महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 75 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 75 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 75  

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 75


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चसप्ततितमः सर्गः ॥२-७५॥


दीर्घकालात्समुत्थाय सम्ज्ञाम् लब्ध्वा च वीर्यवान् ।

नेत्राभ्यामश्रुपूर्णाभ्याम् दीनामुद्वीक्ष्य मातरम् ॥२-७५-१॥

सोऽमात्यमध्येभरतो जननीमभ्यकुत्सयत् ।


राज्यम् न कामये जातु मन्त्रये नापि मातरम् ॥२-७५-२॥

अभिषेकम् न जानामि यो.भूद्रज्Jना समीक्षितः ।

विप्रकृष्टे ह्यहम् देशे शत्रुघ्न सहितोऽवसम् ॥२-७५-३॥


वनवासम् न जानामि रामस्यहम् महात्मनः ।

विवासनम् वा सौमित्रेः सीतायाश्च यथाभवत् ॥२-७५-४॥


तथैव क्रोशतः तस्य भरतस्य महात्मनः ।

कौसल्या शब्दम् आज्ञाय सुमित्राम् इदम् अब्रवीत् ॥२-७५-५॥


आगतः क्रूर कार्यायाः कैकेय्या भरतः सुतः ।

तम् अहम् द्रष्टुम् इच्चामि भरतम् दीर्घ दर्शिनम् ॥२-७५-६॥


एवम् उक्त्वा सुमित्राम् सा विवर्णा मलिन अम्बरा ।

प्रतस्थे भरतः यत्र वेपमाना विचेतना ॥२-७५-७॥


स तु राम अनुजः च अपि शत्रुघ्न सहितः तदा ।

प्रतस्थे भरतः यत्र कौसल्याया निवेशनम् ॥२-७५-८॥


ततः शत्रुघ्न भरतौ कौसल्याम् प्रेक्ष्य दुह्खितौ ।

पर्यष्वजेताम् दुह्ख आर्ताम् पतिताम् नष्ट चेतनाम् ॥२-७५-९॥

रुदन्तौ रुदतीम् दुःखात्समेत्यार्याम् मनस्स्विनीम् ।


भरतम् प्रत्युवाच इदम् कौसल्या भृश दुह्खिता ॥२-७५-१०॥

इदम् ते राज्य कामस्य राज्यम् प्राप्तम् अकण्टकम् ।

सम्प्राप्तम् बत कैकेय्या शीघ्रम् क्रूरेण कर्मणा ॥२-७५-११॥


प्रस्थाप्य चीर वसनम् पुत्रम् मे वन वासिनम् ।

कैकेयी कम् गुणम् तत्र पश्यति क्रूर दर्शिनी ॥२-७५-१२॥


क्षिप्रम् माम् अपि कैकेयी प्रस्थापयितुम् अर्हति ।

हिरण्य नाभो यत्र आस्ते सुतः मे सुमहा यशाः ॥२-७५-१३॥


अथवा स्वयम् एव अहम् सुमित्र अनुचरा सुखम् ।

अग्नि होत्रम् पुरः कृत्य प्रस्थास्ये यत्र राघवः ॥२-७५-१४॥


कामम् वा स्वयम् एव अद्य तत्र माम् नेतुम् अर्हसि ।

यत्र असौ पुरुष व्याघ्रः तप्यते मे तपः सुतः ॥२-७५-१५॥


इदम् हि तव विस्तीर्णम् धन धान्य समाचितम् ।

हस्ति अश्व रथ सम्पूर्णम् राज्यम् निर्यातितम् तया ॥२-७५-१६॥


इत्यादिबहुभिर्वाक्यैः क्रूरैः सम्भर्स्तितोऽनघः ।

विव्यथे भरतस्तीव्रम् व्रणे तुद्येव सूचिना ॥२-७५-१७॥


पपात चरणौ तस्यास्तदा सम्भ्रान्तचेतनः ।

विलप्य बहुधाऽसम्ज्ञो लब्धसम्ज्ञ्स्ततः स्थितः ॥२-७५-१८॥


एवम् विलपमानाम् ताम् भरतः प्रान्जलिस् तदा ।

कौसल्याम् प्रत्युवाच इदम् शोकैः बहुभिर् आवृताम् ॥२-७५-१९॥


आर्ये कस्मात् अजानन्तम् गर्हसे माम् अकिल्बिषम् ।

विपुलाम् च मम प्रीतिम् स्थिराम् जानासि राघवे ॥२-७५-२०॥


