महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 84 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 84 in Sanskrit Hindi English

 महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 84  

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 84


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुरशीतितमः सर्गः ॥२-८४॥


ततः निविष्टाम् ध्वजिनीम् गन्गाम् अन्वाश्रिताम् नदीम् ।

निषाद राजो दृष्ट्वा एव ज्ञातीन् सम्त्वरितः अब्रवीत् ॥२-८४-१॥


महती इयम् अतः सेना सागर आभा प्रदृश्यते ।

न अस्य अन्तम् अवगच्चामि मनसा अपि विचिन्तयन् ॥२-८४-२॥


यथा तु खलु दुर्भद्धिर्भरतः स्वयमागतः ।

स एष हि महा कायः कोविदार ध्वजो रथे ॥२-८४-३॥


बन्धयिष्यति वा दाशान् अथ वा अस्मान् वधिष्यति ।

अथ दाशरथिम् रामम् पित्रा राज्यात् विवासितम् ॥२-८४-४॥

सम्पन्नाम् श्रियमन्विच्चम्स्तस्य राज्ञः सुदुर्लभाम् ।

भरतः कैकेयी पुत्रः हन्तुम् समधिगच्चति ॥२-८४-५॥


भर्ता चैव सखा चैव रामः दाशरथिर् मम ।

तस्य अर्थ कामाः सम्नद्धा गन्गा अनूपे अत्र तिष्ठत ॥२-८४-६॥


तिष्ठन्तु सर्व दाशाः च गन्गाम् अन्वाश्रिता नदीम् ।

बल युक्ता नदी रक्षा माम्स मूल फल अशनाः ॥२-८४-७॥


नावाम् शतानाम् पन्चानाम् कैवर्तानाम् शतम् शतम् ।

सम्नद्धानाम् तथा यूनाम् तिष्ठन्तु अत्यभ्यचोदयत् ॥२-८४-८॥


यदा तुष्टः तु भरतः रामस्य इह भविष्यति ।

सा इयम् स्वस्तिमयी सेना गन्गाम् अद्य तरिष्यति ॥२-८४-९॥


इति उक्त्वा उपायनम् गृह्य मत्स्य माम्स मधूनि च ।

अभिचक्राम भरतम् निषाद अधिपतिर् गुहः ॥२-८४-१०॥


तम् आयान्तम् तु सम्प्रेक्ष्य सूत पुत्रः प्रतापवान् ।

भरताय आचचक्षे अथ विनयज्ञो विनीतवत् ॥२-८४-११॥


एष ज्ञाति सहस्रेण स्थपतिः परिवारितः ।

कुशलो दण्डक अरण्ये वृद्धो भ्रातुः च ते सखा ॥२-८४-१२॥


तस्मात् पश्यतु काकुत्स्थ त्वाम् निषाद अधिपो गुहः ।

असम्शयम् विजानीते यत्र तौ राम लक्ष्मणौ ॥२-८४-१३॥


एतत् तु वचनम् श्रुत्वा सुमन्त्रात् भरतः शुभम् ।

उवाच वचनम् शीघ्रम् गुहः पश्यतु माम् इति ॥२-८४-१४॥


लब्ध्वा अभ्यनुज्ञाम् सम्हृष्टः ज्ञातिभिः परिवारितः ।

आगम्य भरतम् प्रह्वो गुहो वचनम् अब्रवीइत् ॥२-८४-१५॥


निष्कुटः चैव देशो अयम् वन्चिताः च अपि ते वयम् ।

निवेदयामः ते सर्वे स्वके दाश कुले वस ॥२-८४-१६॥


अस्ति मूलम् फलम् चैव निषादैः समुपाहृतम् ।

आर्द्रम् च माम्सम् शुष्कम् च वन्यम् च उच्च अवचम् महत् ॥२-८४-१७॥


आशम्से स्वाशिता सेना वत्स्यति इमाम् विभावरीम् ।

अर्चितः विविधैः कामैः श्वः ससैन्यो गमिष्यसि ॥२-८४-१८॥



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे चतुरशीतितमः सर्गः ॥२-८४॥


Popular Posts