महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 81 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 81 in Sanskrit Hindi English

   महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 81  

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 81


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकाशीतितमः सर्गः ॥२-८१॥


ततः नान्दी मुखीम् रात्रिम् भरतम् सूत मागधाः ।

तुष्टुवुर् वाग् विशेषज्ञाः स्तवैः मन्गल सम्हितैः ॥२-८१-१॥


सुवर्ण कोण अभिहतः प्राणदद् याम दुन्दुभिः ।

दध्मुः शन्खामः च शतशो वाद्यामः च उच्च अवच स्वरान् ॥२-८१-२॥


स तूर्य घोषः सुमहान् दिवम् आपूरयन्न् इव ।

भरतम् शोक सम्तप्तम् भूयः शोकैः अरन्ध्रयत् ॥२-८१-३॥


ततः प्रबुद्धो भरतः तम् घोषम् सम्निवर्त्य च ।

न अहम् राजा इति च अपि उक्त्वा शत्रुघ्नम् इदम् अब्रवीत् ॥२-८१-४॥


पश्य शत्रुघ्न कैकेय्या लोकस्य अपकृतम् महत् ।

विसृज्य मयि दुह्खानि राजा दशरथो गतः ॥२-८१-५॥


तस्य एषा धर्म राजस्य धर्म मूला महात्मनः ।

परिभ्रमति राज श्रीर् नौर् इव अकर्णिका जले ॥२-८१-६॥


यो हि नः सुमहान्नाथः सोऽपि प्रव्राजितो वनम् ।

अनया धर्ममुत्सृज्य मात्रा मे राघवः स्वयम् ॥२-८१-७॥


इति एवम् भरतम् प्रेक्ष्य विलपन्तम् विचेतनम् ।

कृपणम् रुरुदुः सर्वाः सस्वरम् योषितः तदा ॥२-८१-८॥


तथा तस्मिन् विलपति वसिष्ठो राज धर्मवित् ।

सभाम् इक्ष्वाकु नाथस्य प्रविवेश महा यशाः ॥२-८१-९॥


शात कुम्भमयीम् रम्याम् मणि रत्न समाकुलाम् ।

सुधर्माम् इव धर्म आत्मा सगणः प्रत्यपद्यत ॥२-८१-१०॥


स कान्चनमयम् पीठम् पर अर्ध्य आस्तरण आवृतम् ।

अध्यास्त सर्व वेदज्ञो दूतान् अनुशशास च ॥२-८१-११॥


ब्राह्मणान् क्षत्रियान् योधान् अमात्यान् गण बल्लभान् ।

क्षिप्रम् आनयत अव्यग्राः कृत्यम् आत्ययिकम् हि नः ॥२-८१-१२॥


सराजभृत्यम् शत्रुघ्नम् भरतम् च यश्स्विनम् ।

युधाजितम् सुमन्त्रम् च ये च तत्र हिता जनाः ॥२-८१-१३॥


ततः हलहला शब्दो महान् समुदपद्यत ।

रथैः अश्वैः गजैः च अपि जनानाम् उपगच्चताम् ॥२-८१-१४॥


ततः भरतम् आयान्तम् शत क्रतुम् इव अमराः ।

प्रत्यनन्दन् प्रकृतयो यथा दशरथम् तथा ॥२-८१-१५॥


ह्रदैव तिमि नाग सम्वृतः ।

स्तिमित जलो मणि शन्ख शर्करः ।

दशरथ सुत शोभिता सभा ।

सदशरथा इव बभौ यथा पुरा ॥२-८१-१६॥



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकाशीतितमः सर्गः ॥२-८१॥

Popular Posts