महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 71 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 71 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 71 

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 71


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकसप्ततितमः सर्गः ॥२-७१॥


स प्रान् मुखो राज गृहात् अभिनिर्याय वीर्यवान् ।

ततः सुदामाम् द्युतिमान् सम्तीर्वावेक्ष्य ताम् नदीम् ॥२-७१-१॥


ह्लादिनीम् दूर पाराम् च प्रत्यक् स्रोतः तरन्गिणीम् ।

शतद्रूम् अतरत् श्रीमान् नदीम् इक्ष्वाकु नन्दनः ॥२-७१-२॥


एल धाने नदीम् तीर्त्वा प्राप्य च अपर पर्पटान् ।

शिलाम् आकुर्वतीम् तीर्त्वाआग्नेयम् शल्य कर्तनम् ॥२-७१-३॥


सत्य सम्धः शुचिः श्रीमान् प्रेक्षमाणः शिला वहाम् ।

अत्ययात् स महा शैलान् वनम् चैत्र रथम् प्रति ॥२-७१-४॥

सरस्वतीम् च गङ्गाम् च उग्मेन प्रतिपद्य च ।

उत्तरम् वीरमत्स्यानाम् भारुण्डम् प्राविशद्वनम् ॥२-७१-५॥


वेगिनीम् च कुलिन्ग आख्याम् ह्रादिनीम् पर्वत आवृताम् ।

यमुनाम् प्राप्य सम्तीर्णो बलम् आश्वासयत् तदा ॥२-७१-६॥


शीतीकृत्य तु गात्राणि क्लान्तान् आश्वास्य वाजिनः ।

तत्र स्नात्वा च पीत्वा च प्रायात् आदाय च उदकम् ॥२-७१-७॥


राज पुत्रः महा अरण्यम् अनभीक्ष्ण उपसेवितम् ।

भद्रः भद्रेण यानेन मारुतः खम् इव अत्ययात् ॥२-७१-८॥


भागीरथीम् दुष्प्रतरामम्शुधाने महानदीम् ।

उपायाद्राघवस्तूर्णम् प्राग्वटे विश्रुते पुरे ॥२-७१-९॥


स गङ्गाम् प्राग्वट्E तीर्त्वे समायात्कुटिकोष्ठिकाम् ।

सबलस्ताम् स तीर्त्वाथ समायाद्धर्मवर्धनम् ॥२-७१-१०॥


तोरणम् दक्षिण अर्धेन जम्बू प्रस्थम् उपागमत् ।

वरूथम् च ययौ रम्यम् ग्रामम् दशरथ आत्मजः ॥२-७१-११॥


तत्र रम्ये वने वासम् कृत्वा असौ प्रान् मुखो ययौ ।

उद्यानम् उज्जिहानायाः प्रियका यत्र पादपाः ॥२-७१-१२॥


सालाम्स् तु प्रियकान् प्राप्य शीघ्रान् आस्थाय वाजिनः ।

अनुज्ञाप्य अथ भरतः वाहिनीम् त्वरितः ययौ ॥२-७१-१३॥


वासम् कृत्वा सर्व तीर्थे तीर्त्वा च उत्तानकाम् नदीम् ।

अन्या नदीः च विविधाः पार्वतीयैअः तुरम् गमैः ॥२-७१-१४॥


हस्ति पृष्ठकम् आसाद्य कुटिकाम् अत्यवर्तत ।

ततार च नर व्याघ्रः लौहित्ये स कपीवतीम् ॥२-७१-१५॥


एक साले स्थाणुमतीम् विनते गोमतीम् नदीम् ।

कलिन्ग नगरे च अपि प्राप्य साल वनम् तदा ॥२-७१-१६॥


भरतः क्षिप्रम् आगच्चत् सुपरिश्रान्त वाहनः ।

वनम् च समतीत्य आशु शर्वर्याम् अरुण उदये ॥२-७१-१७॥


अयोध्याम् मनुना राज्ञा निर्मिताम् स ददर्श ह ।

ताम् पुरीम् पुरुष व्याघ्रः सप्त रात्र उषिटः पथि ॥२-७१-१८॥


अयोध्याम् अग्रतः दृष्ट्वा रथे सारथिम् अब्रवीत् ।

एषा न अतिप्रतीता मे पुण्य उद्याना यशस्विनी ॥२-७१-१९॥


अयोध्या दृश्यते दूरात् सारथे पाण्डु मृत्तिका ।

यज्वभिर् गुण सम्पन्नैः ब्राह्मणैः वेद पारगैः ॥२-७१-२०॥


भूयिष्ठम् ऋषैः आकीर्णा राज ऋषि वर पालिता ।

अयोध्यायाम् पुरा शब्दः श्रूयते तुमुलो महान् ॥२-७१-२१॥


समन्तान् नर नारीणाम् तम् अद्य न शृणोम्य् अहम् ।

उद्यानानि हि साय अह्ने क्रीडित्वा उपरतैः नरैः ॥२-७१-२२॥


