महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 72 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 72 in Sanskrit Hindi English

   महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 72 

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 72


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्विसप्ततितमः सर्गः ॥२-७२॥


अपश्यम्स् तु ततः तत्र पितरम् पितुर् आलये ।

जगाम भरतः द्रष्टुम् मातरम् मातुर् आलये ॥२-७२-१॥


अनुप्राप्तम् तु तम् दृष्ट्वा कैकेयी प्रोषितम् सुतम् ।

उत्पपात तदा हृष्टा त्यक्त्वा सौवर्ण मानसम् ॥२-७२-२॥


स प्रविश्य एव धर्म आत्मा स्व गृहम् श्री विवर्जितम् ।

भरतः प्रेक्ष्य जग्राह जनन्याः चरणौ शुभौ ॥२-७२-३॥


सा तम् मूर्ध्नि समुपाघ्राय परिष्वज्य यशस्विनम् ।

अङ्के भरतम् आरोप्य प्रष्टुम् समुपचक्रमे ॥२-७२-४॥


अद्य ते कतिचित् रात्र्यः च्युतस्य आर्यक वेश्मनः ।

अपि न अध्व श्रमः शीघ्रम् रथेन आपततः तव ॥२-७२-५॥


आर्यकः ते सुकुशलो युधा जिन् मातुलः तव ।

प्रवासाच् च सुखम् पुत्र सर्वम् मे वक्तुम् अर्हसि ॥२-७२-६॥


एवम् पृष्ठः तु कैकेय्या प्रियम् पार्थिव नन्दनः ।

आचष्ट भरतः सर्वम् मात्रे राजीव लोचनः ॥२-७२-७॥


अद्य मे सप्तमी रात्रिः च्युतस्य आर्यक वेश्मनः ।

अम्बायाः कुशली तातः युधाजिन् मातुलः च मे ॥२-७२-८॥


यन् मे धनम् च रत्नम् च ददौ राजा परम् तपः ।

परिश्रान्तम् पथि अभवत् ततः अहम् पूर्वम् आगतः ॥२-७२-९॥


राज वाल्य हरैः दूतैअः त्वर्यमाणो अहम् आगतः ।

यद् अहम् प्रष्टुम् इच्चामि तत् अम्बा वक्तुम् अर्हसि ॥२-७२-१०॥


शून्यो अयम् शयनीयः ते पर्यन्को हेम भूषितः ।

न च अयम् इक्ष्वाकु जनः प्रहृष्टः प्रतिभाति मे ॥२-७२-११॥


राजा भवति भूयिष्ठ्गम् इह अम्बाया निवेशने ।

तम् अहम् न अद्य पश्यामि द्रष्टुम् इच्चन्न् इह आगतः ॥२-७२-१२॥


पितुर् ग्रहीष्ये चरणौ तम् मम आख्याहि पृच्चतः ।

आहोस्विद् अम्ब ज्येष्ठायाः कौसल्याया निवेशने ॥२-७२-१३॥


तम् प्रत्युवाच कैकेयी प्रियवद् घोरम् अप्रियम् ।

अजानन्तम् प्रजानन्ती राज्य लोभेन मोहिता ॥२-७२-१४॥


या गतिः सर्व भूतानाम् ताम् गतिम् ते पिता गतः ।

राजा महात्मा तेजस्वी यायजूकः सताम् गतिः ॥२-७२-१५॥


तत् श्रुत्वा भरतः वाक्यम् धर्म अभिजनवान् शुचिः ।

पपात सहसा भूमौ पितृ शोक बल अर्दितः ॥२-७२-१६॥


हा हातोऽस्मीति कृपणाम् दीनाम् वाचमुदीरयन् ।

