महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 83 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 83 in Sanskrit Hindi English

   महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 83  

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 83


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्र्यशीतितमः सर्गः ॥२-८३॥


ततः समुत्थितः काल्यम् आस्थाय स्यन्दन उत्तमम् ।

प्रययौ भरतः शीघ्रम् राम दर्शन कान्क्षया ॥२-८३-१॥


अग्रतः प्रययुस् तस्य सर्वे मन्त्रि पुरोधसः ।

अधिरुह्य हयैः युक्तान् रथान् सूर्य रथ उपमान् ॥२-८३-२॥


नव नाग सहस्राणि कल्पितानि यथा विधि ।

अन्वयुर् भरतम् यान्तम् इक्ष्वाकु कुल नन्दनम् ॥२-८३-३॥


षष्ठी रथ सहस्राणि धन्विनो विविध आयुधाः ।

अन्वयुर् भरतम् यान्तम् राज पुत्रम् यशस्विनम् ॥२-८३-४॥


शतम् सहस्राणि अश्वानाम् समारूढानि राघवम् ।

अन्वयुर् भरतम् यान्तम् राज पुत्रम् यशस्विनम् ॥२-८३-५॥


कैकेयी च सुमित्रा च कौसल्या च यशस्विनी ।

राम आनयन सम्हृष्टा ययुर् यानेन भास्वता ॥२-८३-६॥


प्रयाताः च आर्य सम्घाता रामम् द्रष्टुम् सलक्ष्मणम् ।

तस्य एव च कथाः चित्राः कुर्वाणा हृष्ट मानसाः ॥२-८३-७॥


मेघ श्यामम् महा बाहुम् स्थिर सत्त्वम् दृढ व्रतम् ।

कदा द्रक्ष्यामहे रामम् जगतः शोक नाशनम् ॥२-८३-८॥


दृष्टएव हि नः शोकम् अपनेष्यति राघवः ।

तमः सर्वस्य लोकस्य समुद्यन्न् इव भास्करः ॥२-८३-९॥


इति एवम् कथयन्तः ते सम्प्रहृष्टाः कथाः शुभाः ।

परिष्वजानाः च अन्योन्यम् ययुर् नागरिकाः तदा ॥२-८३-१०॥


ये च तत्र अपरे सर्वे सम्मता ये च नैगमाः ।

रामम् प्रति ययुर् हृष्टाः सर्वाः प्रकृतयः तदा ॥२-८३-११॥


मणि काराः च ये केचित् कुम्भ काराः च शोभनाः ।

सूत्र कर्म कृतः चैव ये च शस्त्र उपजीविनः ॥२-८३-१२॥

मायूरकाः क्राकचिका रोचका वेधकाः तथा ।

दन्त काराः सुधा काराः तथा गन्ध उपजीविनः ॥२-८३-१३॥

सुवर्ण काराः प्रख्याताः तथा कम्बल धावकाः ।

स्नापक आच्चादका वैद्या धूपकाः शौण्डिकाः तथा ॥२-८३-१४॥

रजकाः तुन्न वायाः च ग्राम घोष महत्तराः ।

शैलूषाः च सह स्त्रीभिर् यान्ति कैवर्तकाः तथा ॥२-८३-१५॥


समाहिता वेदविदो ब्राह्मणा वृत्त सम्मताः ।

गो रथैः भरतम् यान्तम् अनुजग्मुः सहस्रशः ॥२-८३-१६॥


सुवेषाः शुद्ध वसनाः ताम्र मृष्ट अनुलेपनाः ।

सर्वे ते विविधैः यानैः शनैः भरतम् अन्वयुः ॥२-८३-१७॥


प्रहृष्ट मुदिता सेना सान्वयात् कैकयी सुतम् ।

भ्रातुरानयने यान्तम् भरतम् भ्रातृवत्सलम् ॥२-८३-१८॥


ते गत्वा दूरमध्वानम् रथम् यानाश्वकुञ्जरैः ।

समासेदुस्ततो गङ्गाम् शृङ्गिबेरपुरम् प्रति ॥२-८३-१९॥

यत्र रामसखो वीरो गुहो ज्ञातिगणैर्वृतः ।

निवसत्यप्रमादेन देशम् तम् परिपालयन् ॥२-८३-२०॥


उपेत्य तीरम् गङ्गायाश्चक्रमाकैरलङ्कतम् ।

व्यवतिष्ठत सा सेना भरतस्य अनुयायिनी ॥२-८३-२१॥


निरीक्ष्य अनुगताम् सेनाम् ताम् च गन्गाम् शिव उदकाम् ।

भरतः सचिवान् सर्वान् अब्रवीद् वाक्य कोविदः ॥२-८३-२२॥


निवेशयत मे सैन्यम् अभिप्रायेण सर्वशः ।

विश्रान्तः प्रतरिष्यामः श्वैदानीम् महा नदीम् ॥२-८३-२३॥


दातुम् च तावद् इच्चामि स्वर् गतस्य मही पतेः ।

और्ध्वदेह निमित्त अर्थम् अवतीर्य उदकम् नदीम् ॥२-८३-२४॥


तस्य एवम् ब्रुवतः अमात्याः तथा इति उक्त्वा समाहिताः ।

न्यवेशयम्स् तामः चन्देन स्वेन स्वेन पृथक् पृथक् ॥२-८३-२५॥


निवेश्य गन्गाम् अनु ताम् महा नदीम् ।

चमूम् विधानैः परिबर्ह शोभिनीम् ।

उवास रामस्य तदा महात्मनो ।

विचिन्तयानो भरतः निवर्तनम् ॥२-८३-२६॥



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे त्र्यशीतितमः सर्गः ॥२-८३॥



Popular Posts