समन्तात् विप्रधावद्भिः प्रकाशन्ते मम अन्यदा ।

तानि अद्य अनुरुदन्ति इव परित्यक्तानि कामिभिः ॥२-७१-२३॥


अरण्य भूता इव पुरी सारथे प्रतिभाति मे ।

न हि अत्र यानैः दृश्यन्ते न गजैः न च वाजिभिः ॥२-७१-२४॥


निर्यान्तः वा अभियान्तः वा नर मुख्या यथा पुरम् ।

उद्यानानि पुरा भान्ति मत्तप्रमुदितानि च ॥२-७१-२५॥


जनानाम् रतिसम्योगेष्वत्यन्तगुणवन्ति च ।

तान्येतान्यद्य वश्यामि निरानन्दानि सर्वशः ॥२-७१-२६॥


स्रस्तपर्णैरनुपथम् विक्रोशद्भिरिव द्रुमैः ।

नाद्यापि श्रूयते शब्दो मत्तानाम् मृगपक्षिणाम् ॥२-७१-२७॥


सम्रक्ताम् मधुराम् वाणीम् कलम् व्याहरताम् बहु ।

चन्दनागुरुसम्पृक्तो धूपसम्मूर्चितोऽतुलः ॥२-७१-२८॥


प्रवाति पवनः श्रीमान् किम् नु नाद्य यथापुरम् ।

भेरीमृदङ्गवीणानाम् कोणसम्घट्टितः पुनः ॥२-७१-२९॥


किमद्य शब्दो विरतः सदाऽदीनगतिः पुरा ।

अनिष्टानि च पापानि पश्यामि विविधानि च ॥२-७१-३०॥


निमित्तानि अमनोज्ञानि तेन सीदति ते मनः ।

सर्वथा कुशलम् सूत दुर्लभम् मम बन्धुषु ॥२-७१-३१॥


तथा ह्यसति सम्मोहे हृदयम् सीदतीव मे ।

विषण्णः शान्तहृदयस्त्रस्तः सुलुलितेन्द्रियः ॥२-७१-३२॥


भरतः प्रविवेशाशु पुरीमिक्ष्वाकुपालिताम् ।

द्वारेण वैजयन्तेन प्राविशत् श्रान्त वाहनः ॥२-७१-३३॥


द्वाह्स्थैः उत्थाय विजयम् पृष्टः तैः सहितः ययौ ।

स तु अनेक अग्र हृदयो द्वाह्स्थम् प्रत्यर्च्य तम् जनम् ॥२-७१-३४॥


सूतम् अश्व पतेः क्लान्तम् अब्रवीत् तत्र राघवः ।

किमहम् त्वरयानीतः कारणेन विनानघ ॥२-७१-३५॥


अशुभाशङ्कि हृदयम् शीलम् च पततीव मे ।

श्रुता नो यादृशाः पूर्वम् नृपतीनाम् विनाशने ॥२-७१-३६॥


आकाराः तान् अहम् सर्वान् इह पश्यामि सारथे ।

सम्मार्जनविहीनानि परुषाण्युपलक्षये ॥२-७१-३७॥


असम्यतकवाटानि श्रीविहीनानि सर्वशः ।

बलिकर्मविहीनानि धूपसम्मेदनेन च ॥२-७१-३८॥


अनाशितकुटुम्बानि प्रभाहीनजनानि च ।

अलक्स्मीकानि पश्यामि कुटुम्बिभवनान्यहम् ॥२-७१-३९॥


अपेतमाल्यशोभानि असम्मृष्टाजिराणि च ।

देवागाराणि शून्यानि न चाभान्ति यथापुरम् ॥२-७१-४०॥


देवतार्चाः प्रविद्धाश्च यज्ञ्गोष्ठ्यस्तथाविधाः ।

माल्यापणेषु राजन्ते नाद्य पण्यानि वा तथा ॥२-७१-४१॥


दृश्यन्ते वणिजोऽप्यद्य न यथापूर्वमत्रवै ।

ध्यानसम्विग्नहृदयाः नष्टव्यापारयन्त्रिताः ॥२-७१-४२॥


देवायतनचैत्येषुदीनाः पक्षिगणास्तथा ॥२-७१-४३॥


मलिनम् च अश्रु पूर्ण अक्षम् दीनम् ध्यान परम् कृशम् ।

सस्त्री पुम्सम् च पश्यामि जनम् उत्कण्ठितम् पुरे ॥२-७१-४४॥


इति एवम् उक्त्वा भरतः सूतम् तम् दीन मानसः ।

तानि अनिष्टानि अयोध्यायाम् प्रेक्ष्य राज गृहम् ययौ ॥२-७१-४५॥


ताम् शून्य शृन्ग अटक वेश्म रथ्याम् ।

रजो अरुण द्वार कपाट यन्त्राम् ।

दृष्ट्वा पुरीम् इन्द्र पुरी प्रकाशाम् ।

दुह्खेन सम्पूर्णतरः बभूव ॥२-७१-४६॥


बहूनि पश्यन् मनसो अप्रियाणि ।

यानि अन्न्यदा न अस्य पुरे बभूवुः ।

अवाक् शिरा दीन मना नहृष्टः ।

पितुर् महात्मा प्रविवेश वेश्म ॥२-७१-४७॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकसप्ततितमः सर्गः ॥२-७१॥


Popular Posts