कृता शास्त्र अनुगा बुद्धिर् मा भूत् तस्य कदाचन ।

सत्य सम्धः सताम् श्रेष्ठो यस्य आर्यो अनुमते गतः ॥२-७५-२१॥


प्रैष्यम् पापीयसाम् यातु सूर्यम् च प्रति मेहतु ।

हन्तु पादेन गाम् सुप्ताम् यस्य आर्यो अनुमते गतः ॥२-७५-२२॥


कारयित्वा महत् कर्म भर्ता भृत्यम् अनर्थकम् ।

अधर्मः यो अस्य सो अस्याः तु यस्य आर्यो अनुमते गतः ॥२-७५-२३॥


परिपालयमानस्य राज्ञो भूतानि पुत्रवत् ।

ततः तु द्रुह्यताम् पापम् यस्य आर्यो अनुमते गतः ॥२-७५-२४॥


बलि षड् भागम् उद्धृत्य नृपस्य अरक्षतः प्रजाः ।

अधर्मः यो अस्य सो अस्य अस्तु यस्य आर्यो अनुमते गतः ॥२-७५-२५॥


सम्श्रुत्य च तपस्विभ्यः सत्रे वै यज्ञ दक्षिणाम् ।

ताम् विप्रलपताम् पापम् यस्य आर्यो अनुमते गतः ॥२-७५-२६॥


हस्ति अश्व रथ सम्बाधे युद्धे शस्त्र समाकुले ।

मा स्म कार्षीत् सताम् धर्मम् यस्य आर्यो अनुमते गतः ॥२-७५-२७॥


उपदिष्टम् सुसूक्ष्म अर्थम् शास्त्रम् यत्नेन धीमता ।

स नाशयतु दुष्ट आत्मा यस्य आर्यो अनुमते गतः ॥२-७५-२८॥


मा च तम् प्यूढबाह्वम्सम् चन्द्रार्कसम्तेजनम् ।

द्राक्षीद्राज्यस्थमासीनम् यस्यार्योऽनुमते गतः ॥२-७५-२९॥


पायसम् कृसरम् चागम् वृथा सो अश्नातु निर्घृणः ।

गुरूमः च अपि अवजानातु यस्य आर्यो अनुमते गतः ॥२-७५-३०॥


गाश्च स्पृशतु पादेन गुरून् परिवदेत्स्वयम् ।

मित्रे द्रुह्येत सोऽत्यन्तम् यस्यार्योऽनुमते गतः ॥२-७५-३१॥


विश्वासात्कथितम् किम्चित्परिवादम् मिथः क्वचित् ।

विवृणोतु स दुष्टात्मा यस्यार्योओऽनुमते गतः ॥२-७५-३२॥


अकर्ता ह्यकृतज्ञश्च त्यक्तात्मा निरपत्रपः ।

लोके भवतु विद्वेष्यो यस्यार्योऽनुमते गतः ॥२-७५-३३॥


पुत्रैः दारैः च भृत्यैः च स्व गृहे परिवारितः ।

स एको मृष्टम् अश्नातु यस्य आर्यो अनुमते गतः ॥२-७५-३४॥


अप्राप्य सदृशान् दाराननपत्यः प्रमीयताम् ।

अनवाप्य क्रियाम् धर्म्याम् यश्यार्योऽनुमते गतः ॥२-७५-३५॥


मात्मनः सम्ततिम् द्राक्षीत्स्वेषु दारेषु दुःखितः ।

आयुः समग्रमप्राप्य यस्यार्योऽनुमते गतः ॥२-७५-३६॥


राज स्त्री बाल वृद्धानाम् वधे यत् पापम् उच्यते ।

भृत्य त्यागे च यत् पापम् तत् पापम् प्रतिपद्यताम् ॥२-७५-३७॥


लाक्षया मधुमाम्सेन लोहेन च विषेण च ।

सदैव बिभृयाद्भृत्यान् यस्यार्योऽसुमते गतः ॥२-७५-३८॥


सम्ग्रामे समुपोढे स शत्रुपक्ष्भयम्करे ।

पलायामानो वध्येत यस्यार्योऽनुमे गतः ॥२-७५-३९॥


कपालपाणिः पृथिवीमटताम् चीरसम्वृतः ।

भिक्समाणो यथोन्मत्तो यस्यार्योऽनुमते गतह् ॥२-७५-४०॥


पाने प्रसक्तो भवतु स्त्रीष्वक्षेषु च नित्यशः ।

काम्क्रोधाभिभूतस्तु यस्यार्योऽनुमते गतः ॥२-७५-४१॥


यस्य धर्मे मनो भूयादधर्मम् स निषेवताम् ।

अपात्रवर्षी भवतु यस्यार्योऽनुमते गतः ॥२-७५-४२॥


सम्चितान्यस्य वित्तानि विविधानि सहस्रशः ।

दस्युभिर्विप्रलुप्यन्ताम् यश्यार्योऽनुमते गतः ॥२-७५-४३॥