निपपात महाबाहुर्बाहु विक्षिप्य वीर्यवान् ॥२-७२-१७॥


ततः शोकेन सम्वीतः पितुर् मरण दुह्खितः ।

विललाप महा तेजा भ्रान्त आकुलित चेतनः ॥२-७२-१८॥


एतत् सुरुचिरम् भाति पितुर् मे शयनम् पुरा ।

शशिनेवामलम् रात्रौ गगनम् तोयदात्यये ॥२-७२-१९॥


तत् इदम् न विभाति अद्य विहीनम् तेन धीमता ।

व्योमेव श्शिना हीनमप्भुष्क इव सागरः ॥२-७२-२०॥


बाष्पमुत्सृज्य कण्ठे स्वात्मना परिपीडितः ।

आच्चाद्य वदनम् श्रीमद्वस्त्रेण जयताम् वरः ॥२-७२-२१॥


तम् आर्तम् देव सम्काशम् समीक्ष्य पतितम् भुवि ।

निकृत्तमिव सालस्य स्कन्धम् परशुना वने ॥२-७२-२२॥

मत्तमातङ्गसम्काशम् चन्द्रार्कसदृशम् भुवः ।

उत्थापयित्वा शोक आर्तम् वचनम् च इदम् अब्रवीत् ॥२-७२-२३॥


उत्तिष्ठ उत्तिष्ठ किम् शेषे राज पुत्र महा यशः ।

त्वद् विधा न हि शोचन्ति सन्तः सदसि सम्मताः ॥२-७२-२४॥


दानयज्ञाधिकारा हि शीलश्रुतिवचोनुगा ।

बुद्धिस्ते बुद्धिसम्पन्न प्रभेवार्कस्य मन्दिरे ॥२-७२-२५॥


स रुदत्या चिरम् कालम् भूमौ विपरिवृत्य च ।

जननीम् प्रत्युवाच इदम् शोकैः बहुभिर् आवृतः ॥२-७२-२६॥


अभिषेक्ष्यति रामम् तु राजा यज्ञम् नु यक्ष्यति ।

इति अहम् कृत सम्कल्पो हृष्टः यात्राम् अयासिषम् ॥२-७२-२७॥


तत् इदम् हि अन्यथा भूतम् व्यवदीर्णम् मनो मम ।

पितरम् यो न पश्यामि नित्यम् प्रिय हिते रतम् ॥२-७२-२८॥


अम्ब केन अत्यगात् राजा व्याधिना मय्य् अनागते ।

धन्या राम आदयः सर्वे यैः पिता सम्स्कृतः स्वयम् ॥२-७२-२९॥


न नूनम् माम् महा राजः प्राप्तम् जानाति कीर्तिमान् ।

उपजिघ्रेद्द् हि माम् मूर्ध्नि तातः सम्नम्य सत्वरम् ॥२-७२-३०॥


क्व स पाणिः सुख स्पर्शः तातस्य अक्लिष्ट कर्मणः ।

येन माम् रजसा ध्वस्तम् अभीक्ष्णम् परिमार्जति ॥२-७२-३१॥


यो मे भ्राता पिता बन्धुर् यस्य दासो अस्मि धीमतः ।

तस्य माम् शीघ्रम् आख्याहि रामस्य अक्लिष्ट कर्मणः ॥२-७२-३२॥


पिता हि भवति ज्येष्ठो धर्मम् आर्यस्य जानतः ।

तस्य पादौ ग्रहीष्यामि स हि इदानीम् गतिर् मम ॥२-७२-३३॥


धर्मविद्धर्मनित्यश्च सत्यसन्धो दृढव्रतः ।

आर्ये किम् अब्रवीद् राजा पिता मे सत्य विक्रमः ॥२-७२-३४॥


पश्चिमम् साधु सम्देशम् इच्चामि श्रोतुम् आत्मनः ।

इति पृष्टा यथा तत्त्वम् कैकेयी वाक्यम् अब्रवीत् ॥२-७२-३५॥


राम इति राजा विलपन् हा सीते लक्ष्मण इति च ।

स महात्मा परम् लोकम् गतः गतिमताम् वरः ॥२-७२-३६॥


