महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 66 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 66 in Sanskrit Hindi English

 महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 66 

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 66


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षट्षष्ठितमः सर्गः ॥२-६६॥


तम् अग्निम् इव सम्शान्तम् अम्बु हीनम् इव अर्णवम् ।

हतप्रभम् इव आदित्यम् स्वर्गथम् प्रेक्ष्य भूमिपम् ॥२-६६-१॥

कौसल्या बाष्प पूर्ण अक्षी विविधम् शोक कर्शिता ।

उपगृह्य शिरः राज्ञः कैकेयीम् प्रत्यभाषत ॥२-६६-२॥


सकामा भव कैकेयि भुन्क्ष्व राज्यम् अकण्टकम् ।

त्यक्त्वा राजानम् एक अग्रा नृशम्से दुष्ट चारिणि ॥२-६६-३॥


विहाय माम् गतः रामः भर्ता च स्वर् गतः मम ।

विपथे सार्थ हीना इव न अहम् जीवितुम् उत्सहे ॥२-६६-४॥


भर्तारम् तम् परित्यज्य का स्त्री दैवतम् आत्मनः ।

इच्चेज् जीवितुम् अन्यत्र कैकेय्याः त्यक्त धर्मणः ॥२-६६-५॥


न लुब्धो बुध्यते दोषान् किम् पाकम् इव भक्षयन् ।

कुब्जा निमित्तम् कैकेय्या राघवाणान् कुलम् हतम् ॥२-६६-६॥


अनियोगे नियुक्तेन राज्ञा रामम् विवासितम् ।

सभार्यम् जनकः श्रुत्वा पतितप्स्यति अहम् यथा ॥२-६६-७॥


स मामनाथाम् विधवाम् नाद्य जानाति धार्मिकः ।

रामः कमल पत्र अक्षो जीव नाशम् इतः गतः ॥२-६६-८॥


विदेह राजस्य सुता तहा सीता तपस्विनी ।

दुह्खस्य अनुचिता दुह्खम् वने पर्युद्विजिष्यति ॥२-६६-९॥


नदताम् भीम घोषाणाम् निशासु मृग पक्षिणाम् ।

निशम्य नूनम् सम्स्त्रस्ता राघवम् सम्श्रयिष्यति ॥२-६६-१०॥


वृद्धः चैव अल्प पुत्रः च वैदेहीम् अनिचिन्तयन् ।

सो अपि शोक समाविष्टः ननु त्यक्ष्यति जीवितम् ॥२-६६-११॥


साहमद्यैव दिष्टान्तम् गमिष्यामि पतिव्रता ।

इदम् शरीरमालिङ्ग्य प्रवेक्ष्यामि हुताशनम् ॥२-६६-१२॥


ताम् ततः सम्परिष्वज्य विलपन्तीम् तपस्विनीम् ।

व्यपनिन्युः सुदुह्ख आर्ताम् कौसल्याम् व्यावहारिकाः ॥२-६६-१३॥


तैल द्रोण्याम् अथ अमात्याः सम्वेश्य जगती पतिम् ।

राज्ञः सर्वाणि अथ आदिष्टाः चक्रुः कर्माणि अनन्तरम् ॥२-६६-१४॥


न तु सम्कलनम् राज्ञो विना पुत्रेण मन्त्रिणः ।

सर्वज्ञाः कर्तुम् ईषुस् ते ततः रक्षन्ति भूमिपम् ॥२-६६-१५॥


तैल द्रोण्याम् तु सचिवैः शायितम् तम् नर अधिपम् ।

हा मृतः अयम् इति ज्ञात्वा स्त्रियः ताः पर्यदेवयन् ॥२-६६-१६॥


बाहून् उद्यम्य कृपणा नेत्र प्रस्रवणैः मुखैः ।

रुदन्त्यः शोक सम्तप्ताः कृपणम् पर्यदेवयन् ॥२-६६-१७॥


हा महाराज रामेण सततम् प्रियवादिना ।

विहीनाः सत्यसन्धेन किमर्थम् विजहासि नः ॥२-६६-१८॥


कैकेय्या दुष्टभावाया राघवेण वियोजिताः ।

कथम् पतिघ्न्या वत्स्यामः समीपे विधवा वयम् ॥२-६६-१९॥


स हि नाथः सदास्माकम् तव च प्रभुरात्मवान् ।

वनम् रामो गतः श्रीमान् विहाय नृपतिश्रियम् ॥२-६६-२०॥


त्वया तेन च वीरेण विना व्यसनमोहिताः ।

कथम् वयम् निवत्स्यामः कैकेय्या च विदूषिताः ॥२-६६-२१॥


यया तु राजा रामश्च लक्ष्मणश्च महाबलः ।

सीतया सह सम्त्य्क्ताः सा कमन्यम् न हास्यति ॥२-६६-२२॥


ता बाष्पेण च सम्वीताः शोकेन विपुलेन च ।

व्यवेष्टन्त निरानन्दा राघवस्य वरस्त्रीयः ॥२-६६-२३॥


निशा नक्षत्र हीना इव स्त्री इव भर्तृ विवर्जिता ।

पुरी न अराजत अयोध्या हीना राज्ञा महात्मना ॥२-६६-२४॥


बाष्प पर्याकुल जना हाहा भूत कुल अन्गना ।

शून्य चत्वर वेश्म अन्ता न बभ्राज यथा पुरम् ॥२-६६-२५॥


गत प्रभा द्यौर् इव भास्करम् विना ।

व्यपेत नक्षत्र गणा इव शर्वरी ।

निवृत्तचारः सहसा गतो रविः ।

प्रवृत्तचारा राजनी ह्युपस्थिता ॥२-६६-२६॥


ऋते तु पुत्राद्दहनम् महीपते ।

र्नरोचयन्ते सुहृदः समागताः ।

इतीव तस्मिन् शयने न्यवेशय ।

न्विचिन्त्य राजानमचिन्त्य दर्शनम् ॥२-६६-२७॥


गतप्रभा द्यौरिव भास्करम् विना ।

व्यपेतनक्षत्रगणेव शर्वरी ।

पुरी बभासे रहिता मह आत्मना ।

न च अस्र कण्ठ आकुल मार्ग चत्वरा ॥२-६६-२८॥


नराः च नार्यः च समेत्य सम्घशो ।

विगर्हमाणा भरतस्य मातरम् ।

तदा नगर्याम् नर देव सम्क्षये ।

बभूवुर् आर्ता न च शर्म लेभिरे ॥२-६६-२९॥



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे षट्षष्ठितमः सर्गः ॥२-६६॥

Popular Posts