महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 74 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 74 in Sanskrit Hindi English

 महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 74  

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 74


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुःसप्ततितमः सर्गः ॥२-७४॥


ताम् तथा गर्हयित्वा तु मातरम् भरतः तदा ।

रोषेण महता आविष्टः पुनर् एव अब्रवीद् वचः ॥२-७४-१॥


राज्यात् भ्रम्शस्व कैकेयि नृशम्से दुष्ट चारिणि ।

परित्यक्ता च धर्मेण मा मृतम् रुदती भव ॥२-७४-२॥


किम् नु ते अदूषयद् राजा रामः वा भृश धार्मिकः ।

ययोः मृत्युर् विवासः च त्वत् कृते तुल्यम् आगतौ ॥२-७४-३॥


भ्रूणहत्याम् असि प्राप्ता कुलस्य अस्य विनाशनात् ।

कैकेयि नरकम् गच्च मा च भर्तुः सलोकताम् ॥२-७४-४॥


यत्त्वया हीदृशम् पापम् कृतम् घोरेण कर्मणा ।

सर्वलोकप्रियम् हित्वा ममाप्यापादितम् भयम् ॥२-७४-५॥


त्वत् कृते मे पिता वृत्तः रामः च अरण्यम् आश्रितः ।

अयशो जीव लोके च त्वया अहम् प्रतिपादितः ॥२-७४-६॥


मातृ रूपे मम अमित्रे नृशम्से राज्य कामुके ।

न ते अहम् अभिभाष्यो अस्मि दुर्वृत्ते पति घातिनि ॥२-७४-७॥


कौसल्या च सुमित्रा च याः च अन्या मम मातरः ।

दुह्खेन महता आविष्टाः त्वाम् प्राप्य कुल दूषिणीम् ॥२-७४-८॥


न त्वम् अश्व पतेः कन्या धर्म राजस्य धीमतः ।

राक्षसी तत्र जाता असि कुल प्रध्वम्सिनी पितुः ॥२-७४-९॥

यत् त्वया धार्मिको रामः नित्यम् सत्य परायणः ।

वनम् प्रस्थापितः दुह्खात् पिता च त्रिदिवम् गतः ॥२-७४-१०॥


यत् प्रधाना असि तत् पापम् मयि पित्रा विना कृते ।

भ्रातृभ्याम् च परित्यक्ते सर्व लोकस्य च अप्रिये ॥२-७४-११॥


कौसल्याम् धर्म सम्युक्ताम् वियुक्ताम् पाप निश्चये ।

कृत्वा कम् प्राप्स्यसे तु अद्य लोकम् निरय गामिनी ॥२-७४-१२॥


किम् न अवबुध्यसे क्रूरे नियतम् बन्धु सम्श्रयम् ।

ज्येष्ठम् पितृ समम् रामम् कौसल्याय आत्म सम्भवम् ॥२-७४-१३॥


अन्ग प्रत्यन्गजः पुत्रः हृदयाच् च अपि जायते ।

तस्मात् प्रियतरः मातुः प्रियत्वान् न तु बान्धवः ॥२-७४-१४॥


अन्यदा किल धर्मज्ञा सुरभिः सुर सम्मता ।

वहमानौ ददर्श उर्व्याम् पुत्रौ विगत चेतसौ ॥२-७४-१५॥


ताव् अर्ध दिवसे श्रान्तौ दृष्ट्वा पुत्रौ मही तले ।

रुरोद पुत्र शोकेन बाष्प पर्याकुल ईक्षणा ॥२-७४-१६॥


अधस्तात् व्रजतः तस्याः सुर राज्ञो महात्मनः ।

बिन्दवः पतिता गात्रे सूक्ष्माः सुरभि गन्धिनः ॥२-७४-१७॥