उभे सम्ध्ये शयानस्य यत् पापम् परिकल्प्यते ।

तच् च पापम् भवेत् तस्य यस्य आर्यो अनुमते गतः ॥२-७५-४४॥


यद् अग्नि दायके पापम् यत् पापम् गुरु तल्पगे ।

मित्र द्रोहे च यत् पापम् तत् पापम् प्रतिपद्यताम् ॥२-७५-४५॥


देवतानाम् पितृऋणाम् च माता पित्रोस् तथैव च ।

मा स्म कार्षीत् स शुश्रूषाम् यस्य आर्यो अनुमते गतः ॥२-७५-४६॥


सताम् लोकात् सताम् कीर्त्याः सज् जुष्टात् कर्मणः तथा ।

भ्रश्यतु क्षिप्रम् अद्य एव यस्य आर्यो अनुमते गतः ॥२-७५-४७॥


अपास्य मातृशुश्रूषामनर्थे सोऽवतिष्ठताम् ।

दीर्घबाहुर्महावक्षा यस्यार्योऽसुमते गतः ॥२-७५-४८॥


बहुपुत्रो दरिद्रश्च ज्वररोगसमन्वितः ।

स भूयात्सततक्लेशी यस्यार्योऽनुमते गतः ॥२-७५-४९॥


आशामाशम् समानानाम् दीनानामूर्ध्वचक्षुषाम् ।

आर्थिनाम् वितथाम् कुर्याद्यस्यार्योऽनुमते गतः ॥२-७५-५०॥


मायया रमताम् नित्यम् परुषः पिशुनोऽशुचिः ।

राज्Jनो भीत स्त्वधर्मात्मा यस्यार्योऽनुमते गतः ॥२-७५-५१॥


ऋतुस्नाताम् सतीम् भार्यामृतुकालानुरोधिनीम् ।

अतिवर्तेत दुष्टात्मा यस्यार्योऽनुमते गतः ॥२-७५-५२॥


धर्मदारान् परित्यज्य परदारान्नि षेवताम् ।

त्यक्तधर्मरतिर्मूढो यस्यार्योऽनुमते गतः ॥२-७५-५३॥


विप्रलु प्तप्रजातस्य दुष्कृतम् ब्राह्मणस्य यत् ।

तदेव प्रतिपद्येत यस्यार्योऽनुमते गतः ॥२-७५-५४॥


पानीयदूषके पापम् तथैव विषदायके ।

यत्तदेकः स लभताम् यस्यार्योऽनुमते गतः ॥२-७५-५५॥


ब्राह्मणायोद्यताम् पूजाम् विहन्तु कलुषेन्द्रियः ।

बालवत्साम् च गाम् दोग्दु यस्यर्योऽनुमते गतः ॥२-७५-५६॥


तृष्णार्तम् सति पानीये विप्रलम्भेन योजयेत् ।

लभेत तस्य यत्पापम् यस्यार्योऽनुमते गतः ॥२-७५-५७॥


भक्त्या विवदमानेषु मार्गमाश्रित्य पश्यतः ।

तस्य पापेन युज्येत यस्यार्योऽनुमते गतः ॥२-७५-५८॥


विहीनाम् पति पुत्राभ्याम् कौसल्याम् पार्थिव आत्मजः ।

एवम् आश्वसयन्न् एव दुह्ख आर्तः निपपात ह ॥२-७५-५९॥


तथा तु शपथैः कष्टैः शपमानम् अचेतनम् ।

भरतम् शोक सम्तप्तम् कौसल्या वाक्यम् अब्रवीत् ॥२-७५-६०॥


मम दुह्खम् इदम् पुत्र भूयः समुपजायते ।

शपथैः शपमानो हि प्राणान् उपरुणत्सि मे ॥२-७५-६१॥


दिष्ट्या न चलितः धर्मात् आत्मा ते सह लक्ष्मणः ।

वत्स सत्य प्रतिज्ञो मे सताम् लोकान् अवाप्स्यसि ॥२-७५-६२॥


इत्युक्त्वा चाङ्कमानीय भरतम् भ्रातृवत्सलम् ।

परिष्वज्य महाबाहुम् रुरोद भृशदुःखिता ॥२-७५-६३॥


एवम् विलपमानस्य दुह्ख आर्तस्य महात्मनः ।

मोहाच् च शोक सम्रोधात् बभूव लुलितम् मनः ॥२-७५-६४॥


लालप्यमानस्य विचेतनस्य ।

प्रनष्ट बुद्धेः पतितस्य भूमौ ।

मुहुर् मुहुर् निह्श्वसतः च दीर्घम् ।

सा तस्य शोकेन जगाम रात्रिः ॥२-७५-६५॥



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे पञ्चसप्ततितमः सर्गः ॥२-७५॥


Popular Posts