महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 67 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 67 in Sanskrit Hindi English

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 67 

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 67


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तषष्ठितमः सर्गः ॥२-६७॥


आक्रन्दितनिरानन्दा सास्रकम्ठजनाविला ।

आयोध्यायामतितता सा व्यतीयाय शर्वरी ॥२-६७-१॥


व्यतीतायाम् तु शर्वर्याम् आदित्यस्य उदये ततः ।

समेत्य राज कर्तारः सभाम् ईयुर् द्विजातयः ॥२-६७-२॥


मार्कण्डेयो अथ मौद्गल्यो वामदेवः च काश्यपः ।

कात्ययनो गौतमः च जाबालिः च महा यशाः ॥२-६७-३॥

एते द्विजाः सह अमात्यैः पृथग् वाचम् उदीरयन् ।

वसिष्ठम् एव अभिमुखाः श्रेष्ठः राज पुरोहितम् ॥२-६७-४॥


अतीता शर्वरी दुह्खम् या नो वर्ष शत उपमा ।

अस्मिन् पन्चत्वम् आपन्ने पुत्र शोकेन पार्थिवे ॥२-६७-५॥


स्वर् गतः च महा राजो रामः च अरण्यम् आश्रितः ।

लक्ष्मणः च अपि तेजस्वी रामेण एव गतः सह ॥२-६७-६॥


उभौ भरत शत्रुघ्नौ क्केकयेषु परम् तपौ ।

पुरे राज गृहे रम्ये मातामह निवेशने ॥२-६७-७॥


इक्ष्वाकूणाम् इह अद्य एव कश्चित् राजा विधीयताम् ।

अराजकम् हि नो राष्ट्रम् न विनाशम् अवाप्नुयात् ॥२-६७-८॥


न अराजले जन पदे विद्युन् माली महा स्वनः ।

अभिवर्षति पर्जन्यो महीम् दिव्येन वारिणा ॥२-६७-९॥


न अराजके जन पदे बीज मुष्टिः प्रकीर्यते ।

न अराकके पितुः पुत्रः भार्या वा वर्तते वशे ॥२-६७-१०॥


अराजके धनम् न अस्ति न अस्ति भार्या अपि अराजके ।

इदम् अत्याहितम् च अन्यत् कुतः सत्यम् अराजके ॥२-६७-११॥


न अराजके जन पदे कारयन्ति सभाम् नराः ।

उद्यानानि च रम्याणि हृष्टाः पुण्य गृहाणि च ॥२-६७-१२॥


न अराजके जन पदे यज्ञ शीला द्विजातयः ।

सत्राणि अन्वासते दान्ता ब्राह्मणाः सम्शित व्रताः ॥२-६७-१३॥


न अराजके जनपदे महायज्ञेषु यज्वनः ।

ब्राह्मणा वसुसम्पन्ना विसृजन्त्याप्तदक्षिणाः ॥२-६७-१४॥


न अराजके जन पदे प्रभूत नट नर्तकाः ।

उत्सवाः च समाजाः च वर्धन्ते राष्ट्र वर्धनाः ॥२-६७-१५॥


न अरजके जन पदे सिद्ध अर्था व्यवहारिणः ।

कथाभिर् अनुरज्यन्ते कथा शीलाः कथा प्रियैः ॥२-६७-१६॥


न अराजके जनपदे उद्यानानि समागताः ।

सायाह्ने क्रीडितुम् यान्ति कुमार्यो हेमभूषिताः ॥२-६७-१७॥


न अराजके जन पदे वाहनैः शीघ्र गामिभिः ।

नरा निर्यान्ति अरण्यानि नारीभिः सह कामिनः ॥२-६७-१८॥


न अराकजे जन पदे धनवन्तः सुरक्षिताः ।

शेरते विवृत द्वाराः कृषि गो रक्ष जीविनः ॥२-६७-१९॥


न अराजके जनपदे बद्दघण्टा विषाणीनः ।

आटन्ति राजमार्गेषु कुञ्जराः षष्टिहायनाः ॥२-६७-२०॥


न अराजके जनपदे शरान् सम्ततमस्यताम् ।

श्रूयते तलनिर्घोष इष्वस्त्राणामुपासने ॥२-६७-२१॥


न अराजके जन पदे वणिजो दूर गामिनः ।

गच्चन्ति क्षेमम् अध्वानम् बहु पुण्य समाचिताः ॥२-६७-२२॥


न अराजके जन पदे चरति एक चरः वशी ।

भावयन्न् आत्मना आत्मानम् यत्र सायम् गृहो मुनिः ॥२-६७-२३॥


न अराजके जन पदे योग क्षेमम् प्रवर्तते ।

न च अपि अराजके सेना शत्रून् विषहते युधि ॥२-६७-२४॥


न अराजके जनपदे हृष्टैः परमवाजिभिः ।

नराः सम्यान्ति सहसा रथैश्च परिमण्डिताः ॥२-६७-२५॥


न अराजके जनपदे नराः शास्त्रविशारदाः ।

सम्पदन्तोऽवतिष्ठन्ते वनेषूपवनेषु च ॥२-६७-२६॥


न अराजके जनपदे माल्यमोदकदक्षिणाः ।

देवताभ्यर्चनार्थय कल्प्यन्ते नियतैर्जनैः ॥२-६७-२७॥


न अराजके जनपदे चन्दनागुरुरूषिताः ।

राजपुत्रा विराजन्ते वसन्त इव शाखिनः ॥२-६७-२८॥


यथा हि अनुदका नद्यो यथा वा अपि अतृणम् वनम् ।

अगोपाला यथा गावः तथा राष्ट्रम् अराजकम् ॥२-६७-२९॥


ध्वजो रथस्य प्रज्ञानम् धूमो ज्ञानम् विभावसोः ।

तेषाम् यो नो ध्वजो राज स देवत्वमितो गतः ॥२-६७-३०॥


न अराजके जन पदे स्वकम् भवति कस्यचित् ।

मत्स्याइव नरा नित्यम् भक्षयन्ति परस्परम् ॥२-६७-३१॥


येहि सम्भिन्न मर्यादा नास्तिकाः चिन्न सम्शयाः ।

ते अपि भावाय कल्पन्ते राज दण्ड निपीडिताः ॥२-६७-३२॥


यथा दृष्टिः शरीरस्य नित्यमेवप्रवर्तते ।

तथा नरेन्द्रो राष्ट्रस्य प्रभवः सत्यधर्मयोः ॥२-६७-३३॥


राजा सत्यम् च धर्मश्च राजा कुलवताम् कुलम् ।

राजा माता पिता चैव राजा हितकरो नृणाम् ॥२-६७-३४॥


यमो वैश्रवणः शक्रो वरुणश्च महाबलः ।

विशेष्यन्ते नरेन्द्रेण वृत्तेन महाता ततः ॥२-६७-३५॥


अहो तमैव इदम् स्यान् न प्रज्ञायेत किम्चन ।

राजा चेन् न भवेन् लोके विभजन् साध्व् असाधुनी ॥२-६७-३६॥


जीवति अपि महा राजे तव एव वचनम् वयम् ।

न अतिक्रमामहे सर्वे वेलाम् प्राप्य इव सागरः ॥२-६७-३७॥


स नः समीक्ष्य द्विज वर्य वृत्तम् ।

नृपम् विना राज्यम् अरण्य भूतम् ।

कुमारम् इक्ष्वाकु सुतम् वदान्यम् ।

त्वम् एव राजानम् इह अभिषिन्चय ॥२-६७-३८॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्तषष्ठितमः सर्गः ॥२-६७॥

Popular Posts