महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 77 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 77 in Sanskrit Hindi English

 महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 77  

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 77


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तसप्ततितमः सर्गः ॥२-७७॥


ततः दश अहे अतिगते कृत शौचो नृप आत्मजः ।

द्वादशे अहनि सम्प्राप्ते श्राद्ध कर्माणि अकारयत् ॥२-७७-१॥


ब्राह्मणेभ्यो ददौ रत्नम् धनम् अन्नम् च पुष्कलम् ।

वासाम्सि च महार्हाणि रत्नानि विविधानि च ॥२-७७-२॥


बास्तिकम् बहु शुक्लम् च गाः च अपि शतशः तथा ।

दासी दासम् च यानम् च वेश्मानि सुमहान्ति च ॥२-७७-३॥

ब्राह्मणेभ्यो ददौ पुत्रः राज्ञः तस्य और्ध्वदैहिकम् ।


ततः प्रभात समये दिवसे अथ त्रयोदशे ॥२-७७-४॥

विललाप महा बाहुर् भरतः शोक मूर्चितः ।

शब्द अपिहित कण्ठः च शोधन अर्थम् उपागतः ॥२-७७-५॥

चिता मूले पितुर् वाक्यम् इदम् आह सुदुह्खितः ।


तात यस्मिन् निषृष्टः अहम् त्वया भ्रातरि राघवे ॥२-७७-६॥

तस्मिन् वनम् प्रव्रजिते शून्ये त्यक्तः अस्म्य् अहम् त्वया ।


यथा गतिर् अनाथायाः पुत्रः प्रव्राजितः वनम् ॥२-७७-७॥

ताम् अम्बाम् तात कौसल्याम् त्यक्त्वा त्वम् क्व गतः नृप ।


दृष्ट्वा भस्म अरुणम् तच् च दग्ध अस्थि स्थान मण्डलम् ॥२-७७-८॥

पितुः शरीर निर्वाणम् निष्टनन् विषसाद ह ।


स तु दृष्ट्वा रुदन् दीनः पपात धरणी तले ॥२-७७-९॥

उत्थाप्यमानः शक्रस्य यन्त्र ध्वजैव च्युतः ।


अभिपेतुस् ततः सर्वे तस्य अमात्याः शुचि व्रतम् ॥२-७७-१०॥

अन्त काले निपतितम् ययातिम् ऋषयो यथा ।


शत्रुघ्नः च अपि भरतम् दृष्ट्वा शोक परिप्लुतम् ॥२-७७-११॥

विसम्ज्ञो न्यपतत् भूमौ भूमि पालम् अनुस्मरन् ।


उन्मत्तैव निश्चेता विललाप सुदुह्खितः ॥२-७७-१२॥

स्मृत्वा पितुर् गुण अन्गानि तनि तानि तदा तदा ।


मन्थरा प्रभवः तीव्रः कैकेयी ग्राह सम्कुलः ॥२-७७-१३॥

वर दानमयो अक्षोभ्यो अमज्जयत् शोक सागरः ।


सुकुमारम् च बालम् च सततम् लालितम् त्वया ॥२-७७-१४॥

क्व तात भरतम् हित्वा विलपन्तम् गतः भवान् ।


ननु भोज्येषु पानेषु वस्त्रेष्व् आभरणेषु च ॥२-७७-१५॥

प्रवारयसि नः सर्वाम्स् तन् नः को अद्य करिष्यति ।


अवदारण काले तु पृथिवी न अवदीर्यते ॥२-७७-१६॥

विहीना या त्वया राज्ञा धर्मज्ञेन महात्मना ।


पितरि स्वर्गम् आपन्ने रामे च अरण्यम् आश्रिते ॥२-७७-१७॥

किम् मे जीवित सामर्थ्यम् प्रवेक्ष्यामि हुत अशनम् ।


हीनो भ्रात्रा च पित्रा च शून्याम् इक्ष्वाकु पालिताम् ॥२-७७-१८॥

अयोध्याम् न प्रवेक्ष्यामि प्रवेक्ष्यामि तपो वनम् ।


तयोः विलपितम् श्रुत्वा व्यसनम् च अन्ववेक्ष्य तत् ॥२-७७-१९॥

भृशम् आर्ततरा भूयः सर्वएव अनुगामिनः ।


ततः विषण्णौ श्रान्तौ च शत्रुघ्न भरताव् उभौ ॥२-७७-२०॥

धरण्याम् सम्व्यचेष्टेताम् भग्न शृन्गाव् इव ऋषभौ ।


ततः प्रकृतिमान् वैद्यः पितुर् एषाम् पुरोहितः ॥२-७७-२१॥

वसिष्ठो भरतम् वाक्यम् उत्थाप्य तम् उवाच ह ।


त्रयोदशोऽयम् दिवसः पितुर्वृत्तस्य ते विभो ॥२-७७-२२॥

सावशेषास्थिनिचये किमिह त्वम् विलम्बसे ।


त्रीणि द्वन्द्वानि भूतेषु प्रवृत्तानि अविशेषतः ॥२-७७-२३॥

तेषु च अपरिहार्येषु न एवम् भवितुम् अर्हति ।


सुमन्त्रः च अपि शत्रुघ्नम् उत्थाप्य अभिप्रसाद्य च ॥२-७७-२४॥

श्रावयाम् आस तत्त्वज्ञः सर्व भूत भव अभवौ ।


उत्थितौ तौ नर व्याघ्रौ प्रकाशेते यशस्विनौ ॥२-७७-२५॥

वर्ष आतप परिक्लिन्नौ पृथग् इन्द्र ध्वजाव् इव ।


अश्रूणि परिमृद्नन्तौ रक्त अक्षौ दीन भाषिणौ ॥२-७७-२६॥

अमात्याः त्वरयन्ति स्म तनयौ च अपराः क्रियाः ।



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्तसप्ततितमः सर्गः ॥२-७७॥


Popular Posts