महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 85 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 85 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 85  

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 85


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चाशीतितमः सर्गः ॥२-८५॥


एवम् उक्तः तु भरतः निषाद

अधिपतिम् गुहम् ।

प्रत्युवाच महा प्राज्ञो वाक्यम् हेतु अर्थ सम्हितम् ॥२-८५-१॥


ऊर्जितः खलु ते कामः कृतः

मम गुरोह् सखे ।

यो मे त्वम् ईदृशीम् सेनाम् एको अभ्यर्चितुम् इच्चसि ॥२-८५-२॥


इति उक्त्वा तु महा तेजा गुहम्

वचनम् उत्तमम् ।

अब्रवीद् भरतः श्रीमान् निषाद अधिपतिम् पुनः ॥२-८५-३॥


कतरेण गमिष्यामि भरद्वाज

आश्रमम् गुह ।

गहनो अयम् भृशम् देशो गन्गा अनूपो दुरत्ययः ॥२-८५-४॥


तस्य तत् वचनम् श्रुत्वा राज

पुत्रस्य धीमतः ।

अब्रवीत् प्रान्जलिर् वाक्यम् गुहो गहन गोचरः ॥२-८५-५॥


दाशाः तु अनुगमिष्यन्ति

धन्विनः सुसमाहिताः ।

अहम् च अनुगमिष्यामि राज पुत्र महा यशः ॥२-८५-६॥


कच्चिन् न दुष्टः व्रजसि रामस्य

अक्लिष्ट कर्मणः ।

इयम् ते महती सेना शन्काम् जनयति इव मे ॥२-८५-७॥


तम् एवम् अभिभाषन्तम्

आकाशैव निर्मलः ।

भरतः श्लक्ष्णया वाचा गुहम् वचनम् अब्रवीत् ॥२-८५-८॥


मा भूत् स कालो यत् कष्टम् न

माम् शन्कितुम् अर्हसि ।

राघवः स हि मे भ्राता ज्येष्ठः पितृ समः मम ॥२-८५-९॥


तम् निवर्तयितुम् यामि काकुत्स्थम्

वन वासिनम् ।

बुद्धिर् अन्या न ते कार्या गुह सत्यम् ब्रवीमि ते ॥२-८५-१०॥


स तु सम्हृष्ट वदनः श्रुत्वा

भरत भाषितम् ।

पुनर् एव अब्रवीद् वाक्यम् भरतम् प्रति हर्षितः ॥२-८५-११॥


धन्यः त्वम् न त्वया तुल्यम्

पश्यामि जगती तले ।

अयत्नात् आगतम् राज्यम् यः त्वम् त्यक्तुम् इह इच्चसि ॥२-८५-१२॥


शाश्वती खलु ते कीर्तिर्

लोकान् अनुचरिष्यति ।

यः त्वम् कृच्च्र गतम् रामम् प्रत्यानयितुम् इच्चसि ॥२-८५-१३॥


एवम् सम्भाषमाणस्य गुहस्य

भरतम् तदा ।

बभौ नष्ट प्रभः सूर्यो रजनी च अभ्यवर्तत ॥२-८५-१४॥


सम्निवेश्य स ताम् सेनाम् गुहेन

परितोषितः ।

शत्रुघ्नेन सह श्रीमान् शयनम् पुनर् आगमत् ॥२-८५-१५॥


राम चिन्तामयः शोको भरतस्य

महात्मनः ।

उपस्थितः हि अनर्हस्य धर्म प्रेक्षस्य तादृशः ॥२-८५-१६॥


अन्तर् दाहेन दहनः सम्तापयति

राघवम् ।

वन दाह अभिसम्तप्तम् गूढो अग्निर् इव पादपम् ॥२-८५-१७॥


प्रस्रुतः सर्व गात्रेभ्यः स्वेदः

शोक अग्नि सम्भवः ।

यथा सूर्य अम्शु सम्तप्तः हिमवान् प्रस्रुतः हिमम् ॥२-८५-१८॥


ध्यान निर्दर शैलेन

विनिह्श्वसित धातुना ।

दैन्य पादप सम्घेन शोक आयास अधिशृन्गिणा ॥२-८५-१९॥

प्रमोह अनन्त सत्त्वेन सम्ताप ओषधि वेणुना ।

आक्रान्तः दुह्ख शैलेन महता कैकयी सुतः ॥२-८५-२०॥


विनिश्श्वसन्वै

भृशदुर्मनास्ततः ।

प्रमूढसम्ज्ञः परमापदम् गतः ।

शमम् न लेभे हृदयज्वरार्दितो ।

नरर्षभो यूथहतो यथर्षभः ॥२-८५-२१॥


गुहेन सार्धम् भरतः

समागतः ।

महा अनुभावः सजनः समाहितः ।

सुदुर्मनाः तम् भरतम् तदा पुनर् ।

गुहः समाश्वासयद् अग्रजम् प्रति ॥२-८५-२२॥




इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे पञ्चाशीतितमः सर्गः ॥२-८५॥


Popular Posts