महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 73 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 73 in Sanskrit Hindi English

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 73  

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 73 


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रिसप्ततितमः सर्गः ॥२-७३॥


श्रुत्वा तु पितरम् वृत्तम् भ्रातरु च विवासितौ ।

भरतः दुह्ख सम्तप्तैदम् वचनम् अब्रवीत् ॥२-७३-१॥


किम् नुण्कार्यम् हतस्य इह मम राज्येन शोचतः ।

विहीनस्य अथ पित्रा च भ्रात्रा पितृ समेन च ॥२-७३-२॥


दुह्खे मे दुह्खम् अकरोर् व्रणे क्षारम् इव आदधाः ।

राजानम् प्रेत भावस्थम् कृत्वा रामम् च तापसम् ॥२-७३-३॥


कुलस्य त्वम् अभावाय काल रात्रिर् इव आगता ।

अन्गारम् उपगूह्य स्म पिता मे न अवबुद्धवान् ॥२-७३-४॥


मृत्युमापादितो राजा त्वया मे पापदर्शिनि ।

सुखम् परिहृतम् मोहात्कुलेऽस्मिन् कुलपाम्सनि ॥२-७३-५॥


त्वाम् प्राप्य हि पिता मे.द्य सत्यसन्धो महायशाः ।

तीव्रदुःखाभिसम्तप्तो वृत्तो दशरथो नृपः ॥२-७३-६॥


विनाशितो महाराजः पिता मे धर्मवत्सलः ।

कस्मात्प्रव्राजितो रामः कस्मादेव वनम् गतः ॥२-७३-७॥


कौसल्या च सुमित्रा च पुत्र शोक अभिपीडिते ।

दुष्करम् यदि जीवेताम् प्राप्य त्वाम् जननीम् मम ॥२-७३-८॥


ननु तु आर्यो अपि धर्म आत्मा त्वयि वृत्तिम् अनुत्तमाम् ।

वर्तते गुरु वृत्तिज्ञो यथा मातरि वर्तते ॥२-७३-९॥


तथा ज्येष्ठा हि मे माता कौसल्या दीर्घ दर्शिनी ।

त्वयि धर्मम् समास्थाय भगिन्याम् इव वर्तते ॥२-७३-१०॥


तस्याः पुत्रम् कृत आत्मानम् चीर वल्कल वाससम् ।

प्रस्थाप्य वन वासाय कथम् पापे न शोचसि ॥२-७३-११॥


अपाप दर्शिनम् शूरम् कृत आत्मानम् यशस्विनम् ।

प्रव्राज्य चीर वसनम् किम् नु पश्यसि कारणम् ॥२-७३-१२॥


लुब्धाया विदितः मन्ये न ते अहम् राघवम् प्रति ।

तथा हि अनर्थो राज्य अर्थम् त्वया नीतः महान् अयम् ॥२-७३-१३॥


अहम् हि पुरुष व्याघ्राव् अपश्यन् राम लक्ष्मणौ ।

केन शक्ति प्रभावेन राज्यम् रक्षितुम् उत्सहे ॥२-७३-१४॥


तम् हि नित्यम् महा राजो बलवन्तम् महा बलः ।

उअपाश्रितः अभूद् धर्म आत्मा मेरुर् मेरु वनम् यथा ॥२-७३-१५॥


सो अहम् कथम् इमम् भारम् महा धुर्य समुद्यतम् ।

दम्यो धुरम् इव आसाद्य सहेयम् केन च ओजसा ॥२-७३-१६॥


अथ वा मे भवेत् शक्तिर् योगैः बुद्धि बलेन वा ।

सकामाम् न करिष्यामि त्वाम् अहम् पुत्र गर्धिनीम् ॥२-७३-१७॥


न मे विकाङ्खा जायेत त्यक्तुम् त्वाम् पापनिश्चयाम् ।

यदि रामस्य नावेक्षा त्वयि स्यान्मातृवत्सदा ॥२-७३-१८॥


उत्पन्ना तु कथम् बुद्धिस्तवेयम् पापदर्शिनि ।

साधुचारित्रविभ्राष्टे पूर्वेषाम् नो विगर्हिता ॥२-७३-१९॥


अस्मिन् कुले हि सर्वेषाम् ज्येष्ठो राज्येऽभिषिच्यते ।

अपरे भ्रातरस्तस्मिन् प्रवर्तन्ते समाहिताः ॥२-७३-२०॥


न हि मन्ये नृशसे त्वम् राजधर्ममवेक्षसे ।

गतिम् वा न विजानासि राजवृत्तस्य शाश्वतीम् ॥२-७३-२१॥


सततम् राजवृत्ते हि ज्येष्ठो राज्येऽभिषिच्यते ।

राज्ञामेतत्समम् तत्स्यादिक्ष्वाकूणाम् विशेषतः ॥२-७३-२२॥


तेषाम् धर्मैकरक्षाणाम् कुलचारित्रयोगिनाम् ।

अत्र चारित्रशौण्डीर्यम् त्वाम् प्राप्य विनिवर्ततम् ॥२-७३-२३॥


तवापि सुमहाभागा जनेन्द्राः कुलपूर्वगाः ।

बुद्धेर्मोहः कथमयम् सम्भूतस्त्वयि गर्हितः ॥२-७३-२४॥


न तु कामम् करिष्यामि तवाऽह्म् पापनिश्चये ।

त्वया व्यसनमारब्धम् जीवितान्तकरम् मम ॥२-७३-२५॥


एष त्विदानीमेवाहमप्रियार्थम् तवनघम् ।

निवर्तयिष्यामि वनात् भ्रातरम् स्वजन प्रियम् ॥२-७३-२६॥


निवर्तयित्वा रामम् च तस्याहम् दीप्ततेजनः ।

दासभूतो भविष्यामि सुस्थिरेणान्तरात्मना ॥२-७३-२७॥


इति एवम् उक्त्वा भरतः महात्मा ।

प्रिय इतरैः वाक्य गणैअः तुदम्स् ताम् ।

शोक आतुरः च अपि ननाद भूयः ।

सिम्हो यथा पर्वत गह्वरस्थः ॥२-७३-२८॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे त्रिसप्ततितमः सर्गः ॥२-७३॥




Popular Posts