महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 82 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 82 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 82  

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 82


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्व्यशीतितमः सर्गः ॥२-८२॥


ताम् आर्य गण सम्पूर्णाम् भरतः प्रग्रहाम् सभाम् ।

ददर्श बुद्धि सम्पन्नः पूर्ण चन्द्राम् निशाम् इव ॥२-८२-१॥


आसनानि यथा न्यायम् आर्याणाम् विशताम् तदा ।

अदृश्यत घन अपाये पूर्ण चन्द्रा इव शर्वरी ॥२-८२-२॥


सा विद्वज्जनसम्पूर्णा सभा सुरुचिरा तदा ।

अदृश्यत घनापाये पूर्णचन्द्रेव शर्वरी ॥२-८२-३॥


राज्ञः तु प्रकृतीः सर्वाः समग्राः प्रेक्ष्य धर्मवित् ।

इदम् पुरोहितः वाक्यम् भरतम् मृदु च अब्रवीत् ॥२-८२-४॥


तात राजा दशरथः स्वर् गतः धर्मम् आचरन् ।

धन धान्यवतीम् स्फीताम् प्रदाय पृथिवीम् तव ॥२-८२-५॥


रामः तथा सत्य धृतिः सताम् धर्मम् अनुस्मरन् ।

न अजहात् पितुर् आदेशम् शशी ज्योत्स्नाम् इव उदितः ॥२-८२-६॥


पित्रा भ्रात्रा च ते दत्तम् राज्यम् निहत कण्टकम् ।

तत् भुन्क्ष्व मुदित अमात्यः क्षिप्रम् एव अभिषेचय ॥२-८२-७॥


उदीच्याः च प्रतीच्याः च दाक्षिणात्याः च केवलाः ।

कोट्या अपर अन्ताः सामुद्रा रत्नानि अभिहरन्तु ते ॥२-८२-८॥


तत् श्रुत्वा भरतः वाक्यम् शोकेन अभिपरिप्लुतः ।

जगाम मनसा रामम् धर्मज्ञो धर्म कान्क्षया ॥२-८२-९॥


स बाष्प कलया वाचा कल हम्स स्वरः युवा ।

विललाप सभा मध्ये जगर्हे च पुरोहितम् ॥२-८२-१०॥


चरित ब्रह्मचर्यस्य विद्या स्नातस्य धीमतः ।

धर्मे प्रयतमानस्य को राज्यम् मद्विधो हरेत् ॥२-८२-११॥


कथम् दशरथाज् जातः भवेद् राज्य अपहारकः ।

राज्यम् च अहम् च रामस्य धर्मम् वक्तुम् इह अर्हसि ॥२-८२-१२॥


ज्येष्ठः श्रेष्ठः च धर्म आत्मा दिलीप नहुष उपमः ।

लब्धुम् अर्हति काकुत्स्थो राज्यम् दशरथो यथा ॥२-८२-१३॥


अनार्य जुष्टम् अस्वर्ग्यम् कुर्याम् पापम् अहम् यदि ।

इक्ष्वाकूणाम् अहम् लोके भवेयम् कुल पाम्सनः ॥२-८२-१४॥


यद्द् हि मात्रा कृतम् पापम् न अहम् तत् अभिरोचये ।

इहस्थो वन दुर्गस्थम् नमस्यामि कृत अन्जलिः ॥२-८२-१५॥


रामम् एव अनुगच्चामि स राजा द्विपदाम् वरः ।

त्रयाणाम् अपि लोकानाम् राघवो राज्यम् अर्हति ॥२-८२-१६॥


तत् वाक्यम् धर्म सम्युक्तम् श्रुत्वा सर्वे सभासदः ।

हर्षान् मुमुचुर् अश्रूणि रामे निहित चेतसः ॥२-८२-१७॥


यदि तु आर्यम् न शक्ष्यामि विनिवर्तयितुम् वनात् ।

वने तत्र एव वत्स्यामि यथा आर्यो लक्ष्मणः तथा ॥२-८२-१८॥


सर्व उपायम् तु वर्तिष्ये विनिवर्तयितुम् बलात् ।

समक्षम् आर्य मिश्राणाम् साधूनाम् गुण वर्तिनाम् ॥२-८२-१९॥


विष्टिकर्मान्तिकाः सर्वे मार्गशोधनरक्षकाः ।

प्रस्थापिता मया पूर्वम् यात्रापि मम रोचते ॥२-८२-२०॥


एवम् उक्त्वा तु धर्म आत्मा भरतः भ्रातृ वत्सलः ।

समीपस्थम् उवाच इदम् सुमन्त्रम् मन्त्र कोविदम् ॥२-८२-२१॥


तूर्णम् उत्थाय गच्च त्वम् सुमन्त्र मम शासनात् ।

यात्राम् आज्ञापय क्षिप्रम् बलम् चैव समानय ॥२-८२-२२॥


एवम् उक्तः सुमन्त्रः तु भरतेन महात्मना ।

हृष्टः सो अदिशत् सर्वम् यथा सम्दिष्टम् इष्टवत् ॥२-८२-२३॥


ताः प्रहृष्टाः प्रकृतयो बल अध्यक्षा बलस्य च ।

श्रुत्वा यात्राम् समाज्ञप्ताम् राघवस्य निवर्तने ॥२-८२-२४॥


ततः योध अन्गनाः सर्वा भर्तृऋन् सर्वान् गृहे गृहे ।

यात्रा गमनम् आज्ञाय त्वरयन्ति स्म हर्षिताः ॥२-८२-२५॥


ते हयैः गो रथैः शीघ्रैः स्यन्दनैः च मनो जवैः ।

सह योधैः बल अध्यक्षा बलम् सर्वम् अचोदयन् ॥२-८२-२६॥


सज्जम् तु तत् बलम् दृष्ट्वा भरतः गुरु सम्निधौ ।

रथम् मे त्वरयस्व इति सुमन्त्रम् पार्श्वतः अब्रवीत् ॥२-८२-२७॥


भरतस्य तु तस्य आज्ञाम् प्रतिगृह्य प्रहर्षितः ।

रथम् गृहीत्वा प्रययौ युक्तम् परम वाजिभिः ॥२-८२-२८॥


स राघवः सत्य धृतिः प्रतापवान् ।

ब्रुवन् सुयुक्तम् दृढ सत्य विक्रमः ।

गुरुम् महा अरण्य गतम् यशस्विनम् ।

प्रसादयिष्यन् भरतः अब्रवीत् तदा ॥२-८२-२९॥


तूण समुत्थाय सुमन्त्र गच्च ।

बलस्य योगाय बल प्रधानान् ।

आनेतुम् इच्चामि हि तम् वनस्थम् ।

प्रसाद्य रामम् जगतः हिताय ॥२-८२-३०॥


स सूत पुत्रः भरतेन सम्यग् ।

आज्ञापितः सम्परिपूर्ण कामः ।

शशास सर्वान् प्रकृति प्रधानान् ।

बलस्य मुख्यामः च सुहृज् जनम् च ॥२-८२-३१॥


ततः समुत्थाय कुले कुले ते ।

राजन्य वैश्या वृषलाः च विप्राः ।

अयूयुजन्न् उष्ट्र रथान् खरामः च।

नागान् हयामः चैव कुल प्रसूतान् ॥२-८२-३२॥



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे द्व्यशीतितमः सर्गः ॥२-८२॥

Popular Posts