महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 78 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 78 in Sanskrit Hindi English

 महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 78  

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 78


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टसप्ततितमः सर्गः ॥२-७८॥


अत्र यात्राम् समीहन्तम् शत्रुघ्नः लक्ष्मण अनुजः ।

भरतम् शोक सम्तप्तम् इदम् वचनम् अब्रवीत् ॥२-७८-१॥


गतिर् यः सर्व भूतानाम् दुह्खे किम् पुनर् आत्मनः ।

स रामः सत्त्व सम्पन्नः स्त्रिया प्रव्राजितः वनम् ॥२-७८-२॥


बलवान् वीर्य सम्पन्नो लक्ष्मणो नाम यो अपि असौ ।

किम् न मोचयते रामम् कृत्वा अपि पितृ निग्रहम् ॥२-७८-३॥


पूर्वम् एव तु निग्राह्यः समवेक्ष्य नय अनयौ ।

उत्पथम् यः समारूढो नार्या राजा वशम् गतः ॥२-७८-४॥


इति सम्भाषमाणे तु शत्रुघ्ने लक्ष्मण अनुजे ।

प्राग् द्वारे अभूत् तदा कुब्जा सर्व आभरण भूषिता ॥२-७८-५॥


लिप्ता चन्दन सारेण राज वस्त्राणि बिभ्रती ।

विविधम् विविधैस्तैस्तैर्भूषणैश्च विभूषिता ॥२-७८-६॥


मेखला दामभिः चित्रै रज्जु बद्धा इव वानरी ।

बभासे बहुभिर्बद्धा रज्जुबद्देव वानरी ॥२-७८-७॥


ताम् समीक्ष्य तदा द्वाह्स्थो भृशम् पापस्य कारिणीम् ।

गृहीत्वा अकरुणम् कुब्जाम् शत्रुघ्नाय न्यवेदयत् ॥२-७८-८॥


यस्याः कृते वने रामः न्यस्त देहः च वः पिता ।

सा इयम् पापा नृशम्सा च तस्याः कुरु यथा मति ॥२-७८-९॥


शत्रुघ्नः च तत् आज्ञाय वचनम् भृश दुह्खितः ।

अन्तः पुर चरान् सर्वान् इति उवाच धृत व्रतः ॥२-७८-१०॥


तीव्रम् उत्पादितम् दुह्खम् भ्रातृऋणाम् मे तथा पितुः ।

यया सा इयम् नृशम्सस्य कर्मणः फलम् अश्नुताम् ॥२-७८-११॥


एवम् उक्ता च तेन आशु सखी जन समावृता ।

गृहीता बलवत् कुब्जा सा तत् गृहम् अनादयत् ॥२-७८-१२॥


ततः सुभृश सम्तप्तः तस्याः सर्वः सखी जनः ।

क्रुद्धम् आज्ञाय शत्रुघ्नम् व्यपलायत सर्वशः ॥२-७८-१३॥


अमन्त्रयत कृत्स्नः च तस्याः सर्व सखी जनः ।

यथा अयम् समुपक्रान्तः निह्शेषम् नः करिष्यति ॥२-७८-१४॥


सानुक्रोशाम् वदान्याम् च धर्मज्ञाम् च यशस्विनीम् ।

कौसल्याम् शरणम् यामः सा हि नो अस्तु ध्रुवा गतिः ॥२-७८-१५॥


स च रोषेण ताम्र अक्षः शत्रुघ्नः शत्रु तापनः ।

विचकर्ष तदा कुब्जाम् क्रोशन्तीम् पृथिवी तले ॥२-७८-१६॥


तस्या हि आकृष्यमाणाया मन्थरायाः ततः ततः ।

चित्रम् बहु विधम् भाण्डम् पृथिव्याम् तत् व्यशीर्यत ॥२-७८-१७॥


तेन भाण्डेन सम्कीर्णम् श्रीमद् राज निवेशनम् ।

अशोभत तदा भूयः शारदम् गगनम् यथा ॥२-७८-१८॥


स बली बलवत् क्रोधात् गृहीत्वा पुरुष ऋषभः ।

कैकेयीम् अभिनिर्भर्त्स्य बभाषे परुषम् वचः ॥२-७८-१९॥


तैः वाक्यैः परुषैः दुह्खैः कैकेयी भृश दुह्हिता ।

शत्रुघ्न भय सम्त्रस्ता पुत्रम् शरणम् आगता ॥२-७८-२०॥


ताम् प्रेक्ष्य भरतः क्रुद्धम् शत्रुघ्नम् इदम् अब्रवीत् ।

अवध्याः सर्व भूतानाम् प्रमदाः क्षम्यताम् इति ॥२-७८-२१॥


हन्याम् अहम् इमाम् पापाम् कैकेयीम् दुष्ट चारिणीम् ।

यदि माम् धार्मिको रामः न असूयेन् मातृ घातकम् ॥२-७८-२२॥


इमाम् अपि हताम् कुब्जाम् यदि जानाति राघवः ।

त्वाम् च माम् चैव धर्म आत्मा न अभिभाषिष्यते ध्रुवम् ॥२-७८-२३॥


भरतस्य वचः श्रुत्वा शत्रुघ्नः लक्ष्मण अनुजः ।

न्यवर्तत ततः रोषात् ताम् मुमोच च मन्थराम् ॥२-७८-२४॥


सा पाद मूले कैकेय्या मन्थरा निपपात ह ।

निह्श्वसन्ती सुदुह्ख आर्ता कृपणम् विललाप च ॥२-७८-२५॥


शत्रुघ्न विक्षेप विमूढ सम्ज्ञाम् ।

समीक्ष्य कुब्जाम् भरतस्य माता ।

शनैः समाश्वासयद् आर्त रूपाम् ।

क्रौन्चीम् विलग्नाम् इव वीक्षमाणाम् ॥२-७८-२६॥



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे अष्टसप्ततितमः सर्गः ॥२-७८॥


Popular Posts