महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 79 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 79 in Sanskrit Hindi English

 महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 79  

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 79


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकोनाशीतितमः सर्गः ॥२-७९॥


ततः प्रभात समये दिवसे अथ चतुर्दशे ।

समेत्य राज कर्तारः भरतम् वाक्यम् अब्रुवन् ॥२-७९-१॥


गतः दशरथः स्वर्गम् यो नो गुरुतरः गुरुः ।

रामम् प्रव्राज्य वै ज्येष्ठम् लक्ष्मणम् च महा बलम् ॥२-७९-२॥


त्वम् अद्य भव नो राजा राज पुत्र महा यशः ।

सम्गत्या न अपराध्नोति राज्यम् एतत् अनायकम् ॥२-७९-३॥


आभिषेचनिकम् सर्वम् इदम् आदाय राघव ।

प्रतीक्षते त्वाम् स्व जनः श्रेणयः च नृप आत्मज ॥२-७९-४॥


राज्यम् गृहाण भरत पितृ पैतामहम् महत् ।

अभिषेचय च आत्मानम् पाहि च अस्मान् नर ऋषभ ॥२-७९-५॥


आभिषेचनिकम् भाण्डम् कृत्वा सर्वम् प्रदक्षिणम् ।

भरतः तम् जनम् सर्वम् प्रत्युवाच धृत व्रतः ॥२-७९-६॥


ज्येष्ठस्य राजता नित्यम् उचिता हि कुलस्य नः ।

न एवम् भवन्तः माम् वक्तुम् अर्हन्ति कुशला जनाः ॥२-७९-७॥


रामः पूर्वो हि नो भ्राता भविष्यति मही पतिः ।

अहम् तु अरण्ये वत्स्यामि वर्षाणि नव पन्च च ॥२-७९-८॥


युज्यताम् महती सेना चतुर् अन्ग महा बला ।

आनयिष्याम्य् अहम् ज्येष्ठम् भ्रातरम् राघवम् वनात् ॥२-७९-९॥


आभिषेचनिकम् चैव सर्वम् एतत् उपस्कृतम् ।

पुरः कृत्य गमिष्यामि राम हेतोर् वनम् प्रति ॥२-७९-१०॥


तत्र एव तम् नर व्याघ्रम् अभिषिच्य पुरः कृतम् ।

आनेष्यामि तु वै रामम् हव्य वाहम् इव अध्वरात् ॥२-७९-११॥


न सकामा करिष्यामि स्वम् इमाम् मातृ गन्धिनीम् ।

वने वत्स्याम्य् अहम् दुर्गे रामः राजा भविष्यति ॥२-७९-१२॥


क्रियताम् शिल्पिभिः पन्थाः समानि विषमाणि च ।

रक्षिणः च अनुसम्यान्तु पथि दुर्ग विचारकाः ॥२-७९-१३॥


एवम् सम्भाषमाणम् तम् राम हेतोर् नृप आत्मजम् ।

प्रत्युवाच जनः सर्वः श्रीमद् वाक्यम् अनुत्तमम् ॥२-७९-१४॥


एवम् ते भाषमाणस्य पद्मा श्रीर् उपतिष्ठताम् ।

यः त्वम् ज्येष्ठे नृप सुते पृथिवीम् दातुम् इच्चसि ॥२-७९-१५॥


अनुत्तमम् तत् वचनम् नृप आत्मज ।

प्रभाषितम् सम्श्रवणे निशम्य च ।

प्रहर्षजाः तम् प्रति बाष्प बिन्दवो ।

निपेतुर् आर्य आनन नेत्र सम्भवाः ॥२-७९-१६॥


ऊचुस् ते वचनम् इदम् निशम्य हृष्टाः ।

सामात्याः सपरिषदो वियात शोकाः ।

पन्थानम् नर वर भक्तिमान् जनः च ।

व्यादिष्टः तव वचनाच् च शिल्पि वर्गः ॥२-७९-१७॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकोनाशीतितमः सर्गः ॥२-७९॥

 

Popular Posts