महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 69 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 69 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 69 

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 69


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकोनसप्ततितमः सर्गः ॥२-६९॥


याम् एव रात्रिम् ते दूताः प्रविशन्ति स्म ताम् पुरीम् ।

भरतेन अपि ताम् रात्रिम् स्वप्नो दृष्टः अयम् अप्रियः ॥२-६९-१॥


व्युष्टाम् एव तु ताम् रात्रिम् दृष्ट्वा तम् स्वप्नम् अप्रियम् ।

पुत्रः राज अधिराजस्य सुभृशम् पर्यतप्यत ॥२-६९-२॥


तप्यमानम् समाज्ञाय वयस्याः प्रिय वादिनः ।

आयासम् हि विनेष्यन्तः सभायाम् चक्रिरे कथाः ॥२-६९-३॥


वादयन्ति तथा शान्तिम् लासयन्ति अपि च अपरे ।

नाटकानि अपरे प्राहुर् हास्यानि विविधानि च ॥२-६९-४॥


स तैः महात्मा भरतः सखिभिः प्रिय वादिभिः ।

गोष्ठी हास्यानि कुर्वद्भिर् न प्राहृष्यत राघवः ॥२-६९-५॥


तम् अब्रवीत् प्रिय सखो भरतम् सखिभिर् वृतम् ।

सुहृद्भिः पर्युपासीनः किम् सखे न अनुमोदसे ॥२-६९-६॥


एवम् ब्रुवाणम् सुहृदम् भरतः प्रत्युवाच ह ।

शृणु त्वम् यन् निमित्तम्मे दैन्यम् एतत् उपागतम् ॥२-६९-७॥


स्वप्ने पितरम् अद्राक्षम् मलिनम् मुक्त मूर्धजम् ।

पतन्तम् अद्रि शिखरात् कलुषे गोमये ह्रदे ॥२-६९-८॥


प्लवमानः च मे दृष्टः स तस्मिन् गोमय ह्रदे ।

पिबन्न् अन्जलिना तैलम् हसन्न् इव मुहुर् मुहुः ॥२-६९-९॥


ततः तिलोदनम् भुक्त्वा पुनः पुनर् अधः शिराः ।

तैलेन अभ्यक्त सर्व अन्गः तैलम् एव अवगाहत ॥२-६९-१०॥


स्वप्ने अपि सागरम् शुष्कम् चन्द्रम् च पतितम् भुवि ।

सहसा च अपि सम्शन्तम् ज्वलितम् जात वेदसम् ॥२-६९-११॥

औपवाह्यस्य नागस्य विषाणम् शकलीकृतम् ।

सहसा चापि सम्शान्तम् ज्वलितम् जातवेदसम् ॥२-६९-१२॥

अवदीर्णाम् च पृथिवीम् शुष्कामः च विविधान् द्रुमान् ।

अहम् पश्यामि विध्वस्तान् सधूमामः चैव पार्वतान् ॥२-६९-१३॥


पीठे कार्ष्णायसे च एनम् निषण्णम् कृष्ण वाससम् ।

प्रहसन्ति स्म राजानम् प्रमदाः कृष्ण पिन्गलाः ॥२-६९-१४॥


त्वरमाणः च धर्म आत्मा रक्त माल्य अनुलेपनः ।

रथेन खर युक्तेन प्रयातः दक्षिणा मुखः ॥२-६९-१५॥


प्रहसन्तीव राजानम् प्रमदा रक्तवासिनी ।

प्रकर्षन्ती मया दृष्टा राक्षसी विकृतासना ॥२-६९-१६॥


एवम् एतन् मया दृष्टम् इमाम् रात्रिम् भय आवहाम् ।

अहम् रामः अथ वा राजा लक्ष्मणो वा मरिष्यति ॥२-६९-१७॥


नरः यानेन यः स्वप्ने खर युक्तेन याति हि ।

अचिरात् तस्य धूम अग्रम् चितायाम् सम्प्रदृश्यते ॥२-६९-१८॥


एतन् निमित्तम् दीनो अहम् तन् न वः प्रतिपूजये ।

शुष्यति इव च मे कण्ठो न स्वस्थम् इव मे मनः ॥२-६९-१९॥


न पश्यामि भयस्थानम् भयम् चैवोपधारये ।

भ्रष्टश्च स्वरयोगो मे चाया चोपहता मम ॥२-६९-२०॥

जुगुप्सन्न् इव च आत्मानम् न च पश्यामि कारणम् ।


इमाम् हि दुह्स्वप्न गतिम् निशाम्य ताम् ।

अनेक रूपाम् अवितर्किताम् पुरा ।

भयम् महत् तद्द् हृदयान् न याति मे ।

विचिन्त्य राजानम् अचिन्त्य दर्शनम् ॥२-६९-२१॥



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकोनसप्ततितमः सर्गः ॥२-६९॥

Popular Posts