥


न त्वहम् ते प्रियः पुत्र मातरम् पस्य धार्मिक ।

किम् नु नालिङ्गसे पुत्र सुकुमार वचो वद ॥२-६४-३२॥


कस्य वा अपर रात्रे अहम् श्रोष्यामि हृदयम् गमम् ।

अधीयानस्य मधुरम् शास्त्रम् वा अन्यद् विशेषतः ॥२-६४-३३॥


को माम् सम्ध्याम् उपास्य एव स्नात्वा हुत हुत अशनः ।

श्लाघयिष्यति उपासीनः पुत्र शोक भय अर्दितम् ॥२-६४-३४॥


कन्द मूल फलम् हृत्वा को माम् प्रियम् इव अतिथिम् ।

भोजयिष्यति अकर्मण्यम् अप्रग्रहम् अनायकम् ॥२-६४-३५॥


इमाम् अन्धाम् च वृद्धाम् च मातरम् ते तपस्विनीम् ।

कथम् पुत्र भरिष्यामि कृपणाम् पुत्र गर्धिनीम् ॥२-६४-३६॥


तिष्ठ मा मा गमः पुत्र यमस्य सदनम् प्रति ।

श्वो मया सह गन्ता असि जनन्या च समेधितः ॥२-६४-३७॥


उभाव् अपि च शोक आर्ताव् अनाथौ कृपणौ वने ।

क्षिप्रम् एव गमिष्यावः त्वया हीनौ यम क्षयम् ॥२-६४-३८॥


ततः वैवस्वतम् दृष्ट्वा तम् प्रवक्ष्यामि भारतीम् ।

क्षमताम् धर्म राजो मे बिभृयात् पितराव् अयम् ॥२-६४-३९॥


दातुमर्हति धर्मात्मा लोकपालो महायशाः ।

ईदृषस्य ममाक्षय्या मेकामभयदक्षिणाम् ॥२-६४-४०॥


अपापो असि यथा पुत्र निहतः पाप कर्मणा ।

तेन सत्येन गच्च आशु ये लोकाः शस्त्र योधिनाम् ॥२-६४-४१॥


यान्ति शूरा गतिम् याम् च सम्ग्रामेष्व् अनिवर्तिनः ।

हताः तु अभिमुखाः पुत्र गतिम् ताम् परमाम् व्रज ॥२-६४-४२॥


याम् गतिम् सगरः शैब्यो दिलीपो जनमेजयः ।

नहुषो धुन्धुमारः च प्राप्ताः ताम् गच्च पुत्रक ॥२-६४-४३॥


या गतिः सर्व साधूनाम् स्वाध्यायात् पतसः च या ।

भूमिदस्य आहित अग्नेः चएक पत्नी व्रतस्य च ॥२-६४-४४॥

गो सहस्र प्रदातृऋणाम् या या गुरुभृताम् अपि ।

देह न्यास कृताम् या च ताम् गतिम् गच्च पुत्रक ॥२-६४-४५॥


न हि तु अस्मिन् कुले जातः गच्चति अकुशलाम् गतिम् ।

स तु यास्यति येन त्वम् निहतो मम बान्धवः ॥२-६४-४६॥


एवम् स कृपणम् तत्र पर्यदेवयत असकृत् ।

ततः अस्मै कर्तुम् उदकम् प्रवृत्तः सह भार्यया ॥२-६४-४७॥


स तु दिव्येन रूपेण मुनि पुत्रः स्व कर्मभिः ।

स्वर्गमाध्यारुहत् ख्षिप्रम् शक्रेण सह खर्मवित् ॥२-६४-४८॥


आबभाषे च वृद्धौ तौ सह शक्रेण तापसः ।

आश्वास्य च मुहूर्तम् तु पितरौ वाक्यम् अब्रवीत् ॥२-६४-४९॥


स्थानम् अस्मि महत् प्राप्तः भवतोह् परिचारणात् ।

भवन्ताव् अपि च क्षिप्रम् मम मूलम् उपैष्यतः ॥२-६४-५०॥


एवम् उक्त्वा तु दिव्येन विमानेन वपुष्मता ।

आरुरोह दिवम् क्षिप्रम् मुनि पुत्रः जित इन्द्रियः ॥२-६४-५१॥


स कृत्वा तु उदकम् तूर्णम् तापसः सह भार्यया ।

माम् उवाच महा तेजाः कृत अन्जलिम् उपस्थितम् ॥२-६४-५२॥


अद्य एव जहि माम् राजन् मरणे न अस्ति मे व्यथा ।

यत् शरेण एक पुत्रम् माम् त्वम् अकार्षीर् अपुत्रकम् ॥२-६४-५३॥


त्वया तु यद् अविज्ञानान् निहतः मे सुतः शुचिः ।

तेन त्वाम् अभिशप्स्यामि सुदुह्खम् अतिदारुणम् ॥२-६४-५४॥


पुत्र व्यसनजम् दुह्खम् यद् एतन् मम साम्प्रतम् ।

एवम् त्वम् पुत्र शोकेन राजन् कालम् करिष्यसि ॥२-६४-५५॥


अज्ञानात्तु हतो यस्मात् क्षत्रियेण त्वया मुनिः ।