इन्द्रोऽप्यश्रुनिपातम् तम् स्वगात्रे पुण्यगन्धिनम् ।

सुरभिम् मन्यते दृष्ट्वा भूयसीम् ताम् सुरेश्वरः ॥२-७४-१८॥


निरीक्समाणः शक्रस्ताम् ददर्श सुरभिम् स्थिताम् ।

आकाशे विष्ठिताम् दीनाम् रुदतीम् भृशदुःखिताम् ॥२-७४-१९॥


ताम् दृष्ट्वा शोक सम्तप्ताम् वज्र पाणिर् यशस्विनीम् ।

इन्द्रः प्रान्जलिर् उद्विग्नः सुर राजो अब्रवीद् वचः ॥२-७४-२०॥


भयम् कच्चिन् न च अस्मासु कुतश्चित् विद्यते महत् ।

कुतः निमित्तः शोकः ते ब्रूहि सर्व हित एषिणि ॥२-७४-२१॥


एवम् उक्ता तु सुरभिः सुर राजेन धीमता ।

पत्युवाच ततः धीरा वाक्यम् वाक्य विशारदा ॥२-७४-२२॥


शान्तम् पातम् न वः किम्चित् कुतश्चित् अमर अधिप ।

अहम् तु मग्नौ शोचामि स्व पुत्रौ विषमे स्थितौ ॥२-७४-२३॥

एतौ दृष्ट्वा कृषौ दीनौ सूर्य रश्मि प्रतापिनौ ।

अर्ध्यमानौ बली वर्दौ कर्षकेण सुर अधिप ॥२-७४-२४॥


मम कायात् प्रसूतौ हि दुह्खितौ भार पीडितौ ।

यौ दृष्ट्वा परितप्ये अहम् न अस्ति पुत्र समः प्रियः ॥२-७४-२५॥


यस्याः पुत्र सहस्त्रैस्तु कृत्स्नम् व्याप्तमिदम् जगत् ।

ताम् दृष्ट्वा रुदतीम् शक्रो न सुतान्मन्यते परम् ॥२-७४-२६॥


सदाऽप्रतिमवृत्ताया लोकधारणकाम्यया ।

श्रीमत्या गुणनित्यायाः स्वभावपरिचेष्टया ॥२-७४-२७॥

यस्याः पुत्रसहस्राणि सापि शोचै कामधुक् ।

किम् पुनर् या विना रामम् कौसल्या वर्तयिष्यति ॥२-७४-२८॥


एक पुत्रा च साध्वी च विवत्सा इयम् त्वया कृता ।

तस्मात् त्वम् सततम् दुह्खम् प्रेत्य च इह च लप्स्यसे ॥२-७४-२९॥


अहम् हि अपचितिम् भ्रातुः पितुः च सकलाम् इमाम् ।

वर्धनम् यशसः च अपि करिष्यामि न सम्शयः ॥२-७४-३०॥


आनाययित्वा तनयम् कौसल्याया महा द्युतिम् ।

स्वयम् एव प्रवेक्ष्यामि वनम् मुनि निषेवितम् ॥२-७४-३१॥


न ह्यहम् पापसम्कल्पे पापे पापम् त्वया कृतम् ।

शक्तो धारयितुम् पौरैरश्रुकण्ठै र्निरीक्षितः ॥२-७४-३२॥


सा त्वमग्निम् प्रविश वा स्वयम् वा दण्डकान्विश ।

रज्जुम् बधान वा कण्ठे न हि तेऽन्यत्परायणम् ॥२-७४-३३॥


अहमप्यवनिम् प्राप्ते रामे सत्यपराक्रमे ।

कृतकृत्यो भविष्यामि विप्रवासितकल्मषः ॥२-७४-३४॥


इति नागैव अरण्ये तोमर अन्कुश चोदितः ।

पपात भुवि सम्क्रुद्धो निह्श्वसन्न् इव पन्नगः ॥२-७४-३५॥


सम्रक्त नेत्रः शिथिल अम्बरः तदा ।

विधूत सर्व आभरणः परम्तपः ।

बभूव भूमौ पतितः नृप आत्मजः ।

शची पतेः केतुर् इव उत्सव क्षये ॥२-७४-३६॥



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे चतुःसप्ततितमः सर्गः ॥२-७४॥

 

Popular Posts