महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 65 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 65 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 65 

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 65


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चषष्ठितमः सर्गः ॥२-६५॥


अथ रात्र्याम् व्यतीतायाम् प्रातर् एव अपरे अहनि ।

वन्दिनः पर्युपातिष्ठम्स् तत् पार्थिव निवेशनम् ॥२-६५-१॥

सूताः परमसम्स्काराः मङ्गLआश्चोओत्तमश्रुताः ।

गायकाः स्तुतिशीलाश्च निगदन्तः पृथक् पृथक्॥२-६५-२॥


राजानम् स्तुताम् तेषामुदात्ताभिहिताशिषाम् ।

प्रासादाभोगविस्तीर्णः स्तुतिशब्दो ह्यवर्तत ॥२-६५-३॥


ततस्तु स्तुवताम् तेषाम् सूतानाम् पाणिवादकाः ।

अवदानान्युदाहृत्य पाणिवादा नवादयन् ॥२-६५-४॥


तेन शब्देन विहगाः प्रतिबुद्धा विसस्वनुः ।

शाखास्थाः पञ्जरस्थाश्च ये राजकुलगोचराः ॥२-६५-५॥


व्याहृताः पुण्य्शब्दाश्च वीणानाम् चापि निस्स्वनाः ।

आशीर्गेयम् च गाथानाम् पूरयामास वेश्म तत ॥२-६५-६॥


ततः शुचि समाचाराः पर्युपस्थान कोविदः ।

स्त्री वर्ष वर भूयिष्ठाउपतस्थुर् यथा पुरम् ॥२-६५-७॥


हरि चन्दन सम्पृक्तम् उदकम् कान्चनैः घटैः ।

आनिन्युः स्नान शिक्षा आज्ञा यथा कालम् यथा विधि ॥२-६५-८॥


मन्गल आलम्भनीयानि प्राशनीयान् उपस्करान् ।

उपनिन्युस् तथा अपि अन्याः कुमारी बहुलाः स्त्रियः ॥२-६५-९॥


सर्वलक्षणसम्पन्नम् सर्वम् विधिवदर्चितम् ।

सर्वम् सुगुणलक्स्मीवत्तद्भभूवाभिहारिकम् ॥२-६५-१०॥


ततः सूर्योदयम् यावत्सर्वम् परिसमुत्सुकम् ।

तस्थावनुपसम्प्राप्तम् किम् स्विदित्युपश् ॥२-६५-११॥


अथ याः कोसल इन्द्रस्य शयनम् प्रत्यनन्तराः ।

ताः स्त्रियः तु समागम्य भर्तारम् प्रत्यबोधयन् ॥२-६५-१२॥


तथाप्युचितवृत्तास्ता विनयेन नयेन च ।

न ह्यस्य शयनम् स्पृष्ट्वा किम् चिदप्युपलेभिरे ॥२-६५-१३॥


ताः स्त्रीयः स्वप्नशीलज्ञास्चेष्टासम्चलनादिषु ।

ता वेपथु परीताः च राज्ञः प्राणेषु शन्किताः ॥२-६५-१४॥

प्रतिस्रोतः तृण अग्राणाम् सदृशम् सम्चकम्पिरे ।


अथ सम्वेपमनानाम् स्त्रीणाम् दृष्ट्वा च पार्थिवम् ॥२-६५-१५॥

यत् तत् आशन्कितम् पापम् तस्य जज्ञे विनिश्चयः ।


कौसल्या च सुमित्रा च पुत्रशोकपराजिते ॥२-६५-१६॥

प्रसुप्ते न प्रबुध्येते यथा कालसमन्विते ।


निष्प्रभा च विवर्णा च सन्ना शोकेन सन्नता ॥२-६५-१७॥

न व्यराजत कौसल्या तारेव तिमिरावृता ।


कौसल्यानन्तरम् राज्ञः सुमित्रा तदन्तनरम् ॥२-६५-१८॥

न स्म विभ्राजते देवी शोकाश्रुलुलितानना ।


ते च दृष्ट्वा तथा सुप्ते शुभे देव्यौ च तम् नृपम् ॥२-६५-१९॥

सुप्तमे वोद्गतप्राणमन्तः पुरमन्यत ।


ततः प्रचुक्रुशुर् दीनाः सस्वरम् ता वर अन्गनाः ॥२-६५-२०॥

करेणवैव अरण्ये स्थान प्रच्युत यूथपाः ।


तासाम् आक्रन्द शब्देन सहसा उद्गत चेतने ॥२-६५-२१॥

कौसल्या च सुमित्राच त्यक्त निद्रे बभूवतुः ।


कौसल्या च सुमित्रा च दृष्ट्वा स्पृष्ट्वा च पार्थिवम् ॥२-६५-२२॥

हा नाथ इति परिक्रुश्य पेततुर् धरणी तले ।


सा कोसल इन्द्र दुहिता वेष्टमाना मही तले ॥२-६५-२३॥

न बभ्राज रजो ध्वस्ता तारा इव गगन च्युता ।


नृपे शान्तगुणे जाते कौसल्याम् पतिताम् भुवि ॥२-६५-२४॥

आपश्यम्स्ताः स्त्रियः सर्वा हताम् नागवधूमिव ।


ततः सर्वा नरेन्द्रस्य कैकेयीप्रमुखाः स्त्रियः ॥२-६५-२५॥

रुदन्त्यः शोकसन्तप्ता निपेतुर्गतचेतनाः ।


ताभिः स बलवान्नादः क्रोशन्तीभिरनुद्रुतः ॥२-६५-२६॥

येन स्फीतीकृतो भूयस्तद्गृहम् समनादयत् ।


तत् समुत्त्रस्त सम्भ्रान्तम् पर्युत्सुक जन आकुलम् ॥२-६५-२७॥

सर्वतः तुमुल आक्रन्दम् परिताप आर्त बान्धवम् ।

सद्यो निपतित आनन्दम् दीन विक्लव दर्शनम् ॥२-६५-२८॥

बभूव नर देवस्य सद्म दिष्ट अन्तम् ईयुषः ।


अतीतम् आज्ञाय तु पार्थिव ऋषभम् ।

यशस्विनम् सम्परिवार्य पत्नयः ।

भृशम् रुदन्त्यः करुणम् सुदुह्खिताः ।

प्रगृह्य बाहू व्यलपन्न् अनाथवत् ॥२-६५-२९॥



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे पञ्चषष्ठितमः सर्गः ॥२-६५॥



Popular Posts