महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 86 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 86 in Sanskrit Hindi English

 महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 86  

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 86


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षडशीतितमः सर्गः ॥२-८६॥


आचचक्षे अथ सद्भावम् लक्ष्मणस्य महात्मनः ।

भरताय अप्रमेयाय गुहो गहन गोचरः ॥२-८६-१॥


तम् जाग्रतम् गुणैर् युक्तम् वर चाप इषु धारिणम् ।

भ्रातृ गुप्त्य् अर्थम् अत्यन्तम् अहम् लक्ष्मणम् अब्रवम् ॥२-८६-२॥


इयम् तात सुखा शय्या त्वद् अर्थम् उपकल्पिता ।

प्रत्याश्वसिहि शेष्व अस्याम् सुखम् राघव नन्दन ॥२-८६-३॥


उचितो अयम् जनः सर्वे दुह्खानाम् त्वम् सुख उचितः ।

धर्म आत्ममः तस्य गुप्त्य् अर्थम् जागरिष्यामहे वयम् ॥२-८६-४॥


न हि रामात् प्रियतरो मम अस्ति भुवि कश्चन ।

मा उत्सुको भूर् ब्रवीम्य् एतद् अप्य् असत्यम् तव अग्रतः ॥२-८६-५॥


अस्य प्रसादाद् आशम्से लोके अस्मिन् सुमहद् यशः ।

धर्म अवाप्तिम् च विपुलाम् अर्थ अवाप्तिम् च केवलाम् ॥२-८६-६॥


सो अहम् प्रिय सखम् रामम् शयानम् सह सीतया ।

रक्षिष्यामि धनुष् पाणिः सर्वैः स्वैर् ज्नातिभिः सह ॥२-८६-७॥


न हि मे अविदितम् किम्चिद् वने अस्मिमः चरतः सदा ।

चतुर् अन्गम् ह्य् अपि बलम् प्रसहेम वयम् युधि ॥२-८६-८॥


एवम् अस्माभिर् उक्तेन लक्ष्मणेन महात्मना ।

अनुनीता वयम् सर्वे धर्मम् एव अनुपश्यता ॥२-८६-९॥


कथम् दाशरथौ भूमौ शयाने सह सीतया ।

शक्या निद्रा मया लब्धुम् जीवितम् वा सुखानि वा ॥२-८६-१०॥


यो न देव असुरैः सर्वैः शक्यः प्रसहितुम् युधि ।

तम् पश्य गुह सम्विष्टम् तृणेषु सह सीतया ॥२-८६-११॥


महता तपसा लब्धो विविधैः च परिश्रमैः ।

एको दशरथस्य एष पुत्रः सदृश लक्षणः ॥२-८६-१२॥


अस्मिन् प्रव्राजिते राजा न चिरम् वर्तयिष्यति ।

विधवा मेदिनी नूनम् क्षिप्रम् एव भविष्यति ॥२-८६-१३॥


विनद्य सुमहा नादम् श्रमेण उपरताः स्त्रियः ।

निर्घोष उपरतम् नूनम् अद्य राज निवेशनम् ॥२-८६-१४॥


कौसल्या चैव राजा च तथा एव जननी मम ।

न आशम्से यदि ते सर्वे जीवेयुः शर्वरीम् इमाम् ॥२-८६-१५॥


जीवेद् अपि हि मे माता शत्रुघ्नस्य अन्ववेक्षया ।

दुह्खिता या तु कौसल्या वीरसूर् विनशिष्यति ॥२-८६-१६॥


अतिक्रान्तम् अतिक्रान्तम् अनवाप्य मनो रथम् ।

राज्ये रामम् अनिक्षिप्य पिता मे विनशिष्यति ॥२-८६-१७॥


सिद्ध अर्थाः पितरम् वृत्तम् तस्मिन् काले ह्य् उपस्थिते ।

प्रेत कार्येषु सर्वेषु सम्स्करिष्यन्ति भूमिपम् ॥२-८६-१८॥


रम्य चत्वर सम्स्थानाम् सुविभक्त महा पथाम् ।

हर्म्य प्रासाद सम्पन्नाम् सर्व रत्न विभूषिताम् ॥२-८६-१९॥

गज अश्व रथ सम्बाधाम् तूर्य नाद विनादिताम् ।

सर्व कल्याण सम्पूर्णाम् हृष्ट पुष्ट जन आकुलाम् ॥२-८६-२०॥

आराम उद्यान सम्पूर्णाम् समाज उत्सव शालिनीम् ।

सुखिता विचरिष्यन्ति राज धानीम् पितुर् मम ॥२-८६-२१॥


अपि सत्य प्रतिज्नेन सार्धम् कुशलिना वयम् ।

निवृत्ते समये ह्य् अस्मिन् सुखिताः प्रविशेमहि ॥२-८६-२२॥


परिदेवयमानस्य तस्य एवम् सुमहात्मनः ।

तिष्ठतो राज पुत्रस्य शर्वरी सा अत्यवर्तत ॥२-८६-२३॥


प्रभाते विमले सूर्ये कारयित्वा जटा उभौ ।

अस्मिन् भागीरथी तीरे सुखम् सम्तारितौ मया ॥२-८६-२४॥


जटा धरौ तौ द्रुम चीर वाससौ ।

महा बलौ कुन्जर यूथप उपमौ ।

वर इषु चाप असि धरौ परम् तपौ ।

व्यवेक्षमाणौ सह सीतया गतौ ॥२-८६-२५॥



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे षडशीतितमः सर्गः ॥२-८६॥



Popular Posts