महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 80 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 80 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 80  

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 80


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अशीतितमः सर्गः ॥२-८०॥


अथ भूमि प्रदेशज्ञाः सूत्र कर्म विशारदाः ।

स्व कर्म अभिरताः शूराः खनका यन्त्रकाः तथा ॥२-८०-१॥


कर्म अन्तिकाः स्थपतयः पुरुषा यन्त्र कोविदाः ।

तथा वर्धकयः चैव मार्गिणो वृक्ष तक्षकाः ॥२-८०-२॥


कूप काराः सुधा कारा वम्श कर्म कृतः तथा ।

समर्था ये च द्रष्टारः पुरतः ते प्रतस्थिरे ॥२-८०-३॥


स तु हर्षात् तम् उद्देशम् जन ओघो विपुलः प्रयान् ।

अशोभत महा वेगः सागरस्य इव पर्वणि ॥२-८०-४॥


ते स्व वारम् समास्थाय वर्त्म कर्माणि कोविदाः ।

करणैः विविध उपेतैः पुरस्तात् सम्प्रतस्थिरे ॥२-८०-५॥


लता वल्लीः च गुल्मामः च स्थाणून् अश्मनएव च ।

जनाः ते चक्रिरे मार्गम् चिन्दन्तः विविधान् द्रुमान् ॥२-८०-६॥


अवृक्षेषु च देशेषु केचित् वृक्षान् अरोपयन् ।

केचित् कुठारैअः टन्कैः च दात्रैः चिन्दन् क्वचित् क्वचित् ॥२-८०-७॥


अपरे वीरण स्तम्बान् बलिनो बलवत्तराः ।

विधमन्ति स्म दुर्गाणि स्थलानि च ततः ततः ॥२-८०-८॥


अपरे अपूरयन् कूपान् पाम्सुभिः श्वभ्रम् आयतम् ।

निम्न भागाम्स् तथा केचित् समामः चक्रुः समन्ततः ॥२-८०-९॥


बबन्धुर् बन्धनीयामः च क्षोद्यान् सम्चुक्षुदुस् तदा ।

बिभिदुर् भेदनीयामः च ताम्स् तान् देशान् नराः तदा ॥२-८०-१०॥


अचिरेण एव कालेन परिवाहान् बहु उदकान् ।

चक्रुर् बहु विध आकारान् सागर प्रतिमान् बहून् ॥२-८०-११॥


निर्जलेषु च देशेषु खानयामासुरुत्तमान् ।

उदपानान् बहुविधान् वेदिका परिमण्डितान् ॥२-८०-१२॥


ससुधा कुट्टिम तलः प्रपुष्पित मही रुहः ।

मत्त उद्घुष्ट द्विज गणः पताकाभिर् अलम्कृतः ॥२-८०-१३॥

चन्दन उदक सम्सिक्तः नाना कुसुम भूषितः ।

बह्व् अशोभत सेनायाः पन्थाः स्वर्ग पथ उपमः ॥२-८०-१४॥


आज्ञाप्य अथ यथा आज्ञप्ति युक्ताः ते अधिकृता नराः ।

रमणीयेषु देशेषु बहु स्वादु फलेषु च ॥२-८०-१५॥

यो निवेशः तु अभिप्रेतः भरतस्य महात्मनः ।

भूयः तम् शोभयाम् आसुर् भूषाभिर् भूषण उपमम् ॥२-८०-१६॥


नक्षत्रेषु प्रशस्तेषु मुहूर्तेषु च तद्विदः ।

निवेशम् स्थापयाम् आसुर् भरतस्य महात्मनः ॥२-८०-१७॥


बहु पाम्सु चयाः च अपि परिखा परिवारिताः ।

तन्त्र इन्द्र कील प्रतिमाः प्रतोली वर शोभिताः ॥२-८०-१८॥

प्रासाद माला सम्युक्ताः सौध प्राकार सम्वृताः ।

पताका शोभिताः सर्वे सुनिर्मित महा पथाः ॥२-८०-१९॥

विसर्पत्भिर् इव आकाशे विटन्क अग्र विमानकैः ।

समुच्च्रितैः निवेशाः ते बभुः शक्र पुर उपमाः ॥२-८०-२०॥


जाह्नवीम् तु समासाद्य विविध द्रुम काननाम् ।

शीतल अमल पानीयाम् महा मीन समाकुलाम् ॥२-८०-२१॥


सचन्द्र तारा गण मण्डितम् यथा ।

नभः क्षपायाम् अमलम् विराजते ।

नर इन्द्र मार्गः स तथा व्यराजत ।

क्रमेण रम्यः शुभ शिल्पि निर्मितः ॥२-८०-२२॥



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे अशीतितमः सर्गः ॥२-८०॥



Popular Posts