तस्मात्त्वाम् नाविशत्याशु ब्रह्महत्या नराधिप ॥२-६४-५६॥


त्वामप्येतादृशो भावः क्षिप्रमेव गमिष्यति ।

जीवितान्तकरो घोरो दातारमिव दक्षिणा ॥२-६४-५७॥


एवम् शापम् मयि न्यस्य विलप्य करुणम् बहु ।

चितामारोप्य देहम् तन्मिथुनम् स्वर्गमभ्ययात् ॥२-६४-५८॥


तदेतच्चिन्तयानेन स्मऋतम् पापम् मया स्वयम् ।

तदा बाल्यात्कृतम् देवि शब्दवेध्यनुकर्षिणा ॥२-६४-५९॥


तस्यायम् कर्मणो देवि विपाकः समुपस्थितः ।

अपथ्यैः सह सम्भुक्ते व्याधिरन्नरसे यथा ॥२-६४-६०॥


तस्मान् माम् आगतम् भद्रे तस्य उदारस्य तत् वचः ।

यद् अहम् पुत्र शोकेन सम्त्यक्ष्याम्य् अद्य जीवितम् ॥२-६४-६१॥


चक्षुर्भ्याम् त्वाम् न पश्यामि कौसल्ये साधु माम्स्फृश ।

इत्युक्त्वा स रुदम्स्त्रस्तो भार्यामाह च भूमिपः ॥२-६४-६२॥


एतन्मे सदृशम् देवि यन्मया राघवे कृतम् ।

सदृशम् तत्तु तस्यैव यदनेन कृतम् मयि ॥२-६४-६३॥


दुर्वृत्तमपि कः पुत्रम् त्यजेद्भुवि विचक्षणः ।

कश्च प्रव्राज्यमानो वा नासूयेत्पितरम् सुतः ॥२-६४-६४॥


यदि माम् सम्स्पृशेद् रामः सकृदद्य लभेत वा ।

यमक्षयमनुप्राप्ता द्रक्ष्यन्ति न हि मानवाः ॥२-६४-६५॥


चक्षुषा त्वाम् न पश्यामि स्मृतिर् मम विलुप्यते ।

दूता वैवस्वतस्य एते कौसल्ये त्वरयन्ति माम् ॥२-६४-६६॥


अतः तु किम् दुह्खतरम् यद् अहम् जीवित क्षये ।

न हि पश्यामि धर्मज्ञम् रामम् सत्य पराक्यमम् ॥२-६४-६७॥


तस्यादर्शनजः शोकः सुतस्याप्रतिकर्मणः ।

उच्चोषयति मे प्राणान्वारि स्तोकमिवातवः ॥२-६४-६८॥


न ते मनुष्या देवाः ते ये चारु शुभ कुण्डलम् ।

मुखम् द्रक्ष्यन्ति रामस्य वर्षे पन्च दशे पुनः ॥२-६४-६९॥


पद्म पत्र ईक्षणम् सुभ्रु सुदम्ष्ट्रम् चारु नासिकम् ।

धन्या द्रक्ष्यन्ति रामस्य तारा अधिप निभम् मुखम् ॥२-६४-७०॥


सदृशम् शारदस्य इन्दोह् फुल्लस्य कमलस्य च ।

सुगन्धि मम नाथस्य धन्या द्रक्ष्यन्ति तन् मुखम् ॥२-६४-७१॥


निवृत्त वन वासम् तम् अयोध्याम् पुनर् आगतम् ।

द्रक्ष्यन्ति सुखिनो रामम् शुक्रम् मार्ग गतम् यथा ॥२-६४-७२॥


कौसल्ये चित्त मोहेन हृदयम् सीदतीव मे ।

वेदये न च समुक्तान् शब्दस्पर्शरसानहम् ॥२-६४-७३॥


चित्तनाशाद्विपद्यन्ते सर्वाण्येवेन्द्रियाणि मे ।

क्षिणस्नेहस्य दीपस्य सम्सक्ता रश्मयो यथा ॥२-६४-७४॥


अयम् आत्म भवः शोको माम् अनाथम् अचेतनम् ।

सम्सादयति वेगेन यथा कूलम् नदी रयः ॥२-६४-७५॥


हा राघव महा बाहो हा मम आयास नाशन ।

हा पितृप्रिय मे नाथ हाद्य क्वासि गतः सुत ॥२-६४-७६॥


हा कौसल्ये नशिष्यामि हा सुमित्रे तपस्विनि ।

हा नृशम्से ममामित्रे कैकेयि कुलपाम्सनि ॥२-६४-७७॥


इति रामस्य मातुश्च सुमित्रायाश्च सन्निधौ ।

राजा दशरथः शोचन् जीवित अन्तम् उपागमत् ॥२-६४-७८॥


यथा तु दीनम् कथयन् नर अधिपः ।

प्रियस्य पुत्रस्य विवासन आतुरः ।

गते अर्ध रात्रे भृश दुह्ख पीडितः ।

तदा जहौ प्राणम् उदार दर्शनः ॥२-६४-७९॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे चतुःषष्ठितमः सर्गः ॥२-६४॥


Popular Posts