इमाम् तु पश्चिमाम् वाचम् व्याजहार पिता तव ।

काल धर्म परिक्षिप्तः पाशैः इव महा गजः ॥२-७२-३७॥


सिद्ध अर्थाः तु नरा रामम् आगतम् सीतया सह ।

लक्ष्मणम् च महा बाहुम् द्रक्ष्यन्ति पुनर् आगतम् ॥२-७२-३८॥


तत् श्रुत्वा विषसाद एव द्वितीया प्रिय शम्सनात् ।

विषण्ण वदनो भूत्वा भूयः पप्रच्च मातरम् ॥२-७२-३९॥


क्व च इदानीम् स धर्म आत्मा कौसल्य आनन्द वर्धनः ।

लक्ष्मणेन सह भ्रात्रा सीतया च समम् गतः ॥२-७२-४०॥


तथा पृष्टा यथा तत्त्वम् आख्यातुम् उपचक्रमे ।

माता अस्य युगपद् वाक्यम् विप्रियम् प्रिय शन्कया ॥२-७२-४१॥


स हि राज सुतः पुत्र चीर वासा महा वनम् ।

दण्डकान् सह वैदेह्या लक्ष्मण अनुचरः गतः ॥२-७२-४२॥


तत् श्रुत्वा भरतः त्रस्तः भ्रातुः चारित्र शन्कया ।

स्वस्य वम्शस्य माहात्म्यात् प्रष्टुम् समुपचक्रमे ॥२-७२-४३॥


कच्चिन् न ब्राह्मण वधम् हृतम् रामेण कस्यचित् ।

कच्चिन् न आढ्यो दरिद्रः वा तेन अपापो विहिम्सितः ॥२-७२-४४॥


कच्चिन् न पर दारान् वा राज पुत्रः अभिमन्यते ।

कस्मात् स दण्डक अरण्ये भ्रूणहा इव विवासितः ॥२-७२-४५॥


अथ अस्य चपला माता तत् स्व कर्म यथा तथम् ।

तेन एव स्त्री स्वभावेन व्याहर्तुम् उपचक्रमे ॥२-७२-४६॥


एवमुक्ता तु कैकेयी भरतेन महात्मना ।

उवाच वचनम् हृष्टा मूढा पण्डितमानिनी ॥२-७२-४७॥


न ब्राह्मण धनम् किम्चिद्द् हृतम् रामेण कस्यचित् ।

कश्चिन् न आढ्यो दरिद्रः वा तेन अपापो विहिम्सितः ॥२-७२-४८॥

न रामः पर दारामः च चक्षुर्भ्याम् अपि पश्यति ।


मया तु पुत्र श्रुत्वा एव रामस्य एव अभिषेचनम् ॥२-७२-४९॥

याचितः ते पिता राज्यम् रामस्य च विवासनम् ।


स स्व वृत्तिम् समास्थाय पिता ते तत् तथा अकरोत् ॥२-७२-५०॥

रामः च सह सौमित्रिः प्रेषितः सह सीतया ।


तम् अपश्यन् प्रियम् पुत्रम् मही पालो महा यशाः ॥२-७२-५१॥

पुत्र शोक परिद्यूनः पन्चत्वम् उपपेदिवान् ।


त्वया तु इदानीम् धर्मज्ञ राजत्वम् अवलम्ब्यताम् ॥२-७२-५२॥

त्वत् कृते हि मया सर्वम् इदम् एवम् विधम् कृतम् ।


मा शोकम् मा च सम्तापम् धैर्यमाश्रय पुत्रक ॥२-७२-५३॥

त्वदधीना हि नगरी राज्यम् चैतदनामयम् ।


तत् पुत्र शीघ्रम् विधिना विधिज्ञैः ।

वसिष्ठ मुख्यैः सहितः द्विज इन्द्रैः ।

सम्काल्य राजानम् अदीन सत्त्वम् ।

आत्मानम् उर्व्याम् अभिषेचयस्व ॥२-७२-५४॥



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे द्विसप्ततितमः सर्गः ॥२-७२॥


Popular Posts