महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 76 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 76 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 76  

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 76


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षट्सप्ततितमः सर्गः ॥२-७६॥


तम् एवम् शोक सम्तप्तम् भरतम् केकयी सुतम् ।

उवाच वदताम् श्रेष्ठो वसिष्ठः श्रेष्ठ वाग् ऋषिः ॥२-७६-१॥


अलम् शोकेन भद्रम् ते राज पुत्र महा यशः ।

प्राप्त कालम् नर पतेः कुरु सम्यानम् उत्तरम् ॥२-७६-२॥


वसिष्ठस्य वचः श्रुत्वा भरतः धारणाम् गतः ।

प्रेत कार्याणि सर्वाणि कारयाम् आस धर्मवित् ॥२-७६-३॥


उद्धृतम् तैल सम्क्लेदात् स तु भूमौ निवेशितम् ।

आपीत वर्ण वदनम् प्रसुप्तम् इव भूमिपम् ॥२-७६-४॥

सम्वेश्य शयने च अग्र्ये नाना रत्न परिष्कृते ।

ततः दशरथम् पुत्रः विललाप सुदुह्खितः ॥२-७६-५॥


किम् ते व्यवसितम् राजन् प्रोषिते मय्य् अनागते ।

विवास्य रामम् धर्मज्ञम् लक्ष्मणम् च महा बलम् ॥२-७६-६॥


क्व यास्यसि महा राज हित्वा इमम् दुह्खितम् जनम् ।

हीनम् पुरुष सिम्हेन रामेण अक्लिष्ट कर्मणा ॥२-७६-७॥


योग क्षेमम् तु ते राजन् को अस्मिन् कल्पयिता पुरे ।

त्वयि प्रयाते स्वः तात रामे च वनम् आश्रिते ॥२-७६-८॥


विधवा पृथिवी राजम्स् त्वया हीना न राजते ।

हीन चन्द्रा इव रजनी नगरी प्रतिभाति माम् ॥२-७६-९॥


एवम् विलपमानम् तम् भरतम् दीन मानसम् ।

अब्रवीद् वचनम् भूयो वसिष्ठः तु महान् ऋषिः ॥२-७६-१०॥


प्रेत कार्याणि यानि अस्य कर्तव्यानि विशाम्पतेः ।

तानि अव्यग्रम् महा बाहो क्रियताम् अविचारितम् ॥२-७६-११॥


तथा इति भरतः वाक्यम् वसिष्ठस्य अभिपूज्य तत् ।

ऋत्विक् पुरोहित आचार्याम्स् त्वरयाम् आस सर्वशः ॥२-७६-१२॥


ये तु अग्रतः नर इन्द्रस्याग्नि अगारात् बहिष् कृताः ।

ऋत्विग्भिर् याजकैः चैव ते ह्रियन्ते यथा विधि ॥२-७६-१३॥


शिबिलायाम् अथ आरोप्य राजानम् गत चेतनम् ।

बाष्प कण्ठा विमनसः तम् ऊहुः परिचारकाः ॥२-७६-१४॥


हिरण्यम् च सुवर्णम् च वासाम्सि विविधानि च ।

प्रकिरन्तः जना मार्गम् नृपतेर् अग्रतः ययुः ॥२-७६-१५॥


चन्दन अगुरु निर्यासान् सरलम् पद्मकम् तथा ।

देव दारूणि च आहृत्य चिताम् चक्रुस् तथा अपरे ॥२-७६-१६॥

गन्धान् उच्च अवचामः च अन्याम्स् तत्र दत्त्वा अथ भूमिपम् ।

ततः सम्वेशयाम् आसुः चिता मध्ये तम् ऋत्विजः ॥२-७६-१७॥


तथा हुत अशनम् हुत्वा जेपुस् तस्य तदा ऋत्विजः ।

जगुः च ते यथा शास्त्रम् तत्र सामानि सामगाः ॥२-७६-१८॥


शिबिकाभिः च यानैः च यथा अर्हम् तस्य योषितः ।

नगरान् निर्ययुस् तत्र वृद्धैः परिवृताः तदा ॥२-७६-१९॥


प्रसव्यम् च अपि तम् चक्रुर् ऋत्विजो अग्नि चितम् नृपम् ।

स्त्रियः च शोक सम्तप्ताः कौसल्या प्रमुखाः तदा ॥२-७६-२०॥


क्रौन्चीनाम् इव नारीणाम् निनादः तत्र शुश्रुवे ।

आर्तानाम् करुणम् काले क्रोशन्तीनाम् सहस्रशः ॥२-७६-२१॥


ततः रुदन्त्यो विवशा विलप्य च पुनः पुनः ।

यानेभ्यः सरयू तीरम् अवतेरुर् वर अन्गनाः ॥२-७६-२२॥


कृत उदकम् ते भरतेन सार्धम् ।

नृप अन्गना मन्त्रि पुरोहिताः च ।

पुरम् प्रविश्य अश्रु परीत नेत्रा ।

भूमौ दश अहम् व्यनयन्त दुह्खम् ॥२-७६-२३॥



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे षट्सप्ततितमः सर्गः ॥२-७६॥

Popular Posts