महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 68 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 68 in Sanskrit Hindi English

 महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 68 

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 68


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टषष्ठितमः सर्गः ॥२-६८॥


तेषाम् तत् वचनम् श्रुत्वा वसिष्ठः प्रत्युवाच ह ।

मित्र अमात्य गणान् सर्वान् ब्राह्मणाम्स् तान् इदम् वचः ॥२-६८-१॥


यद् असौ मातुल कुले पुरे राज गृहे सुखी ।

भरतः वसति भ्रात्रा शत्रुघ्नेन समन्वितः ॥२-६८-२॥

तत् शीघ्रम् जवना दूता गच्चन्तु त्वरितैः हयैः ।

आनेतुम् भ्रातरौ वीरौ किम् समीक्षामहे वयम् ॥२-६८-३॥


गच्चन्तु इति ततः सर्वे वसिष्ठम् वाक्यम् अब्रुवन् ।

तेषाम् तत् वचनम् श्रुत्वा वसिष्ठो वाक्यम् अब्रवीत् ॥२-६८-४॥


एहि सिद्ध अर्थ विजय जयन्त अशोक नन्दन ।

श्रूयताम् इतिकर्तव्यम् सर्वान् एव ब्रवीमि वः ॥२-६८-५॥


पुरम् राज गृहम् गत्वा शीघ्रम् शीघ्र जवैः हयैः ।

त्यक्त शोकैः इदम् वाच्यः शासनात् भरतः मम ॥२-६८-६॥


पुरोहितः त्वाम् कुशलम् प्राह सर्वे च मन्त्रिणः ।

त्वरमाणः च निर्याहि कृत्यम् आत्ययिकम् त्वया ॥२-६८-७॥


मा च अस्मै प्रोषितम् रामम् मा च अस्मै पितरम् मृतम् ।

भवन्तः शम्सिषुर् गत्वा राघवाणाम् इमम् क्षयम् ॥२-६८-८॥


कौशेयानि च वस्त्राणि भूषणानि वराणि च ।

क्षिप्रम् आदाय राज्ञः च भरतस्य च गच्चत ॥२-६८-९॥


दत्तपथ्यशना दूताजग्मुः स्वम् स्वम् निवेशनम् ।

केकयाम्स्ते गमिष्यन्तो हयानारुह्य सम्मतान् ॥२-६८-१०॥


ततः प्रास्थानिकम् कृत्वा कार्यशेषमनन्तरम् ।

वसिष्ठेनाभ्यनुज्ञाता दूताः सम्त्वरिता ययुः ॥२-६८-११॥


न्यन्तेनापरतालस्य प्रलम्बस्योत्तरम् प्रति ।

निषेवमाणास्ते जग्मुर्नदीम् मध्येन मालिनीम् ॥२-६८-१२॥


ते हस्तिनापुरे गङ्गाम् तीर्त्वा प्रत्यङ्मुखा ययुः ।

पाञलदेशमासाद्य मध्येन कुरुजाङ्गलम् ॥२-६८-१३॥

सराम्सि च सुपूर्णानि नदीश्च विमलोदकाः ।

निरीक्षमाणास्ते जग्मुर्दूताः कार्यवशाद्द्रुतम् ॥२-६८-१४॥


ते प्रसन्नोदकाम् दिव्याम् नानाविहगसेविताम् ।

उपातिजग्मुर्वेगेन शरदण्डाम् जनाकुलाम् ॥२-६८-१५॥


निकूलवृक्षमासाद्य दिव्यम् सत्योपयाचनम् ।

अभिगम्याभिवाद्यम् तम् कुलिङ्गाम् प्राविशन् पुरीम् ॥२-६८-१६॥


अभिकालम् ततः प्राप्यते बोधिभवनाच्च्युताम् ।

पितृपैतामहीम् पुण्याम् तेरुरिक्षुमतीम् नदीम् ॥२-६८-१७॥


अवेक्स्याञ्जलिपानाम्श्च ब्राह्मणान् वेदपारगान् ।

ययुर्मध्येन बाह्लीकान् सुदामानम् च पर्वतम् ॥२-६८-१८॥


विष्णोः पदम् प्रेक्षमाणा विपाशाम् चापि शाल्मालीम् ।

नदीर्वापीस्तटाकानि पल्वलानि सराम्सि च ॥२-६८-१९॥

पस्यन्तो विविधाम्श्चापि सिमहव्याग्रमृगद्विपान् ।

ययुः पथातिमहता शासनम् भर्तुरीप्सवः ॥२-६८-२०॥


ते श्रान्त वाहना दूता विकृष्टेन सता पथा ।

गिरि व्रजम् पुर वरम् शीघ्रम् आसेदुर् अन्जसा ॥२-६८-२१॥


भर्तुः प्रिय अर्थम् कुल रक्षण अर्थम् ।

भर्तुः च वम्शस्य परिग्रह अर्थम् ।

अहेडमानाः त्वरया स्म दूता ।

रात्र्याम् तु ते तत् पुरम् एव याताः ॥२-६८-२२॥



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे अष्टषष्ठितमः सर्गः ॥२-६८॥


Popular Posts